________________
४५२ मूलाधार
उपनिषवाक्यमहाकोशः मृत्युं च. मूलाधारे स्मरेदिव्यं त्रिकोणं
। मृत्तिके देहि मे पुष्टिं त्वयि सर्व तेजसां निधिम्
कालिको.४ प्रतिष्ठितम्
महाना. ४५ मूलाविद्या प्रथमपादे, नान्यत्र.. त्रि. म. ना. ११४ मृत्तिके प्रतिष्ठितं सर्व तन्मे मूले शून्यं विजानीयात् ।
निर्गुद मृत्तिके
महाना. ४७ शून्यं वै परं ब्रह्म
ग.पू. ३३१ मृत्तिके ब्रह्मदत्ताऽसि काश्यपेनामूलेन म्रियते होता ध्रुवस्थानं
भिमन्त्रिता
महाना. ४६ कथं भवेत्
मात्मो. १ मृत्तिके हन मे पापं त्वयि सर्व मूषास्थद्रुतहेमाभं स्फुरितं विमला
प्रतिष्ठितम्
यज्ञोप. ३ म्बरे । सन्निवेशमथादत्ते
मृत्तिके हन मे पापं यन्मया तत्तेजः स्वस्वभावतः महो. ५।१५५ दुष्कृतं कृतम्
महाना. ४५ मृगतृष्णाजलं पीत्वा तृप्तश्चेद
मृत्यवे त्वा ददानीति [ मा कठो. २४ स्त्विदं जगत् ते. बि. ६७४ मृत्यवे त्वां ददामीति
कठो. श४ मुंगाणां च मृगेन्द्रोऽहं म. गी. १०१३० मृत्यवे स्वाहा मृत्यवे स्वाहा महाना. १४१ मृगतृष्णाम्बुबुद्धधादिशान्तिमात्रा
मृत्युचक्रगतस्यापि तस्य त्मकस्त्वसौ महो. ५।४१ मृत्युभयं कुतः
यो. शि. १९८३ (तत्र) मृजलाभ्यां बाह्यं मनः
मृत्युनैवेदमावृतमासीत् बृह. १।२।१ शुद्धिरान्तरम्
शांडिल्यो.१६११३
| मृत्युमृत्युत्वान्नमामित्वात् नृसिंहो. ७५ मृडाजरित्रे रुद्रस्तवानो अन्यत्ते
मृत्युमृत्युममृत्युमृत्यु (नारसिंह) नृसिंहो. ६१ अस्मन्निवपन्तु सेनाः नृ. पू. २।४ मृत्युमृत्यु नवमं स्थानं (जानीयात्) नृ. पृ. २।३ [. मं. २।३३।११+ तै.सं.४।५।१०४ मृत्युमेवाप्येति यो मृत्युमेवास्तमेति सुबालो. ९।८ [अथर्व. १८१।४०+
मृत्युरपानो भूत्वानाभिंप्राविशत् २ ऐत. २।४ मृणालतन्तुमुक्ष्मा कुण्डलिनी मं. ब्रा. ११२ मृत्युरस्यात्मा भवति
बृह. १।२७ मृण्मयान्यप्सु(पात्राणि) जुहुयात् कठरु. २ मृत्युरेवाप पुनर्मृत्यु जयति बृह. १२२।७ मृतगात्रस्यशोभादेर्धनंजय उदाहृतः त्रि. बा. २६८७ मृत्युर्धावति पञ्चमः [ कठो.६३+ तैत्ति. २१८ मृतश्चाहं पुनर्जातो जातश्वाह
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा पुनर्पतः । नानायोनिसहस्राणि
विद्यामेतां योगविधिच कृत्स्नम्। मया यान्युषितानि वै निरुक्तो. १५ ब्रह्माप्राप्तो विरजोऽभूद्विमृत्युः कठो. ६१८ मृतसूतकजं देहं स्पृष्ट्रा स्नानं
मृत्युन जननाभावात्
ते. त्रिं. ५२० विधीयते
मैत्रे. २७ मृत्युर्यस्योपसेचनं क इत्था मृतस्य मरणं कुतः यो. शि. ११४५ वेद यत्र स:
कठो. २।२४ मृता मोहमयी माता जातो
मृत्युर्वा असत्सदमृतम्
बृह. ११३०२८ बोधमयः सुतः। सूतकद्वयसम्प्राप्तौ ।
मृत्युर्वं तमो ज्योतिरमृत बृह. ॥३२८ कथं सन्ध्यामुपास्महे मैत्रे. २०१३ मृत्युबै परे देव एकीभवति मृते च नेदं शरीरं चेतनवत्प्रतिष्ठा- .
[सुबालो. ११२२+१३।४+ १४|१+१५R पितं प्रचोदयिता चैषोऽस्येति मैत्रे. २।९ मृत्युसंसारवमनि
भ.गी. ९।३ मृतो मोक्षमभुत इति गोपीचं. ८ मृत्युसंसारसागरात्
भ. गी. १२७ मृत्तिकानां सहस्रेण चोदकुम्भशतेन
मत्युं चतुर्थस्याद्यार्धान्त्यं साम तु च । न शुद्धयन्ति दुरात्मानो
जानीयाद्यो जानीते सोऽमृतत्वं येषां भावो न निर्मल: भासं. ३२१९
च गच्छति
नृ. पू. ११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |