________________
मासमेक
उपनिषताकामहाकोशः
मित्राविषु
पुनीते
मासमेकं लयो यस्य लग्नस्तिष्ठेद
माहं ब्रह्म निराकुर्यां मा मा.. केनो. शां. पा. खण्डितः। प्रजागर्ति स
मां च योऽव्यभिचारेण भ. गी. १४२६ योगीन्द्रो यावन्मोक्षं स गच्छति अमन. १७३ मां चवान्तःशरीरस्थं
भ.गी. १७६ मा सङ्कल्पय सकल्पं मा भावं
मां तु वेद न कश्चन
भ.गी. ७२६ भावय स्थिती । सकुल्पनाशने
मां ध्यायन्त उपासते
भ.गी. २६ यत्तो न भूयोऽननुगच्छति महो.५।१८२ मां प्रति मां प्रतीति सर्वेण मा सर्व सन्नयमितोऽभुनजदिति बृह. २५।१७ समस्तेन साम
छान्दो. २।९।१ मासं दीक्षितो भवति, यो मास:
मांसपाञ्चालिकायास्तु यंत्रलोलेस संवत्सरः, संवत्सरादेवात्मानं
ङ्गपारे।...स्त्रियः किमिव सहवै. १२ शोभनम्
याज्ञव. ८ मासात्पूर्व मृतो मो ह्यागनश्चे.
मांसमुद्रीयः
छांदो. २।१९१ __ जगद्भवेत् ते. बि. ६८० मांसान्मेदः
गों . १ मासानां मार्गशीर्षोऽहं
भ.गी. १०३३५ मांसान्यस्य शकाराणि किनाटं
बृह.३।९।३० मासाभ्यन्तरे कठिनो भवति
स्राव तस्थिरम्
गर्भो. ३ मासाभ्यन्तरे पिण्डो भवति गो .३
मांसासृक्पूयविण्मूत्रस्नायुमजास्थिमासि मासि कुशाग्रेण जलबिन्दु
संहतौ । देहे चेत्प्रीतिमान्मूढो च यः पिबेत्
योगो. १७
__ भविता नरकेऽपिसः [ना.प.३।४८ +४।२८ (अथ) मासि मास्यमावास्यायां
मां हि पार्थ व्यपाश्रित्य भ.गी. ४.३० पश्चाच्चन्द्रमसं दृश्यमानमुप
मिताहारो नाम चतुर्थांशावशेषकतिष्ठेत को. त. २६८ सुस्निग्धमधुराहारः
शांडिल्यो. २०३ मासेभ्यः पितृलोकं पितृलोका
मितेरपीतेर्वा मिनोति हवा इदं __ चन्द्रं प्राप्यान्नं भवन्ति बृह. ६।२।१६ __ सर्वमपीतिश्च भवति माण्डू. ११ मासेभ्यः संवत्सरं
छांदो.४|१५/५ मितेरपीतेर्वा स्थूलत्वात्सूक्ष्मत्वामासेभ्यो देवलोकं, देवलोका
द्वीजत्वात्साक्षित्वाच्च मिनोति दादित्यमादित्याद्वैद्युतं तान्
__ ह वा इदं सर्वमपीतिश्च भवति नृसिंहो. २६ वैद्युतान्पुरुषो मानस एत्य
मित्रद्रोहे च पातकम्
भ. गी. २३८ ब्रह्मलोकान् गमयति बृह. ६।२।१५ . मित्र उपवक्ता
चित्त्यु. ३६१ मासो वे प्रजापतिस्तस्य कृष्णपक्ष
मित्ररविसूर्यभानुखगपूषहिरण्यएव रयिः शुक्ल: प्राणः
- गर्भमरीच्यादित्यसवित्रर्कमाऽस्माकं प्राणेन प्रजया पशुभि
भास्कराख्यैःषडूबीजैः संपुटिताः सूर्यता. १२९ रवक्षेष्ठाः को. व. २।९ मित्रस्य श्रद्धा
चित्त्यु. ९३१ माहात्म्यमपि चाव्ययम्
भ. गी. ११२ मित्रस्य चक्षुषा समीक्षे [प्रवा.१८ +वा.सं. ३६।१८ माऽहं पौत्रमघं रुदं [को.त.२१८+ मा.श्व.गृ.१११३७ मित्रस्याहं चक्षुषा सर्वाणि भूतानि माहं प्राणानामादित्यानां मध्ये
समीक्षे [ प्रवर्या. १८+ वा. सं. ३६६१८ यज्ञो विलोप्सीय
छांदो. ३११६६ मित्रस्वजनबन्धूनां कुर्यानाम माहं प्राणानां मध्ये वसूनां यज्ञो
शिवात्मकम्
शिवो. १।२२ विलोप्सीय
छांदो. ३११६२ मित्रादिषु समो मैत्रः समस्तेष्वेव माहं प्राणानार रुद्राणां मध्ये यज्ञो
जन्तुषु । एकोज्ञानीप्रशान्तात्मा विलोप्सीय
स संसरति नेतरः
ना. प. ६३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org