________________
४६२ य एष उपनिषद्वाक्यमहाकोशः
यशस्था(अथ) य एष सम्प्रसादोऽस्मा
य ओषधीषु यो वनस्पतिः च्छरीरात् समुत्थाय स्वेन
। तस्मै नमः
श्वेता. २०१७ रूपेणाभिनिष्पद्यते एष आत्मा
यकारं प्राणबीजं च नीलजीमूत...एतद्रह्म [मैत्रा. २।२+ छां. उ. ८।३।४ सन्निभम्
ध्या. बिं. ५ य एष स्तन इवावलम्बते
यकार: परमात्मा भवति तारसा. १२४ सेन्द्रयोनिः [ तैत्ति. ११६३१+ परब्र. २ यकारः पुरुषो भवति
तारसा. १२४ य एष स्वप्ने महीयमानश्वरत्येष
यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं मात्मेति होवाच
छान्दो. ८।१०।१ तत्सानो द्वितीयं पादं जानीयात् नृ. पू. १२२ य एषोऽक्षिणि पुरुषो दृश्यत
यक्षगन्धर्वाप्सरोगणसेवितमंतरिक्षं ____एष मात्मा [छान्दो. ४।१५।१ +८७४
द्वितीयंपादजानीयान्निधिदातेति ग. प. १३१२ य एषोऽनन्तोऽव्यक्त मारमा तं
यक्षरक्षांसि राजमा: - भ.गी. १४ कथमहं विजानामि
जाबालो. २
यक्षा नु जीवन्ति सर्व जीवति गणेशो. २१५ य एषोऽनन्तोऽत्यक्त आत्मा
यक्षोपासकाः सदा त्याज्या: सामर. २७ सोऽविमुक्त प्रतिष्ठितः जाबालो. २ यक्ष्ये दास्यामि मोदिष्ये भ.गी. १६३१५ य एषोऽनन्तोऽव्यक्तपरिपूर्णा
यचक्षुषा न पश्यति येन चक्षुषि नन्दैकचिदात्मा
रामो. ३२१ पश्यति
केनो. ११७ य एषोऽन्तरक्षिणि पुरुषो दृश्यत
यञ्च कालमकालं वा निश्चयः एष यात्मा (मा. पा.) छां. उ. ४।१५।१। संशयो नहि
ते. बि. ५।१४ (अथ) य एषोऽन्तरादित्ये
यञ्च किञ्चिजगत्सर्व दृश्यते हिरण्मयः पुरुषः...
महाना. १०१ श्रयतेऽपि वा
महाना. ९.५ (अथ) य एषोऽन्तरादित्ये... .
(अथ') यश्चतुर्थममृतं तन्मरुत पुरुषो यः पश्यति मां हिरण्य
उपजीवन्ति
छांदो. १९।१ वत्स एषोऽन्तरे हृत्पुष्कर
यश्चतुष्पदा तेन जगती
अव्यक्तो.६ एकाश्रितोऽन्नमति मैत्रा.६१ यचन्द्रमसि यचाग्नौ
भ.गी. १५/१२ (अथ) य एषोऽन्तरे हृत्पुष्कर
यञ्चन्द्रमसोरोहितंरूपतेजसस्तद्रूपं छांदो. ६४३ एवाश्रितोऽन्नमत्ति सं एषोऽग्नि
यञ्च प्राणिति यच कस्मात्तानि दिवि श्रिता सौरः कालाख्यो.
। नक्षीयन्तेऽद्यमानानि सर्वदा वृह. १।५।१ ऽदृश्यः सर्वभूतान्नमत्ति मैत्रा. ६२ । यञ्चप्राणितियबनेतिपश्यसि हीदर.. बृह. १२५R य एषोऽन्तर्हृदय आकाशस्त
। यश्च भव्यं सनातनम् (स विष्णुः) कैव. ९ स्मिन्छेते..[बृ. उ.२।१।१७+ बृह. ४।४।२२ । यच्च माण्डूकेयीयमध्यायं प्रमय एषोऽन्तहृदय माकाशेऽथैनयो
। स्तेन नोणकारषकारावुपाप्ताविति ३ ऐत.१६२ रेतदन्नम्
बृह. ४।२।३ यञ्च यावञ्च चिन्मानं यच यावच य एषोऽन्तर्हदये लोहितपिण्डो
___श्यते ।...सर्व चिन्मात्रम् ते. बि. २।३८ ऽथैनयोरेतत्प्रावरणम्
बृह. ४।२।३ यच सख त्यञ्च
बृह. ३१ य एषो बाह्यावष्टम्भनेनोर्ध्व
यच्चयावञ्चदूरस्थं सर्वचिन्मात्रमेवहि ते. बि २१३९ मुत्क्रान्त:..तमप्रणुदत्येष मात्मा... मैत्रा. २।२ यच यावच लक्ष्यते
ते. बि. २०३९ य ओषधीनां प्रभुर्भवति ताराधि
यच यावच वेदान्ताः सर्वचिन्मात्रं ते. बि. २४० पतिः सोमस्तत्साम्नस्तृतीयं
यच स्थावरं सर्व तत्प्रज्ञानेत्रं . पार्द जानीयात्
नृ. पृ. ने प्रतिष्ठितम्
२ऐत. ५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org