________________
मानसश्च
उपनिषद्वाक्यमहाकोशः
मा भव
मानसश्च तथोपांशोः सहस्रगुण
मा नस्तोके तनये मान आयुषि उच्यते (अपः)
जा. द. २०१५ मानो गोषु मानो अश्वेषु मानसस्तेजोमयोऽमृतमयः पुरुषः बृह. २।५।७ रीरिषः ।...तन्मे मनः शिवमानसं कोटिगुणं (जपकर्म ) शांडिल्यो.१।२।१ | सङ्कल्पमस्तु
२ शिवसं. २९ मानस तु मनसाध्यानयुक्तं (जपकम) शांडि. २२।१ मा नस्तोके तनये मा न आयुषि मानसं ब्रह्म माहेश्वरं ब्रह्म मानसं
...हविष्मन्तः सदमित्त्वा हंसा सोऽहं हंसः
पा. ब्र. ३
हवामहे (नमसा विधेम ते) महाना. १३३१५ मानसं मननं विदुः (शौचं) जा. द. १२० [श्वेता.४।२२+ऋ-नं.११११४१८+ मानसं वै प्राजापत्यं पवित्रं
[ वा. सं. २०१६
तै.सं. ३।४।१२ मानसेन मनसा साधु पश्यति महाना. १७९११ मानस्तोकेतिमंत्रेण मन्त्रितं भस्म मानसा ऋषयः प्रजा असृजन्त महाना. १७१११ धारयेत्
बृ. जा. ५।१ मानसीर्वासनाः पूर्व त्यक्त्वा
मा नः प्रजाररीरिषो मोत वीरान् । विषयवासनाः। मैञ्यादि
[महाना. १३१८+
चित्त्यु. १५२ वासनानाम्नीग्रहाणामलवासनाः मुक्तिको. २१६९ मानापमानयोस्तुल्यः
भ. गी. १४॥२५ मानसे च विलीने तु यत्सुखं...
मानावमानहीनोऽस्मि
मैरे. ३।४ तम चामृतं शुक्रं.. सागतिः भैत्रा. ६२४ मानुषस्य भगवन्गौतम वित्तस्य मानसे तु कृते दण्डे प्राणायामो
___वरं वृणीथाः...
छान्दो. ५/३१६ विधीयते
१सं. सो.२।९७
| मानुषं च स्वाध्यायप्रवचने च तैत्ति. १।९।१ मानलेन मनसा साधु पश्यति महाना. १७११ मानुषी तनुमाश्रितम्
भ. गी. ९११ मानसे विलयं याते कैवल्य
मानुषे तेजोमयोऽमृतमयः पुरुषः बृह. २।५।१३ मवशिष्यते
शांडि. ११४२३ मा नो महान्तमिति जलेन सम्मृज्य का. रुद्रो. २ मानसे सर्व प्रतिष्ठितं तस्मान्मानसं
मा नो महान्तमुप्त मानो अर्भकं परमं बदन्ति
महाना. १७११ मा न उक्षन्तमुत मा न उक्षितम् महाना. १३३१४ मानसो मननध्यानमेवा विध्य
[ऋ.म.११११४।७+वा.सं.१६।१७ अथर्व.११२२९ माश्रितः
जा. द. २०१४ मा नो महान्तमुत मानो अर्भकं... मानस्तोक इति सद्योजातमित्या
तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं २८ दिपञ्चब्रह्ममबैभम्मसङ्ग ह्याग्नि
मा नो हिर सीज्जातवेदो रिति भस्म वायुरिति..जलमिति
गामश्वं पुरुषं जगत्
महाना. २०१० भस्म स्थलमिति भस्म व्योमेति
मा नो भवान् बहोरनन्तस्याभस्म देवा भस्म ऋषयो भस्म
पर्यन्तस्याभ्यवदान्योऽभूदिति बृह. ६ारा सर्वर ह वा एतदिदं भस्म पूर्त
मा पुत्र रोदर रुदम्
छान्दो. ३१२५२ पावनं नमामि
भस्मजा. ११४ मा फलेषु कदाचन
भ.गी. २।४७ मानस्तोक इति समुद्धत्य मानो
(ते होचुः) मा भगव उत्क्रमीन महान्तमिति जलेन त्रियायुष.
वैशश्यामस्त्वदृते जीवितुं । मिति शिरोललाटवक्षःस्कन्धेषु
मा भगवानवोचत्कतमासादेवतेति छांदो. ११११,४६ ...तिस्रो रेखाः प्रकुर्वीत का. रुद्रो. २ मा भव प्राह्मभावात्मा ग्राहकात्मा मानस्तोक इति समुद्धत्य जलेन
चमा भव । भावनामखिलां संसृज्य व्यायुषमिति शिरो
त्यक्त्वा यच्छिष्ट सन्मयो भव मैत्रे. २०२८ काटवक्षास्कन्येविति... आबास्यु. ६
[म.पू. ५/१०४+
वराहो. ४१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org