________________
यत्पदं
उपनिषद्वाक्यमहाकोशः
यत्प्रथ
४६९
यापदं विमलमद्वयं शिवं तत्सदा
। यत्पुरुषेण हविषा देवा यज्ञमतन्वत हमिति मौनमाश्रय
वराहो. ३१६
[३. अ. ८।४।१८।६% मं.१०१९०६ यत्परं तेजस्तत्रेधाऽभिहितमन्ना
[वा. सं. ३२१४+पु.सू.१६ चित्त्यु. १२।३ आदित्ये प्राण एतद्वादत.
यत्पुरुषेणेत्यनया सृष्टियज्ञः समी. स्वरूपं नभस: खेऽन्तर्भूतस्य
रितः । अनेनैव च मन्त्रेण यदोमित्येतदक्षरम
मैत्रा. ७११
मोक्षश्च समुदाहृतः मुद्गलो. १२६ यस्परं नापरं त्यजति स
यत्पूर्णानन्दैकबोधस्तद्ब्रह्मैवाहमजाप्रदभिधीयते
ब्रह्मो. १
स्मीति कृतकृत्यो भवति प. हं. ९ यत्परं ब्रह्म स एकः, य एकः स
यत्पृथिव्यार रजस्वमान्तरिक्ष रुद्रः, यो रुद्रः स ईशानः...स
विरोदसी। इमारस्तदापो भगवान्महेश्वरः [अ.शिरः.३४बटुको. १९
वरुणः पुनात्वघमर्षणः महाना. ६४ यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं
यत्पौर्णमास्ये तत्पौर्णमास्यम् कठरु. ३ महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं
यत्प्रज्ञानमुत चेतो धृतिश्च यज्योस त्वमेव त्वमेव तत्
कैव. १६
तिरन्तरमृतं प्रजासु । यस्मान्न यत्परात्परतो इयं तन्मे मनः शिव
ऋते किश्चन कर्म क्रियते तन्मे
मनः... १ शिवसं.३+ २ शि. सं.४ सङ्कल्पमस्तु
२ शिवसं. १७ (मथ) यत्पशुभ्यातृणोदकं
यत्प्रत्यक्षं तहे इति
शौनको.४७ विन्दति तेन पशूनां (लोकः)
यत्प्रथमं तच्चतुररं यद्वितीयं तचतु
बृह. १।४।१६ यत्पश्यति तु तत्सर्व ब्रह्म पश्यन्म
रं यत्तृतीयं तदष्टारं यातुर्थ माहितः । प्रत्याहारो भवेदेष
तत्पश्चारं यत्पञ्चमं तत्पश्चार ब्रह्मविद्भिः पुरोदितः
यच्छष्ठंतदष्टारं तदेतानि पडेव जा. द. ७१३
नारसिंहानि चक्राणि भवन्ति नृ. षट्च. १ यत्पश्यमानमात्माभिजुषाण मन्तः..
यत्प्रथम तदाचक्रं यद्वितीयं तत्सुसुषुप्त्यानभिगम्यमानाय स्वाहा पारमा. ११८
चक्रं यत्ततीयं तन्महाचक्र यत्पादाम्बुरुहद्वद्वं मृग्यते विष्णुना
...तदेतानि षडेव नारसह । स्तुत्वा स्तुत्य महेशान
सिंहानि चक्राणि भवन्ति नृ. षट्च. २ मवानसगोचरम्
शरभो. १७
यत्प्रथम तदान्तरवलयं भवति । यत्पितृभ्यो निपृणाति यत्प्रजा
यहितीयं तन्मध्यमं वलयं मिच्छते तेन पितणां (लोकः) वृह. १।४।१६ ...तदेतानि त्रीण्येव वलयानि यत्पितृभ्यः स्वधा करोत्यप्यपस्त
भवन्ति
नृ. षट्च. ३ पितृयज्ञः सन्तिष्ठते सहवे. १४ यत्प्रथमं तद्धृदये, यद्वितीय यपिबति तदस्य सोमपानम्
तच्छिरसि, यत्तृतीयं तच्छि(शारीग्यज्ञस्य )
महाना. १८१ खायां, यचतुर्थ तत्सर्वेष्वङ्गेषु यत्पुण्डरीकं पुरमध्यसंस्थम् ।
यत्पञ्चमं तत्सर्वेषु यत् षष्ठं तत्रापि दहं गगनं विशोकस्त
तत्सर्वेषु देशेषु
नृ. षट्च. ७ स्मिन्यदन्तस्तदुपासितव्यम् महाना. ८.१६ (सहोवाच.) यत्प्रथमं नाभ्यकीर्तयो यत्पुरुषं व्यदधुः कतिधा व्यक
नामग्राहमथ नानुवत्स्य इति शौनको. ११५ ल्पयन् [ .अ.८।४।१९ म.१०१९०११+ (अथ) यत्प्रथमास्तमिते [वा. सं. ३१।१०+पु.सू.११ चित्त्यु. १२१५
तन्निधनम्
छांदो. २।९।८
७ दशषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org