________________
यधिगुणं
उपनिषद्वाज्यमहाकोशः
यत्र य.
(अथ) यत्रिगुणं चतुरशीति
यत्र निशितासिशतपातनमुत्पललक्षयोनिपरिणतं भूतत्रिगुण
ताडनवत्सोढव्यं... नावहेलमेतद्वै नानात्वस्य रूपम् मैत्रे.
नया भवितव्यमेवं दृढवैराग्यायत्र त्वस्य सर्वमात्मैवाभूतत्केन
द्वोधो भवति
महो. ४।२६ कं पश्येत्...
बृह. ४।५।१५ (अथापि) यत्र नील इवाग्निदृश्यते (मथ) यत्र देव इव राजेवाह
यथा मयूरग्रीवा
३ऐत. श४६ मेवेदर सर्वोऽस्मीति मन्येत
यत्र नृसिंहादयो देवताआवरणानि राधोप. ४ार सोऽस्य परमो लोकः
बृह. ४।३।२० यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री यत्र देवा अमृतमानशानास्तृतीये
स पुरुषस्ते द्वे योनिस्तदेकं वामान्यभ्यैरयन्त महाना. २१५ मिथुनम्
सावित्र्यु. ९ (थ) यत्र द्वैतीभूतं विज्ञानं
यत्र पार्थो धनुर्धरः
भ. गी. १८७८ तत्र हिं शृणोति पश्यति
साध्याः सन्ति देवाः चित्त्यु. १२७ जिघ्रति रसयते चैव स्पर्शयति
[+महावा.४+पु.सु.१६+ ऋ.अ. ८।४।१९ सर्वमात्मा जानीतेति मैत्रा. ६७ [मं. १०१९०११६+
वा. सं.३१४१६ यत्र धर्ममधर्म वा शुद्धं वाऽशुद्ध
यत्र बिन्दुश्व नादश्च सोमसूर्याग्निमण्वपि
ते. बि. ५/१३ वायवः । इन्द्रियाणि च सर्वाणि यत्र धर्मा न वर्तन्ते विवेकस्तत्र
ल्यं गच्छंति सुनत
यो. शि. ३२११ नोच्यते
अ. शां. ६० यत्र (विद्यायां) ब्रह्म प्रतिष्ठितम् , यत्र न चन्द्रमा भाति, यत्र न
विश्वदेवाः प्रतिष्ठिताः, यस्ता नक्षत्राणि भान्ति, यत्र नाग्नि
न वेद किमन्यैवेदैः करिष्यति अव्यक्तो. ३ देहति, यत्र न मृत्युः प्रविशति,
यत्र ब्रह्माण्डानि कोटिशो विराजयत्र न दुःखं...परमं पदं.. नृ. पू. ५।१६ मानानि राजन्ते
सामर. ५५ यत्र न जरा न मृत्युर्न कालो न
यत्र ब्रह्माण्डान्युत्पद्यन्ते लीयन्ते सामर. ५ भङ्गो न जयो न विवादो न
यत्र ब्रह्मा पवमानेति षट् ३ ऐत. २।४।४ हिंसा न शान्तिनं स्वप्न एवं
यत्र भार्गवी यमुना समुद्रममृतलीलाकामशरीरी स्वविनो
मयं वृन्दावनानि नीलपर्वतदार्थ भक्तैः सहोत्कण्ठितस्तत्र
गोवर्धनसिंहासनं प्रासादो क्रीडति कृष्णः
राधोप. ४२
मणिमण्टपो विमलादिषोडशयत्र न मोहो न दुःखं
ग. शो. ५६ चण्डिकागोप्यः
राधोप. ४२ यत्र न सूर्यस्तपति, यत्रनवायुर्वाति नृ. पू. ५।१६
। अथापि ) यत्र भूमि ज्वलंतीमिव यत्र नान्यत्पश्यति नान्यच्छृणोति
पश्येत तदप्येवमेव विद्यादिति नान्यद्विजानाति स भूमा छांदो. ७.२४.१ . प्रत्यक्षदर्शनानि
३ ऐत. २।४६ यत्र नाभ्युदितं चित्तं तद्वै सुख
यत्र मनस्तद्वाग्यत्र वा वाक् तन्ममकृत्रिमम्
अ. पू. ५/४५ __ नस्ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु.८ यत्र नासन्न सद्रूपो नाहं नाप्यन.
यत्र मन्त्रममत्रं वा विद्याऽविद्या न.. ते. बि.५/१४ हड्डतिः । केवलं क्षीणमनन
, यत्र यज्ञस्तत्र छन्दांसि यत्र वा आस्तेऽद्वैतेऽतिनिर्भयः
छन्दांसि स यज्ञस्ते द्वे योनि[ अश्युप. ४१+ वराहो. ४३१७ स्तदकं मिथुनम
सावित्र्यु.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org