________________
मुपास इति
उपनिषद्वाक्यमहाकोशः
८ एष ४६१ य एवायर श्रौत्रः प्रातिश्रुत्कः
य एवैष शब्दः पुरुषमन्वेति तमेपुरुषः स एष यदेव शाकल्य
__वाहमुपास इति
को. त. ४.१२ तस्य का देवतेति दिश इति बृह. ३।९।१३ य एवैष शारीरः पुरुषस्तमेवाहय एवासावादित्ये पुरुष एतमेवाई
कौ. त. ४।१४ ब्रह्मोपासे
बृह. २१११२ य एवैष सव्येऽक्षन् पुरुषस्तमेवाहय एवासावादित्ये पुरुषः स एप
मुपास इति
को. त. ४।१७ वदैव शाकल्य तस्य का
य एवैष स्तनयित्नो पुरुष एतमेवाई देवतेति सत्यमिति
बृह, ३१९।१२ ब्रह्मोपास इति
__ कौ. त. ४५ य एवासौ चन्द्रे पुरुष एतमेवाहं
य एवैषोऽनौ पुरुषस्तमेवाहमुपासे कौ. स. ४८ ब्रह्मोपास इति
बृह. शश३ य एवासौतपति तमुद्गीथमुपासीत छान्दो. ११३१
य एवैषोऽप्सु पुरुषः तमेवाहमुपासे को. त. ४९ य एवासौ विगुति पुरुष एतमेवाहं.. बृह. २०१४
य एष आदित्ये पुरुषः स परमेष्ठी य एवेतो यतःसम्भूतो भवति(मा.पा.) छां. उ. ५।९।२
ब्रह्मात्मा
महाना. १७११२ य एवेदमप्रतिरूपर संकल्पयति
य एप आदित्ये पुरुषो दृश्यते स एव पाप्मा
बृह. ११३१६ सोऽहमस्मि
छांदो. ४।११।१ य एवैक उद्भवे सम्भवे च य
य एष एतस्मिन्मण्डले पुरुषस्तस्य __एतद्विदुस्मृतास्ते भवन्ति श्रेता. ३१ भूरिति शिरः
बृह. ५।५।३ (मथ) य एवैतमनुभवति.. स
य एष एतस्मिन्मण्डले पुरुषहैवालं भायेंभ्यो भवति बृह. २३११८ स्तस्य ह्येष रसः
बृ. उ. २।३।३ य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त
(.मथ) य एष एतस्मिन्मडले___ एवैनमुपमन्त्रयन्ते ददामत इति को. त. २११,२ ऽचिर्दीप्यते तानि सामानि महाना. १०११ य एवष बाकाशे पुरुषस्तमेवा
(अथ) य एष एतस्मिन्मण्डले___ हमुपास इति
कौ. त.
ऽर्चिषि पुरुषस्तानि यजूंषि महाना. १०.१ य पवैष आदर्श पुरुषम्तमेवाह.. को. त.
य एष चन्द्रमसि पुरुषो दृश्यते य एवैष मादित्ये पुरुपस्तमेवाह
सोऽहमस्मि
छांदो.४।१२।१ मुपासे
को. त. ४२
य एष तपति तस्य संवत्सर य एवैष चन्द्रमसि पुरुषस्तमेवाह
आत्माऽयमग्निरर्कस्तस्येमे ब्रह्मोपास इति
को. त. ४३ लोका आत्मानः
बृह. ११२/७ य एवैष च्छायायां पुरुषस्तमेवाह
य एष तपति सतो ह्येष रस: बृह. २।३।२ मुपास इति
य एष तपत्यग्निना पिहितः य एवेष दक्षिणेक्षन् पुरुषस्तमेवाहमुपास इति
को. त. ४१६
सहस्राक्षेण हिरण्मयेनाण्डेन.. मैत्रा. ६८ य एवैष प्रतिश्रुत्कायां पुरुषस्तमेवाह
य एष देवोऽन्यदेवास्य सम्प्रसादोमुपास इति
को. स. ४।११
अन्तर्याम्यसङ्गचिद्रपः पुरुषः य एवैष प्राज्ञ यात्मा येनैतत्सुप्तः
य एष विज्ञानमयः पुरुषः कैष स्वप्नमाचरति तमेवाह
तदाऽभूत्कुत एतदागात् बृह. २।११६ मुपास इति
को. त. ४.१५ य एष विज्ञानमयः... य एषोऽन्तपएषवायौ पुरुषस्तमेवाहमुपासइति को. त. ४७ हेदय माकाशस्तस्मिन्छेते बृह. २०११७ य एवेष विगुति पुरुष एतमेवाई
- य एष विद्युति पुरुषो दृश्यते ब्रायोपात इति
को. त. ४४ सोऽहमस्मि स एवाहमस्मि छांदो. ४१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org