________________
५८८
उपनिषवाक्यमहाकोशः
यदयमात्मामायामात्रएषएवोप्र... नृसिंहो. ५१ 'यवसाधु तदसामेति
छांदो. २०११ यदयमेक इवैव पवते
बृह. ३।९।९ यदसाधु भवत्यसाधुषतेत्येव तदादः छांदो. २०१३ यदयं शवशयितमशयिष्टेति छाग. ४२ यदसुरान्तकचकं यत्सत्यात्मा (अथ) यदरण्यायनमित्याचक्षते
तत् षष्ठस्य
नृ. षट्च. ६ ब्रह्मचर्यमेव तत्
छांदो. ८।५।३ यस्ति तदस्ति यमास्ति नास्ति तत् स्वसंवे. २ यदर्चिमद्यदणुभ्योऽणु च यस्मि.
यदस्ति सन्मात्रं यद्विभाति लोका निहिता लोकिनश्च मुण्ड. २।२।२ चिन्मानं...तदेतत्सर्वाकारा यार्थप्रतिभानंतन्मनइत्यभिधीयते महो. ४५१ महात्रिपुरसुन्दरी
बलचो. २ यदर्पयेद्गुरुः किश्चित्तनम्रः पुरतः
यदस्तीह तदेवास्ति विज्वरो भव स्थितः । पाणिद्वयेन गृहीयात्
सर्वदा । यथाप्राप्तानुभवतः स्थापयेत्तच सुस्थिरम्
शिवो. ७।११ सर्वत्रानभिवाञ्छनात् महो. ६।१४ यदर्वाचीनमेनो भ्रूणहत्यायास्त
यदस्मानमस्कारेण मुच्येध्वं नवे स्मान्मोक्ष्यध्व इति त एतैरजहः सहवे. ११ ।
आतु युष्माकमिमं कश्चिद्रमोयदरूपं तन्मर्त्य स भगवः
द्यं जेतेति कस्मिन्प्रतिष्ठित इति
वह. ३२८।१२ छांदो. ७२४१
यदस्मिन्निद५सर्वमध्यनोंत्तेनाध्यर्ध यदवश्यं पराधीनस्त्यजनीयं शरी.
इति कतम एको देव इति बृह. ३।९।९ रकम् । कस्मात्तेन विमूढारमा
.यदस्य गृहेषु श्वापदा क्याँस्यान साधयति शाश्वतम् शिवो. ७१२१ यवस्फूर्मति सोनु वषटारो
पिपीलिकाभ्य उपजीवन्ति
तेन तेषां लोकः वायुरात्मा सहवे. १८
वृह. १५४।१६
। यदस्य त्वं यदस्य च देवेष्वथ नु (अथ) यदवोचं भुवा प्रपथ इत्यनिं प्रपद्ये वायु प्रपद्य
___ मीमांस्यमेव ते मन्ये विदितम् केनो. २११ आदित्यं प्रपद्य इति छांदो. ३।१५।६ । यहस्य प्रधयश्चका युगमक्षोका (थ) यदबोचं भूः प्रपद्य इति
(रु) त्रिका
छाग. १ पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये
यदस्यविज्ञानंतज्जुहोति [वि.सू.४+ म.ना.१८।१० दिवं प्रपद्य इति
छांदो. ३।१५।५ यदस्याग्रं तच्छान्तमशब्दमभय(अथ) यदवोचर स्वः प्रपद्य
मशोकमानन्दं.. उपासीत.. मैत्रा. ६२३ इत्यग्वेदं प्रपचे यजुर्वेदं प्रपथे
यदस्यान्तरं सूत्रं तद्ब्रह्म
म. मा. २ सामवेदं प्रपद्य इति
छांदो. ३।१५।७ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यव. यदभाति तद्धविः [त्रि. प. ४+ महाना. १८।१० स्थितम् । तेन देवनिकायानां (थ) यदभाति यत्पिबति य
स्वधामानि प्रपद्यते द्रमते तदुपसदैवेति छांदो. ३२१७२ यदहकारमाश्रित्य
भ.गी. १८५९ यहभीयाद्रेतोभक्षी भवेत् भस्मजा. २०१०। यदहमायतनमस्मि त्वं सदासयनपदमापासयेत्प्रजां विच्छिन्द्यात् कठरु.२
मसीति
छांदो. ५।०१५ यदश्ववत्तन्मेध्यमभूदिति तदेवाश्व
यदहरेव विरजेवदहरेव प्रजेत् जाबालो. + मेघस्याश्वमेधत्वम्
बृह. १२२७ [ना. प. .३१७७+प.ह.प.२+ याज्ञव. १ बदष्टाधरपदा तेन गायत्री अव्यक्तो.६ ___ यदहरेव जुहोति तदहः पुनर्मृत्यु यासक्तं समं स्वच्छं स्थितं तत्तुर्य
. मपजयति
यूह. १३५२ अ. पू. ५१०७ । यदहं वसिष्टोऽस्मि स्वं वसियोऽसि छांदो.५१११
मैत्रा. ६.३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org