________________
मूढः प्र.
उपनिषद्वाक्यमहाकोशः
मूलाधा
-
-
-
-
-
पनप५ स वणवा मवात
तुलस्य.
मूढः प्रकल्पितं दैवं तत्परास्ते क्षयं
| मून्याधायात्मनः प्राणान् योगागताः। प्राज्ञास्तु पुरुषार्थेन
___भ्यासं स्थितश्चरन् त्रि. ब्रा. २११९ पदमुत्तममागताः भवसं. ११४४ मूलच्छेदादिव द्रुमः
अ. पू. ४.५४ मूढोऽयं नाभिजानाति
भ. गी. ७२५ मूलप्रकृतिजननीमविद्यालक्ष्मीमेवं मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशा: शारीरको. ३ ध्यात्वा विविधोपचाराराध्य मूत्रं मुश्चति वागणी
यो. शि. ५।२६ ...महाविराटपदं प्राप त्रि. म. ना. ६२ मूत्रं (धेनोः ) चोपनिषत्प्रोक्तं
मूलप्रकृतिरूपत्वात् सा सीता
सीतो.१ कुर्यात्म ततः परम्
बृ. जा.३२
प्रकृतिः स्मृता मूच्छितो हरति व्याधि मृतो
मूलमन्त्रद्वयं च 'विष्णोर्नुकम् । जीवयति स्वयम् । बद्धः
'गन्धद्वाराम् । इत्येताभिरभि
नारदो.१ खेचरतांवत्तेब्रह्मत्वंरसचेतसि
मन्त्रयेत्
वगहो. २१७९ मूर्त इति मूर्तवियोऽमूर्त इति
' मूलमृल्लेपनान्महापापभखिनी वैतथ्य. २३
तर्पणादन्तर्मलनाशिनी य च तद्विदः
एवं वेद स वैष्णवो भवति मूर्तयः सम्भवन्ति याः
भ. गी. १४॥४
मूलमेकं सत्यं मृण्मयं विज्ञातं स्यात् परब. ४ मूर्त भगवतो रूपं सर्वापाश्रयनिस्पृहम् । एषा वै धारणा
' मूलशृङ्गाटमध्यस्था बिन्दुनादझेया यश्चित्तं तत्र धारयेत
- कलाश्रया
अ. पू. १२४ __ भवसं. ३२८
__ मूलाधारगता शक्तिः स्वाधारा.. मूर्वामूर्त च नारायणः त्रि. म. ना. २८ मूर्खामूर्तादि चिन्मयम्
तस्यामुत्पद्यते नादः यो. शि. ३३ ते. बि. २०३३
मूलाधारत्रिकोणस्था सुषुम्ना मूर्तित्रयमसद्विद्धि सर्वभूतमसत्
द्वादशाङ्गुला।मूलाधच्छिन्नसदा। सर्वतत्त्वमसद्विद्धि
वंशाभा ब्रह्मनाडीति सा स्मृता यो. शि. ५।१७ सहं भूमा सदाशिवः ते. बि. ३१५१ मुलाबारं यदा प्राणः प्रविष्टः मूर्तिमद्भिरनन्तमहामायाजाल
पण्डितोत्तम । तदाद्यं विषुवं विशेषैः परिषेविता (योगमाया) त्रि. म. ना. ६५ प्रोक्तं तापसस्तापसोत्तम जा. द. ४।४३ (मथ) मूत्रद्वारेण निष्क्रान्त
. मूलाधारं स्वाधिष्ठानं मणिपुर मस्थिभिाश्वतं शरीरं.. मैत्रा. ३।४ । तृतीयकम् । अनाहतं विशुद्धं मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः छांदो. ५।१२।२ च आज्ञाचक्रं च षष्ठकम्। योगकुं. ३९ मूर्धा स्वेष भात्मन इति होवाच छांदो. ५।१२।२ मूलाधारादाब्रह्मरन्ध्रपर्यन्तं...ब्रह्म. मूर्धा द्रोणकलश:
प्रा. हो. ४२ रन्ध्रादामूलाधारपर्यन्तं गतामूर्षानमस्य संसेव्याप्यथा
गतरूपेण प्रादक्षिण्यं भावनो. १० हृदयं च यत्
अ. शिरः. ३३१४ मूलाधारादारभ्य ब्रह्मरन्ध्रपयन्तं मूर्षानमिति मूर्धन्यग्रे न्यसेत् भस्मजा. १२५ सुषुम्रा सूर्यामा
मं. बा. १२२ मूर्धा ब्रह्मा शिखान्तः गायत्रीर. १० मूलाधारादिषटकं सहस्रारोपरि मूर्ति चित्तसयमात्सत्यलोकशानं शांडि. ११४५२ स्थितम् । योगज्ञानैकफलकं मूर्ति द्वारमयापरम् म. ना. २७ रामचन्द्रपदं भजे
यो. चू. शीर्षक मूप्रिं शमकुबेरः
आचम.५ । मूलाधारादिषटुक्र शक्तिस्थानमुदीमूर्ति संयमाद्रपालोकज्ञानं (मनसः) शांडि. ११७५२ रितम् । कण्ठादुपरि मूर्धान्तं मूाधायात्मनः प्राणं
भ.गी. ८/१२ शाम्भवं स्थानमुच्यते वराहो. ५।५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org