________________
मृत्युं
मृत्युं च नाभिनन्देत जीवितं
वां कथञ्चन
मृत्युं यजे प्रथमजामृतस्य मृत्युं श्रुतिपरायणाः मृत्युः सर्वदरवाहं
देवैर्दोव्या त्रिशूलक्षत महिषजुषो रक्तधारा जयन्ति मृत्योः स मृत्युमाप्नोति य इह नानेव
पश्यति [ कठो. ४।१०+ [ बृ. उ. ४|४|१९+
मृत्योः स मृत्युमाप्नोति मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति
मृदभिन्नं हि कार्यकम्
मृदा तोयेन शुद्धिः स्यान्न देशो
मृत्योर्माSमृतं गमय [ अक्ष्यु. २+
मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येतदाह मृत्योर्माममृतं गमयेति... ( मा.पा. ) मृत्योर्मृत्युमित्याह मृत्योर्वा व्ययं
मृत्युरमृतत्वं प्रजानामन्नादानाम् अव्यक्तो. ३ मृत्योस्तुल्यं त्रिलोकीं प्रसितुमति
सान्निःसृता किं नु जिह्वा...
न धनव्ययः
मृदु णं वायोः मृद्भस्मगोमयजलं पत्रपुष्पेन्धनं समित् । पर्याप्तमष्टकं ह्येत
उपनिषद्वाक्यमहाकोशः
ना. प. ३१६० चित्त्यु . १५/३ भ.गी. १३।२७
Jain Education International
भ.गी. १०/३० चाक्षुषो. २
बृ. उ. १।३।२८
बृ. उ. ११३ २८
वज्रपं. ४
आ. प्र. १
नृसिंहो. ८७
कठो. ११ पञ्चब्र. २९
भवसं. ३।२० छांदो. २|२२|१
समा मृद्वत्संस्थमय स्पिण्डं यथाम्ययस्कारादयो नाभिभवन्ति लोह वैम्फुलिंगैस्तु ( लिङ्गायै: ) मृषा वै किल मासं वदिष्ठा ब्रह्म ते ब्रवाणीति मृषैवोदेति सकलं मृषैव प्रविलीयते । ( ततः ) मेघा पायेंऽशुमानिवा
कौ. त. ४|१८ योगकुं. ११८०
कलिसं. ४
त्माविर्भवति [ पैङ्गलो. ३।४ + मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति वराहो. ३/३
मैत्रः क
मेघे अमेधे वा विद्युतं पश्येत्, मेघे वा विद्युतं न पश्येत् मेघो जायते स प्रस्तावो वर्षति [ Biał. 21318+ मेघो प्रवर्षति त इह व्रीहिभूत्वा
यवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः
स्यन्दन्तेस उद्गीथो याः प्रतीच्यः
स प्रतिहारः समुद्रो निधनम् छांदो. २|४|१ मेद्रादुपरि निक्षिप्य सव्यं गुल्फं
ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने मेदस्रः स्नायवः
मेदसः स्नावा, स्नावोऽस्थीनि मेधया मनीषा
शिवो. ७/२६
मैत्रा. ६ २७ अद्वैता. १५
मेधया हि तपसाऽजनयत्पिता मेधातिथिं काण्वमिन्द्रो जहार मेधा इष्टिर्धृतिर्मतिर्मनीषा मेधा देवी जुषमाणा न आगा
द्विश्वाची भद्रा सुमनस्यमाना मेधावी छिन्नसंशयः
मेधावी राजा सर्वेभ्यो मान्तेभ्य
उदरौत्सीत् मेघां म इन्द्रो दधातु मे बहुधा प्रजाः करिष्य इति मेयहीनः शिवोऽस्म्यहम् मेरुमध्यगता देवाश्चलन्ते मेरु
चालनात्
मेरुशृङ्गवोल्ला सिगङ्गाचलरयो
पमा । दृष्टायस्मिन्मुने मुक्ता
समाकुलः
मेहन्ति बहुला५ श्रियम् मैत्रः करुण एव च
For Private & Personal Use Only
४५३
३ ऐत. २२४।६
२।१५/१
छांदो. ५/१०१६
जा. द. ३१९ गर्भो. २ निरुक्तो. ११२
महाना. १७/१३
बृह. ११५/२
बा. मं. १ २ ऐव. ५/२
महाना. १३/१ भ.गी. १८/१०
हारस्योल्लासशालिवा[ याज्ञ. १०+ महो. ३२४१
मेरुः शिखरिणामहम्
भ गी. १०।२३
मेरुः सीम-तदण्डोsस्या महरत्न
बृह- ४/३/३३
महाना. १३/३ प्रश्नो. १।४
मैत्रे. ३१३
वराहो. ५१६४
गुद्या. ९ चिश्यु. ११/६ भ.गी. १२/१३
www.jainelibrary.org