________________
४७०
यत्प्रथ
सबै २
( वय ) यत्प्रथमोदिते स प्रस्ताव: छान्दो. २१९१३ यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधुन्वंति यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे... यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्बह्मेति
१ ऐत. १|४|१
तैत्ति. ३११
यत्प्रयन्त्यभिसंविशन्ति, तं मामेव विदित्वोपासीत (थ) यत्प्रशश* सतुः कर्म व तत्प्रशशः सतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन 'यत्प्राक्सवनेभ्यः सैकाविधा
त्रीणि सवनानि यद् सा पश्चमी यत्प्राक्तृचाशीतिभ्यः सैक विधा यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यत्प्राणैः प्रतितिष्ठसि ( मा.पा. ) यत्प्रातरनुवाको यत्प्रयं यदाज्यं यन्मरुत्वतीयमिति यत्प्रातर्मध्यन्दिनं सायं च तानि
सवनानि
यत्प्रातः सोऽयं प्रातः ( होम: ) यत्प्रियमानन्दं तदेतत्सर्वाकारा
महात्रिपुरसुन्दरी
यत्र कालमकालं वा निश्चयः संशयो नहि यत्र काले त्वनावृत्तिः यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता [ यो. शि. ५/६ + यत्र कुत्र स्थितस्य शिरसि व्योम
उपनिषद्वाक्यमहाकोशः
Jain Education International
भस्मजा. २१५
बृह. ३/२/१३
१ ऐत. ३।३।४ १ ऐन. ३ ४ ३
केनो. १२१९ प्रश्नी. २/७
छाग. रार
बहूचो. ३
ते. बिं. ५/१४ भ.गी. ८|२३
वराहो. ५१५१
ज्योतिर्दृष्टं चेत्स तु योगी भवति अद्वयता. ३
यत्र कुत्रापि म्रियतं देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः । जन्तोदक्षिणकर्णे तु मत्ता समुपादिशेन
महाना. १८/१ कउरु. ३
नृ. पू. ११७
मुक्तिको १/२०
यत्र तु
यत्र कुत्रापि वा नादे लगति प्रथमं
मनः । तत्रतत्र स्थिरीभूत्वा तेन सार्धं विलीयते यत्र के चार्या वाचो भाषन्ते
विदुरेनं तत्र
यत्र के चैति तदेव प्रतितिष्ठत्येवं विद्वान्
यत्र कापि स्थितं च यत्तन्नहि धायें
वृह. १/२/३
संस्कारसहितं धार्यम् ( भस्म ) बृ. जा. ३११
यत्र गत्वा धाम्नि लयं यान्ति योगीन्द्राः
यत्र गत्वा न निवर्तन्ते योगिनः
रूपी महेश्वरः यत्र चतुर्धा मुक्तयः सेव्यमाना आसते
ना. बि. ३८
३ ऐत. २/५/३
(तत्परमं पदं ) [ नृ.पू. ५/१६ + ना. प. ९/२२
यत्र गुरुस्तत्र शिवः । शिवगुरुस्त्र
रुद्रोप. ३
सामर. ५५
यत्र तु व्यञ्जनवन्तः प्रयुज्येरन क्षोकाध्या इतावप्र जसावुद्रातृयजमानौ स्याताम्
यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणि स चन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् यत्र च मथुरा गोकुलं द्वारका पुरी पुरी रामपुरी यमपुरी नसिंहपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी
शकपुरी एता देवतास्तिष्ठन्ति राघोप ४|१
For Private & Personal Use Only
सामर. ९२
यत्र चिन्मात्रकलना यात्यपत्र
मखसः । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ते . बि. शीर्षक यत्रचैवात्मनाऽऽ मानं [ यो. शि. ३ | १४ + भ.गी. ६।२० यत्र जाग्रति शुभाशुभं निरुक्त
ब्रह्मो. १
मस्य देवस्य... परापरं ब्रह्म यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै (योगी) यत्र ज्योतिरजस्रं यरिलोकेऽभ्यर्हितं
यो. शि. ११४६
सावित्र्यु. ७
आ. प्र. १
संहितो. २१४
www.jainelibrary.org