________________
मैत्रायणी
उपनिषद्वाक्यमहाकोशः
मोहितं
मैत्रायणी कौषीतकी बृह
| मोक्षो भवेदसङ्कल्पवात्तदभ्यासं बाबालतापनी __मुक्ति. १०३२ | धिया कुरु
अ. पू. ५।१०२ मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते
। मोक्षोमेऽस्त्विति चिन्ताऽन्तर्जाता _ विज्ञात इन्द्र ५ सर्व विदितं.. बृह. ४।५।६ । । चेदुत्थितं मनः
अ. पू. २।२४ मैत्रेय्यात्मनो वा अरे दर्शनेन
मोक्षो रजस्तमोऽभावादलवकर्म श्रवणेन मत्या विज्ञानेनेदर
! सञ्चयात्
मायुर्वे. १४ सर्व विदितम्
बृह. २।४।५ मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तम
मोक्ष्यसे कर्मबन्धनैः भ. गी. ९।२८ वासनम्। भूयोजन्मविनिर्मुक्तं
मोघज्ञाना विचेतसः
भ. गी. ९.१२ जीवन्मुक्तस्य तन्मनः अ. पू. ४१७ मोघं पार्थ स जीवति
भ. गी. ३३१६ मैत्र्यादिवासना नानीहाणामल
। मोघाशा मोघकर्माणः भ.गी. ९।१२ वासना
मुक्तिको. २०६९ मोघामेवाप्येतियोमोघामेवास्तमेति सुवालो. ९।५ मोक्ष इत्युच्यते सद्भिः स एव
मोदन्ते स्वे स्वे पदे पुण्यलब्धे सबैविमलक्रमः
महो. २।३९ देवैः पूजनीयो गणेशः हेरम्बो. ५ मोक्षदस्तु परं तत्त्वं ( दर्शयेत् ) ब्र. बिं. ५३
मोदप्रमोदरूपात्मा मोदादिविनि. मोक्षद्वारं बिलं चैव सुषिरं मण्डलं
वर्जितः
ते. बि.४६७ विदुः
अ.ना.२७ । मोदो दक्षिणः पक्षः
तैत्ति. २२५ मोक्षद्वारे द्वारपालाश्चत्वारः परि.
मोषुणः परापरा नितिर्दुईणा कीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः
ऋ. मं. ११३८।६ वधीत् [वनदु.४२,५५,६७,७८
महो. ४।२ मोक्षमार्गे प्रतिष्ठानात्सुषुन्ना
: मोहजालकनिधूतो विश्वं पश्यति विश्वरूपिणी यो. शि. श११९ स्वप्रवत्
२ अवधू. ७ मोक्षमागैकसाधनो ब्रह्मचर्य
मोहजालकसातो विश्व पश्यति ___ समाप्य गृही भवेत्
स्वप्रवत्
त्रि. प्रा. २।१६५ मोक्षयिष्यामि मा शुचः भ. गी.१८१६६
मोहजालसमावृताः
भ. गी. १६१६ मोक्षलक्षणमित्येतत्परं रहस्य
( राजन् ) मोहजालस्यैष वै। मित्येवं ह्याह
मैत्रा. ६२०
योनिर्यदस्वग्यसहस्वय॑स्यैषः मैत्रा. ७८ मोक्षहीनोऽस्म्यहं सदा मैत्रे. १२२
मोहनं सर्वदेहिनाम्
भ. गी. १४८ मोक्षः सर्वात्मतासिद्धिः कोलो. १
मोहभानुजसंक्रांतं विवेकाख्यं मोक्षः स्याद्वासनाक्षयः मुक्तिको. २।६८
मृकण्डुजम् ।...उज्जीवयन् मोक्षानन्दैकसिन्धुरेवाहम् आ. प्र. ५
निजानन्दे स्वस्वरूपेण संस्थितः द.मू. १९ मोक्षार्थ पूजयेत्तस्माद्गुरुमूर्ति
मोहमेव च पाण्डव
भ.गी. १४॥२२ स्थमीश्वरम् शिवो. ७७४ मोहात्तस्य परित्यागः
भ.गी. १८७ मोक्षायैषा (अहङ्कतिः) न बन्धाय
मोहादारभ्यते कर्म
भ. गी. १८२५ जीवन्मुक्तस्य विद्यते महो. ५।९१ मोहाद्गहीत्वाऽसद्भाहान्
भ. गी. १६१० मोक्षाश्रमात्परिभ्रष्टो न गति
मोहान्धकारे निस्सारे उदेति स्तस्य विद्यते शाट्याय. २८ स्वयमेव हि
द. मू. १८ मोक्षे निवृत्तिनिःशेषा योगो
मोहान्न जानन्ति सुरेन्द्र मुख्या: शरभो. २ मोक्षप्रवर्तकः मायुर्वे. ९ मोहितं नाभिजानाति
भ.गी. ७१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org