________________
मोहिनी
मोहिनी सर्वलोकानां तां विद्यां शाम्बरीत्रयाम् । अभीष्टफलदां देवीं वन्दे तां जगदीश्वरीम् मोहोऽयं विगतो मम मौनमात्मविनिग्रहः मौनवान्निरहम्भावो निर्मानोमुक्तमत्सरः । यः करोति गतोद्वेगः: स जीवन्मुक्त उच्यते
उपनिषद्वाक्यमादेशः
य आत्माऽपः प्राश्याचम्यायं
विधि: परिब्राजकानाम्
वनदु. २२ भ.गी. ११/१
भ. गी. १७/१६
अर्यः श्रेष्ठः स वै वेगवान्भवति ग. शो. २/३ यमाकाशमन्तरे सभ्वरन
यमाकाशो न वेद य आकाशं ब्रह्मेत्युपास्ते य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद य आण्डकोशे भुवनं बिभर्ति य आत्मदा बलदा यस्य विश्व
उपासते प्रशिषं यस्य देवाः ।.. यस्य छायामृतं यो मृत्युमृत्युः.. [ ऋ.मं. १०।१२१।२+ [ वा. सं. २५/१३+ य आत्मदा बलदा यस्य विश्वे उपासते.. यस्य छायामृतं यस्य मृत्युः ... स्तन्मे मनः शिव.. य आत्मनि तिष्ठन्नात्मानमन्तरा यमयति
Jain Education International
महो. २/५०
अध्यात्मो. १
छांदो. ७/१२/२
बृद्द. ३७/१२ चिन्त्यु. ११४
नृ. पू. २।१२ अथर्व ४।२।१+ तै. सं. ४ ११८१४
२ शिवसं. ३४
य
य बात्मन्येवावस्थीयते य आत्मानं क्रियाभि- (भिः सुगुप्तं ) गुप्तं करोति मातरं पितरं भार्या पुत्रान्बन्धूननुमोदयित्वा .... वैश्वानरेष्ट्रीर्निर्वपेत् [१सं.सो. ११२ +कठश्रु. १
य आत्माऽपहतपाप्मा... व्यविजिघत्स: ( मा. पा. ) छांदो. ८|७|१३ यमात्माऽपहतपाप्मा सोऽन्वेष्टव्यः छांदो. ८/७/१,३
जाबालो. ५
श. प. १४/५/३० प. हं. ९
य आस्ते
मौनं चवारियानां मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निस्स्पृद्दत्वं
मौख्योन्मेषनिमेषाभ्यां कर्मणां
प्रलयोदयौ । तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसङ्गमैः
समत्वं च सप्तैतान्येकदंडिनाम् ना. प. ४।२४ मौनं स्तुतिः मं. बा. २१५
ययात्मा सर्वान्तरस्वं मे व्याचक्ष्व [ बृद. ३|४|१, २
( अथ ) य आत्मा स सेतुर्विधृतिरेषां लोकानां... य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ( अथ ) य आदित्याद्यः स कालः सकल:
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद य बानन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे सभ्वरति सोऽयमात्मा
य आरण्याः पशवो विश्वरूपाः य आविवेश भुवनानि विश्वा प्रजा
पतिः प्रजया संविदानः । त्रीणि ज्योतींषि स च ते सषोडशी.. [ + वा.सं. ८|३६ य आवृणोत्यवितथेन कर्णावतृप्तं कुर्वन्नमृतं सम्प्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुहोत् माशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामा: समृद्धन्त्यमोघा हास्याशिषो भवन्ति
य आस्ते मनसा स्मरन ( अथ ) य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ
For Private & Personal Use Only
४५५
भ.गी. १०।३८
अ. पू. ५/४२
५/१
छात्रो. ८|४|१
बृद. ३१७/९
मैत्रा. ६।१५
वृद. ३१७/९
सुबालो. ५/१ चित्त्यु. ११।१२
नृ.पू. २/६ तै. मा. १०/१०१२
संहितो. ३२६
छान्दो. ७११४।२ भ.गी. ३१६
www.jainelibrary.org