________________
४९२
यदा स
उपनिषद्वाक्यमहाकोशा
यादेच्छ.
यदा सर्वसमो जातो भवेळ्या
यदा हंसो नादे लीनो भवति, तदा पारवर्जितः । परे ब्रह्मणि
___ न तुर्यातीतमुन्मनमजपोपसम्बोधो योगी प्राप्तलयस्तदा । अमन. १२२ संहारमित्यभिधीयते
हंसो. ६ यदा सर्वाणि भूतानि समाधिस्थो
यदा हि नेन्द्रियार्थेषु
भ. गी. ६४ न पश्यति । एकीभूतः परेणासो
यदा ह्येव श्रद्धत्तेऽथदक्षिणांददाति बह. ३१९/२१ सदा भवति केवलः
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं [अ. पू. ५।८०+ जा.द. १०१११
नरः । विजानाति तदा तस्य यदा सर्वाणि भूतानि स्वात्मन्येव
भयं स्यान्नात्र संशयः
कठरु.३१ हि पश्यति । सर्वभूतेषु चात्मानं
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येब्रह्म सम्पद्यते तदा
ऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां [अ. पू. ५७९+
विन्दते । अथ सोऽभयं गतो
जा. द. १०११० यदा सर्व प्रमुच्यन्ते कामा येऽस्य
भवति
तेत्ति. २१७ हृदि श्रिताः ( स्थिताः)। अथ
यदा घेवैष एतस्मिन्नल्पमप्यन्तरं मोऽमृतोभवत्यत्रब्रह्म समभुते कठो. ६।१४
नरः । विजानाति तदा तस्य [+ बृ. उ. ४४७+
भयंस्यान्नात्रसंशयः [महो.४७९ कठरु. ३१ शाटपाय.२५
यदा ह्येवैष एतस्मिन्नदृश्यत्वादियदा सर्वे प्रभिद्यन्ते हृदयस्येह प्रन्थयः । अथ मयोऽमृतो
लक्षणे । निभेदं परमाद्वैतं विंदते च महायतिः
कठरु. २९ भवत्येवावदनुशासनम् कठो. ६३१५
यदा ह्येवैष एतस्मिन्नुदरमन्तरं यदा संहरते चायं
भ. गी. २१५८
कुरुते, अथ तस्य भयं भवति तैत्ति. २. यदा सल्लभ्यते शास्त्रं तदा सिद्धिः
यदि कर्कोटकदूतोऽसि यदि वा करे स्थिता । न शास्त्रेण विना
__ कर्कोटक: स्वयं
गारुडो. १९ सिद्धिर्दष्टा चैव जगत्रये योगकुं. २११ यदि काममनुरुद्धयते सञ्चरतां यदा सुवृष्टिर्भवित्यानन्दिनः
इमां योनि सन्ध्यादिदमत्र प्राणा भवन्ति
छांदो. ७१०११ मनः श्रेष्मरेतसः सम्भवति निरुक्तो. ११ (अथ ) यदा सुषुप्तो भवति यदा
यदि खल्वनाति प्राणसमृद्धो न कस्यचन वेद हिता नाम
भूत्वा मन्ता भवति मैत्रा. ६।११ नाडयो द्वासप्ततिसहस्राणि
(अथ) यदि गन्धमाल्यलोकहृदयात्पुरीततमभिप्रतिष्ठन्ते बृह. २।११९ । कामो भवति सङ्कल्पादेवास्य यदा सूर्योऽस्तमेति वायुमेवाप्येति बृह..४।३।१ । गन्धमाल्ये समुत्तिष्ठतः छान्दो. ८।२।६ यदा स्थास्यति निश्चला भ. गी. २।५३ (अथ) यदि गीतवादियकामो यदाऽस्माच्छरीरान्मादुत्क्राम
भवति सङ्कल्पादेवास्य गीतन्त्यथ रोदयन्ति
बृह. ३।९।४ __ वादिते समुत्तिष्ठतः छान्दो. ८।२।८ (अथ ) यदाऽस्य वानसि सम्प
यदि गुलिकदूतोऽसि द्यते मनः प्राणे प्राणस्तेजसि
यदि वा गुलिक : स्वयम् गारुडो. २३ तेजः परस्यां देवतायामथ न
| यदिचनार्चिषमेवाभि सम्भवन्स्यर्चिजानाति
छांदो. ६।१५।२
षोऽहरह्न आपूर्यमाणपक्षमापूर्ययदा हवनीये गार्हपत्येऽस्वाहार्य
माणपक्षाद्यान्षडुदङ्केति छान्दो. ४।१५।५ पचने सभ्यावसथयोश्च कठश्रु.४ | यदिच्छन्तो ब्रह्मचर्य चरन्ति भ. गी. ८११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org