________________
४५८
य पतव
उपनिषद्वाक्यमहाकोशः
य पतेम
-
गोपीचं.६
य एतञ्च धारयेद्गोपीचन्दनमृत्तिका
य एतदेवं विद्वान् सर्वास्वप्सु निरुक्त्यानि...धारणमात्रेण च
_पञ्चविधर सामोपास्ते छांदो. २१४२ ब्रह्मलोके महीयते
य एतद्विदुरमृतास्ते भवन्ति कठो. ६८९ य एतत्तारकं ब्रह्म ब्रह्मणो नित्य
[+श्वेता.३।१,१०,
१३+४:१७ मधीते, स पाप्मानं तरति ति रामो.१०२
यएतन्मार्गमासक्तास्ते रसरूपिणी य एतदक्षरं गार्गि विदित्वाऽस्मा
सुष्टिमन्तरुत्पद्यमाना भवन्ति सामर. ३ ल्लोकात्प्रेति स ब्राह्मणः
। य एतमेवमात्मानं वैश्वानरमुपास्ते छांदो. ५।१२।२ य एतदथर्वशिरोऽधीते । प्रासर
[१३२+१४।२+१५/२+ १६३२+ १७५२ धीयानो रात्रिकृतं पापं नाश
य एतस्मिन्सर्वस्मिन्नन्तरे सश्चरति यति । सायमधीयानो दिवस.
सोऽयमात्मा तमात्मानमुपासीकृतं पापं नाशयति
महावा.६
तामृतमभयमशोकमनन्तम् सुबालो. ५.१,१४ य एतदभिपद्येव गृहीयादयो
य एतं मंत्रराजं नारसिंहमानुष्टुभं विस्फुरन्तीव धावन्तीवोप
नित्यमधीते स मृत्यु तरति नृ. पू. ५:१० प्रवन्तीवोपनियन्तीव ते
य एवं मंत्रराज नारसिंहमानुष्टुभं हैवाभिपद्यन्ते
मा. ५४ नित्यमधीतेसोऽनिस्तम्भयति नृ. पू. ५।११ व एतदस्मिन्नन्तरे हिरण्मयः
य एवानि नारसिंहानि पक्राण्ये. पुरुषो...हिरण्यवर्णो.. मार्षे. ६२
तेष्वक्रेषु विभूयात् तस्यानुष्टुभ् व एतदुपनिषदं नित्यमधीते
सिद्धपति
नृ. षट्च .७ सोऽमिपूतोमवति[वैङ्गलो.४।२३ +मुगलो. ५१ १ य एतानेवं पश्चापुरुषान् व एतदेवं विद्वानक्षरमुद्रीथमुपास्ते छां.११७ स्वर्गस्यलोकस्य द्वारपान्वेद छांदो. ३३१३१६ य एतदेवं विद्वानक्षरं प्रणौति छांदो. १०४५ (मथ ह ) य एताने पचाग्रीन् (पथ) य एतदेवं विद्वानग्निहोत्रं
वेद न सह तैरप्याचरन्पाप्मना जुहोति छांदो.५।२४२ लिप्यते
छांदो. ५।१०।१० य एतदेवं विद्वानात्मसम्मितमति.
य एतान्येवं विद्वानुद्गीथाक्षराण्युमृत्यु सप्तविध सामोपास्ते छांदो. २।१०।६ पास्त उद्गीथ इति
छांदो. १३७ य एतदेवं विद्वानृतुषु पञ्चविधर
य एतामुपनिषदमधीते सोऽव्रती सामोपास्ते छांदो. २५२ प्रतीभवति
राधिको.९ य एतदेवं विद्वान्परोवरीयाम
व एतामेव ब्रह्मोपनिषदं वेद छांदो. ३।११३ मुद्रीथमुपास्ते
छांदो. शार
य एतामेवर साम्नामुपनिषदं वेद छांदो. १।१३।४ य एतदेवं विद्वान्पशुषु पञ्चविधर
| य एतां महोपनिषदं वेद स कृतसामोपास्ते
छांदो. २०६२ पुरश्चरणो महाविष्णुर्भवति नृ. पू. ११७ प एतदेवं विद्वान्प्राणेषु पञ्चविधं
य एतां मायां शक्ति वेद स . परोवरीयः सामोपास्ते छांदो. २२ पाप्मानं परति
नृ. पू.३३२ बएतदेवं विद्वान्वाचि सप्तविधर
य एतां विद्यां तुरीयां ब्रह्मयोनिसामोपास्ते
छांदो. २२८३ स्वरूपां तामिहायुषे शरणं प्रपद्ये त्रि. ता. ५२१ व पतदेवं विद्वान्पृष्टौ पञ्चविधर
य एतेऽत्र समागताः - भ.गी. श२३ सामोपास्ते
छांदो. २३२ य पतेन चतुर्थीषु पक्षयोरुभयोय एतदेवं विद्वॉल्लोकेषु पञ्चविधर
रपि। लक्षं जपेदपपानां तत्क्षणासामोपास्ते
छांदो. २।२।३ दनदो भवेत
ग. पृ. २०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org