________________
प पते
य एते ब्रह्मलोके तं वा एतं देवा मात्मानमुपासते तम्माचेषार सर्वे च लोका आत्ताः ( अथ ) य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं
दन्दशूकम्
बृइ. ६/२/१६ भ. गी. २।२१
य एनमजमव्ययम्
य एनमेवं विदुरमृतास्ते भवन्ति
श्वेता. ४।२०
य एनमेवं वेद तमनवरुद्धचैवा मन्यत बृह. १/२७
उपनिषद्वाक्यमहाकौशः
य एवमेतच्छन्दसां छन्दस्त्वं वेद य एवमेतच्छिरसः शिरस्त्वं वेद य एवमेतददितेरदितित्वं वेद य एवमेतदर्कस्यार्कत्वं वेद च एवमेतत्सत्यस्य सत्यत्वं वेद य एवमेतत्साम वेद एवमेतत्साम्नः सुवर्ण वेद य एवमेतत्साम्नः स्वं वेद
य एवमेतदनस्यासंवेदतद्विद्वार सः श्रोत्रिया अशिष्यन्त
य एवमेतमात्मानं वैश्वानरमुपास्ते ( मा. पा.)
य एवमेतं महद्यशं प्रथमजं वेद सत्यं प्रझेति
(अथ) य एनं द्विषन्ति यांश्च स्वयं
द्वेष्टित एनं सर्वे परितो म्रियन्ते कौ. त. २।१३
अथ य एनं प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति
कौ. व. ११२
य एनं मंत्रराजं गणपतेः सर्वं नित्यं जपति सोऽग्नि स्तम्भयति, सउदकं स्तम्भयति य एनं मंत्रराजंगाणेशं वेद सर्ववेद य एनं मंत्रराजं नित्यमधीते स विघ्नानाकर्षयति
य एनं मत्रराजं वैत्रराजं नित्यमधीते स ऋचोऽधीते
य एनं विदुरमृतास्ते भवन्ति (मा.पा.) य एनं वेत्ति हन्तारं
य एनं वेद सत्येन भर्तु
य एनां विदुरमृतास्ते भवन्ति
Jain Education International
छांदो. ८|१२|६
गणेशो. ५/१ गणेशो. ५४
गणेशो० ५/२
ग. शो. ५१४ कठो. ६।९
भ.गी. २।१९
चिस्यु. १४/१
गुहाका. ६२
१ ऐत. १/६/१
१ ऐस. ११४/३
बृह. ११२१५ बृह. १/२/१ १ ऐव. १२५/३
बृह. ११३/२३,२८ बृह. १/३/२६
बृह• १/३/२५
बृह. ६।१।१४
छां. उ. ५/१३२
बृद्द. ५/४/१
य एवं
य एवमेता महासंहिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः य एवमेतां चक्षुषो विभूर्ति वेद य एवमेतां प्राणस्य विभूतिं वेद य एवमेतां मनसो विभूर्ति वेद य एवमेतां वाचो विभूर्ति वेद
प्राणेन सृष्टौ .. अनुचरन्ति य एवमेतां श्रोत्रस्य विभूर्ति वेद य एवमेवं विद्वानुपास्ते
[ छान्दो. ४।११।२+ य एवं गणेशतापिन्युपनिषदं वेद संसारं तरति ...
य एवं नित्यं वेदयते गुहाशयं
प्रभुं पुराणं सर्वभूतं हिरण्मयम् य एवंनित्र एवभवति निर्बीजंवेद य एवं श्रूयादमदर्शमिति
For Private & Personal Use Only
तै. उ. १1३
१ ऐत. १७१४
१ ऐत. १/७/३ १ ऐत. १/७/६
४५९
१ ऐत. १/७/२ १ ऐत. १२७१५
१२/२+१३॥
गणेशो. ५/८
एका. उ. १३ सुबालो. ९/१४
तस्मा एव श्रद्दधाम
य एवं विदित्वा सदा तमुपास्ते पुरुषः स नारायणो भवति य एवंविदि पापं कामयते यचैनमभिदासति स एषोऽश्माखण्डः य एवं विदुरमृतास्ते भवन्ति य एवंविदो ब्राह्मणस्य पुत्रो जायत इति
य एवं विद्वानधोपहासं चरति,
मासां स्त्रीणां सुकृतं वृङ्क्ले य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति
य एवं विद्वानुदगयने प्रमीयते
अव्यको. ५ महाना. १८११ गोपीचं. ६
य एवं विद्वानेतदाख्यापयेत्
य एवं विद्वानेतदुपास्ते [ बृह. ४/१/२, ३, ४, ५,६,७
य एवं विद्वान्यतिहस्ते दद्यादनु
प्रहार्थ मायापल्लवः सर्वमायुरेति गोपीचं. ८
गोपीचं. ८
य एवं विद्वान्गोपीचन्दनं धारयेदक्षयं पदमाप्नोति य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति
प्रभो. ३।११
बृद्द. ५/१४१४
त्रि. म. ना. २/९
छान्दो. १२२२८ महाना. १।११
बृह. ६/४/२८
बृह. ६|४|३
www.jainelibrary.org