________________
य इच्छेत
उपनिषद्वाक्यमहाकोशः
य इमान
वेदावनुब्रवीत सवमायुरिया
। य इदं विष्णुहृदयमधीते स ब्रह्मदिति दध्योदनं पाचयित्वा
हत्यायाः पूतो भवति विष्णुहू. ३११ सर्पिष्मन्तमश्रीयानां
बृह. ६।४।१५
य इदं शिवसङ्कल्पं सदा ध्यायन्ति (मथ) य इच्छेहुहिता मे पण्डिता
ब्राह्मणाः। ते परं मोक्षं जायेत सर्वमायुरियादिति
गमिष्यन्ति तन्मे मनः शिवतिलौदनं पाचयित्वा सर्पि
सङ्कल्पमस्तु
२ शिवसं. ३७ मन्तमश्नीयावाम
बृह. ६४।१७ य इमं च लोकं परं च लोक (मथ) य इच्छेत् पुत्रो मे
सवाणि भूतानि योऽन्तरो पण्डितोऽविगीतः समितिङ्गमः
यमयति
बृह. १७१ शुश्रूषितां वाचं भाषिता जायेत
। य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय सर्वान्वेदाननुब्रुवीत सर्वमायुरि
दद्यात् । भ्रूणहत्यां वा एते यादिति मा५ सौदनं पाचयित्वा
नन्ति । ये ब्राह्मणात्रिसुपर्ण सर्पिष्मन्तमश्नीयाताम बृह. ६।४।१८ पठन्ति [ महाना. १२१२-+- त्रिसुप. २ (अथ) य इच्छेत्पुत्रो मे श्यामो
: य इमं परमं गुह्यं
भ. गो. १८१६८ लोहिताक्षो जायेत त्रीन्वेदाननु
य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । Qवीत सर्वमायुरियादित्यौदनं
प्रयत: श्राद्धकाले वा तदानपाचयित्वा सर्पिष्मन्तमश्रीयातां बृह. ६।४।१६ न्याय कल्पते
कठो. ३.१५ य इति सदाशिवपुरुषः गायत्रीर. २ य इमं मध्वदं वेद आत्मानं जीवय इत्तद्विदस्त इमे समासते .मं.१११६४।३९ मंतिकात । ईशानं भूतभव्यस्य
[नृ.पू.४।३] श्वेताश्व. ४८+ सहवे. १५ न ततो विजुगुप्सत एतद्वै तत् कठो. ४.५ य इदमथर्वशिरो ब्राह्मणोऽधीते
य इमं सृष्टियज्ञ जानाति मोक्ष__ अश्रोत्रियः श्रोत्रियो भवति अ. शिरः. ३१६ प्रकारं च सर्वमायुरेति मुद्गलो. १५ य इदमधीतेसोऽपिकृतकृत्यो भवति १ अवधू. ३३
य इमान् लोकानीशत ईशनीभिः बटुको. २२ (अथ) य इदमविद्वानधोपहासं
य इमा विश्वा भुवनानि चकूपे चरत्यासार स्त्रीणार सुकृतं वृके बृह. ६।४।३
सस्मै रुद्राय नमोऽस्त्वनये य इदमविद्वांसोऽधोपहासं चरन्ति बृह. ६।४।४
[अ. शिरः. ३३१३+ अथर्व. १८७१ य इदं गायत्रीरहस्यमधीते तेन
य इमा वेद स सर्वान्कामानवाप्य तुसहस्रमिष्टं भवति गायत्रीर. ११
सर्वाल्लोकाखित्वा मामेवाय इदं गायत्रीरहस्यमधीते दिवस कृतं पापं नाशयति
गायत्रीर. ११ भ्युपति
अन्यक्तो. ४ य इदं गायत्रीरहस्यं ब्राणः
य इमारल्लोकानीशत इर्शनीभिः तेन गायत्र्याः षष्टिसहस्र
[ श्वेता. ३२+
अ. शिरः.१७ लक्षाणि जप्तानि भवन्ति गायत्रीर. ११ ! य इमां चक्षुष्मतीविधां ब्राह्मणो य इदं त्रिसुपर्णमयाचित्तं ब्राह्मणाय
नित्यमधीते नतस्याक्षिरोगो पणात्। वीरहत्यां वा एते
भवति
चाक्षुषो. ३ भनन्ति, ये प्रामणात्रिसुपर्ण
य इमां न विन्दते नाधीयते पठन्ति [गहाना. १२/३+ त्रिसुप. ३
सन्ध्याकाले नोपासते ते यदं परमं गुयं (मा.पा.) कठो. ३३१७
श्रोत्रिया भवन्ति
सन्थ्यो . ३
न.पा.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org