________________
४६०
य एवं
उपनिषद्वाक्यमहाकोशः
य एवायं
य एवं विद्वान्महारात्र उषस्युदिते...
य एवं वेदेति महोपनिषत्
नृ. पू. ११७ स्वाध्यायाधीते...साल्लोका
| य एवं वेदेति रहस्यं
नृसिंहो. ८२,४,६ ननृणोऽनुसश्चरति सहवै. १९ । | य एवायमग्नौ पुरुष एतमेवाई य एवं विद्वान् मेघे वर्षति
ब्रह्मोपास इति
बृह. २|श७ विद्योतमाने स्तनयत्यवस्फूर्ज
, य एवायमप्सु पुरुष एतमेवाह.. बृह. २०१८ यति पवमाने वायावमावास्यां
। य एवायमप्सु पुरुषः स एष स्वाध्यायमधीते तप एव तत्तप्यते सहवे. १८
वदैव शाफल्य तस्य का य एवं विद्वा श्चिनुते नाचिकेतम् ।
देवतेति वरुण इति
बृह. ३।९।१६ स मृत्युपाशान्पुरतः प्रणोद्य
। य एवायमाकाशे पुरुषः, एतमेवाह शोकातिगो मोदते स्वर्गलोके कठो. ११२८
ब्रह्मोपास इति
बृह. २०११५ य एवं वेत्ति पुरुष
भ. गी. १३।२३ य एवायमात्मनिपुरुषः, एतमेवाह.. बृह. २।१।१२ य एवं वेद तस्योपनिषनयाचेदिति को. त. २।१,२
य एवायमादर्श पुरुषः, एतमेवाई.. बृह. २०१९ य एवं वेद निदानवान् भवति नृ. पू. ४॥३ य एवं वेद प्रजापतेः सोऽपि
य एवायमादर्श पुरुषः स एष
वदैव शाकल्य तस्य का त्र्यंबक इमामृचमुगायनद्रथित.
देवतेत्यसुरिति जटाकलापः प्रत्यग्ज्योति
बृह. ३१९/१५ ध्यात्मन्येव रन्तारमिति
। य एवायं काममयः पुरुषः स एष
अव्यक्तो. ७ य एवं वेद ब्रह्मणो महिमानमाप्नोति महाना. १७११
वदेव शाकल्य सस्य का य एवं वेद विद्युब्रह्मेति
बृह. ५७१ देवतेति स्त्रिय इति
बृह. ३।९।११ य एवं वेद, श्रिया हैवाभिषिच्यते न. प. ४३ य एवायं छायामयः पुरुषः स एप य एवं वेद स कैवल्यमनुभवति द. मू. २३ वदेव शाकल्य तस्य का य एवं वेद स गणेशो भवति गणेशो. ४९
देवतेति मृत्युरिति
बृह. ३।९।१४ य एवं वेद सतपोऽतप्यत ब्र. ना.१३ य एवायंछायामयः पुरुष एतमेवाई य एवं वेद स देवीपदमवाप्नोति देव्युप. ४
ब्रह्मोपास इति
बृद. २।२१२ य एवंवेदसपरब्रह्मधामक्षेत्रनमुपैति ब्रह्मो. १
यएवायं दिक्षपुरुषः, एलमेवाह.. बृह. २।१११ य एवं वेद स पुरुषस्तदीयोपास
य एवायं पुत्रमयः पुरुषः स एष नया तस्य सायुज्यमेति त्रि. म.ना. १२६
बदेव शाकल्यतस्यकादेवतेति य एवं वेद स महान्भवति
प्रजापतिरिति अक्ष्यु.३
बृह. ३।९।१७ य वेद एवं समानानामधिको भवेत् अव्यक्तो. ६
य एवायं मुख्यप्राणः (मा.पा.) छां. उ. २५/३ य एवं वेद स मुक्तिमाग्भवति मं. ब्रा. १११ | य एवायं मुख्यः प्राणस्तमुद्गीथय एवं वेद स मुक्तो भवति ना. प. ९/२० मुपासाश्चक्रिरे
छान्दो. १२२७ य एवं वेद स मुख्यो भवति । गणेशो. २५ य एवायं मुख्यः प्राणस्तमुद्गीथय एवं वेद विष्णुरेव भवति नारा. २
मुसीत
छान्दो. १५६३ य एवं वेद स वैष्णवो भवति
एवायं यन्तं पश्शारदोऽनदेति.
तुलस्यु. २ य एवं वेद स शोकं तरति देव्युप. १२
एतमेवाहं ब्रह्मोपासे बृह. २।१।१०,१२ य एवं वेद सस्त्रीहत्याया:प्रमुच्यते तुलस्यु.१८ य एवायं वायौ पुरुषएतमेवाई.. बृह. २०१६ य एवं वेद सोऽमृतो भवति तारसा. ११३ य एवायं शारीरः पुरुषः स एष य एवं वेदाहं ब्रह्मास्मीतिस इदं
वदैव शाकल्य तस्य का सर्व भवति म. वा.र.१९ देवतेत्यमृतमिति
वृह. ३४९।१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org