________________
मायावा
मायावादमदान्धकारमुषितप्रज्ञोऽसि यस्मादहं ब्रह्मास्मीति मुहुर्मुहुर्वेदसि रे जीव त्वमुन्मत्तवत् मायाविये विहायैव उपाधी परजीवयोः । मखण्डं सच्चिदानंदं परं ब्रह्म विलक्ष्यते
मायावी मायया क्रीडति स ब्रह्मा मायाशक्तिले लाटाप्रभागे व्योमा
म्बुजे तथा । नादरूपा परा शक्तिर्ललाटस्य तु मध्य मे ( मथ ) मायाशबलित ब्रह्मासीत् मायाशरीरो मधुरस्वभावस्तस्य
ध्यानात्पूजनात्तत्स्वरूपाः माया सत्त्वरजस्तमोमयी मायासम्बन्धवचेशो.. अन्तःकरणसम्बन्धात् प्रमातेत्यभिधीयते माया सा त्रिविधा प्रोता सत्त्रराजसतामसी
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् मायां तु प्रकृतिं विद्यात्प्रभुं
तस्या महेश्वरीम् । अस्या व्यवयवैः सूक्ष्मैर्व्याप्तं सर्वमिदं जगत् मायेत्यसुराः ( उपासते ) मायैषा वस्य देवस्य ययाऽयं
मोहितः स्वयम् मायोपाधिर्जगद्योनिः सर्वज्ञत्वा
दिलक्षणः मायोपाधिविनिर्मुक्तं शुद्धमित्य
भिधीयते मायोपाधिः सचिदानन्दलक्षणो
सम्पन्नाय स्वाहा मारयेद्विषवृक्षजै: ( हुनेत्)
उपनिषद्वाक्यमहाकौशः
Jain Education International
भवसं. २/३३
अध्यात्मो. ३२ शाण्डि ३।११३
यो. शि. ६।४८ गोपीचं. ८
हेरम्बो. ६ राधिको ९
कठरु. ४२
कृष्णोप. ४
श्वेता. ४।१०
गुह्यका. ५५ मुगलो. ३१२
वैतथ्य. १९
अध्यात्मो. ३०
जगद्योनिस्तत्पदवाच्यो भवति पैङ्गलो. ३|१ मारणमोहन वशीकरणस्तम्भनजृम्भणाकर्षणोघाटनमिलबविशेषणयुद्धमर्माणि बन्धय.. लांगूलो.
मारय मारय नमः सम्पन्नायनमः
कठरु. ४१
७
दत्तात्रे. २२
ग. पू. २।१३
मासमेकं
मारुतये वेपथुः सम्भवेन्नित्यं नाम्भसेनैव जीवति मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् मैत्रा. ७।११
वराहो. ५/५
मारुतस्य लयो नाथस्तन्नार्थ
लयगाश्रय
वराहो. २१८०
मारुते मध्यसच्चारे मनस्स्थैर्य प्रजायते । यो मनःसुस्थिरो भावः सैवावस्था मनोन्मनी मारुतो नैनं शोषयति मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः । आधोरा तत्पदार्थः स्यान्मकारस्त्वम्पदार्थवान् | मार्गे बिन्दुं खमाबध्य वह्नि
प्रज्ञाल्य जीवने । शोषयित्वा तु सलिलं तेन कार्यं दृढं भवेत् मार्दवं हीरचापलम्
माला निगद्यते ब्रह्मन्
मा शुचः सम्पदं देवीं मा शोचीरात्मविज्ञानी शोक
कामो वरुणलोकमवाप्नोति
मासचतुष्केण त्वग्व्यादेशः मासत्रयेण ग्रीवात्र्यादेशः
मासत्रयेण पादप्रदेशो भवति मासद्वय मृतुर्भवति
मासद्वयेन शिरः सम्पद्यते मासमात्रं त्रिसन्ध्यायां जिह्वया
४४
स्यान्तं गमिष्यति मामात्रां तथा दृष्टिं श्रोत्रे स्थाप्य
तथा भुवि । श्रवणे नासिके
गन्धा यतः स्वं न च संश्रयेत् कुण्डिको. १९ माषैरेतावद्भिरभिषिच्य वरुण लोक
ssरोप्य मारुतम् । अमृतं च पिवेन्नाभौ मन्दं मन्दं निरोधयेत्
मामात्रात्कठिनो भवति मासमेकं त्रिसन्ध्यं तु जिह्वयारोप्य मारुतम् ।... ज्वराः सर्वेऽपि नश्यन्ति...
For Private & Personal Use Only
शांडि. १२७११०
सामर. १००
रामर. ५/१२
वराहो. ५/३७ भ.गी. १६२ गोपालो. २/३३ भ. गी. १६१५
शांडिल्यो. २४
भस्मजा. २।१२
निरुको. १।४ निरुको. ११४ गर्भो. ३
त्रि. म. ना. ३३४ गर्भो. ३
जा. इ. ६।२९ निरुक्तो. ११४
शांडि. १७५०
www.jainelibrary.org