________________
मित्राद्यैः
मित्राद्यैः सह सम्मन्त्र्य सम्बद्धो न प्रपद्यते
मित्रावरुणावपरपादौ मित्रावरुणावाशिषा मित्रावरुणो पङ्क्तिस्त्रिणवत्रयस्त्रिंशौ शाकररैवते
मित्राह्लादकं मूत्रमिव ( त्यजेत् ) मित्रः सुपर्णचन्द्र इन्द्रो वरुणो
रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
मिथ्याचारः स उच्यते मिथ्याभूतान् स्वप्रतुल्यान् विषय
भोगाननुभूय... अतृप्तः सदा परिधावति
मिथ्यैव व्यवसायस्ते
मिनोति ६ वा इदं सर्वमपीतिश्च
मुक्ता वेणुमिवोत्तमम्
मुक्ता दर्षविषादाभ्यां शुद्धा भवति वासना
मुक्तिस्तु ज्ञेयमित्युक्ता भूमिका
सप्तकात्परम् मुकिहीनोऽस्मि मुक्तोऽस्मि मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते
मुक्तो यः स च मे प्रियः
५७
उपनिषद्वाक्यमहाकोशः
Jain Education International
अ. शां. ३५
सह. २३
चित्त्यु. ८1१
मैत्रा. ७/५
ना. प. ७११
एका १२
भवति [ माण्डू ११+ मिश्रं ह्येतद्वै देवानभाजयदिति हुतं च प्रहुतं च मीमांसते ब्रह्मवादिनो हस्वा दीर्घा प्लुता चेति
मीमांसते ब्रह्मवादिनो हस्वा वा दीर्घा वा प्लुता वेति मुक्तसङ्गः खमाचर मुक्तसङ्गोऽनहंवादी मुक्तसा का रस्त्वैच्छिक :
मुक्तात्मानः सर्वमेवापियन्ति (मा.) मुण्डको ३३२२५
महो. ६।१६
छान्दो. २।१३।२ भ.गी. ३१६
प.पू.५/६
महो. ५/२३
मैत्रे. ३२२
१ बिल्वो . २३ भ. गी. १२/१५
मुदिता
मुोsहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् मुखतोऽस्मा अन्न र राध्यते मुखममितृप्तं सर्व प्रोति मुखं किमस्य कौ बाहू
[ ऋ. मं. १०/९०।११+ मुखं च परिशुष्यति मुखं च रोदसी ज्ञेयं द्यौर्लोकचिबुकं तथा ( देव्याः ) मुखं प्रतीकं मुखेनेत्येतत्स देवानपि गच्छति
मुख ह्यस्याः सम्रान विदावकारेति होवाच
मुख- ह्यस्याः ससम्भ्रमं विदांचकारेति होवाच मुखात् सत्त्वं स वै विष्णुः त्रि. म. ना. ५५३ मुखादग्निरजायत [ पु. सु. १२+ भ.गी. १८/५९ | मुखादिद्रश्वामिश्च प्राणाद्वायुर
नृसिंहो. २२६
२ ऐत. १४
बृह. ११५/२
जायत [ ऋ. मं. १० । ९०११३ + चियु. १२/६ | मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः मुखे आहवनीय उदरे गार्हपत्यो हृदि दक्षिणाग्निः मुखेन मुख सन्धाय [बृद. ६ ४ ९, मुखेन वायुं संगृह्य प्रारंध्रेण रेचयेत् मुख्यमेगप्येति यो मुख्यमेवाभ.गी. १८/२६ स्तमेति त्रि. म. ना. २।१ | मुख्यात्पूर्वोत्तरैर्भागेर्भूते भूवे
गर्भो. ११ १०, ११,२१
नृ. पू. ३१३
ग. पू. २/३ भ.गी. ३१९
चतुञ्चतुः । पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संश्रिताः मुख्यादूष्वें परा ज्ञेया न परानुउत्तरान्विदुः
मुच्यन्ते तेsपि कर्मभिः मुच्यन्ते सर्वकिल्बिषैः nosis रिहः शुचिरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति मुदिता करुणा मैत्री उपेक्षा व
चतुष्टयम्
For Private & Personal Use Only
મુખ્ય
ते. बिं. ३१४० वैक्ति. ३।१०।१
आचम. ५
चित्त्यु. १२/५ वा. सं. ३१/१० भ.गी. ११२८
गुह्यका. १६
बृह. ११५/२
बृह. ५/१४/८
गायत्र्यु. ५ गणेशो. ३३४ वा. सं. ३१/१२
यो. शि. १९५
सुबालो. ९/६
त्रि. बा. २२
त्रि. बा. २१३
भ. गी. ३/३१ भ.गी. ३।१३
याज्ञव. २
वराहो. १।१३
www.jainelibrary.org