________________
मातृका
उपनिषद्वाक्यमहाकोशः
मानस.
सहवं.
मातृकामालया मंत्री मनसैव
(अथ) मात्राऽशितपीतनाडीमर्नु अपेत् । अभ्यर्थ्य
सत्रगतेन प्राण पाप्यायते ग . ३ वैष्णवे पीठे जपेदक्षरलक्षकम् रामर. ४७ ., मात्राश्च पादाः, अकार उकारो मातृकारहितं मंत्रमादिशन्ते न
मकार इति
माण्डू. ८ कुत्रचित् ब्र. वि.६३ मात्रासङ्गाद्विनिर्गतः
ना. प. ५।६ मातृदेवो भव
तैत्ति. ११११ मात्रासम्प्रतिपत्तो तु लयसामातृमानविहीनोऽस्मि मेयहीनो
मान्यमेव च
बागम. २१ शिवोऽस्म्यहम्
मैत्रे. ३१३ मात्रासम्प्रतिपत्तौ स्यादाप्तिसामातृश्राद्धे मातृ-पितामही
मान्यमेव च
भागम. १९ प्रपितामहीः
ना. प. ४३१ भात्रासम्प्रतिपत्तौ स्यादुभयत्वं मातृस्तकसम्बंधंसूतकेसह जायते ।
तथाविधम्
आगम. २० मृतस्तकजं देहं स्पृष्ट्वा स्नानं
मात्रास्पर्शास्तु कौन्तेय
भ.गी. २०१४ विधीयते
मैत्रे. २७ मा त्वं मामपहाय परागाः, नाहं मातृहा वै त्वमसि
छांदो. ७।१५।२ । वामपहाय परागामिति कठरु.२ मा ते मूर्षा व्यतप्तदनतिप्रश्यां वै
मादकं दुर्जरं चैव दग्धानं विषदेवतामतिपृच्छसि, गार्गि
मिप्रितम् ।...प्राप्तं यत्पीडमातिप्राशी:
बृह. ३३६१ नाजन्तोरभक्ष्यं तत्प्रचक्षते भवसं. ४|१३,१४ मातेवपुत्रान्...विधेहि नः (मा.पा.) प्रो. २०१३ मा देव्यस्तंतछेदि मा मनुष्यः चित्त्यु. ५।२ मातेवास्मा अदिते शर्म यच्छ
'माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा मातेव पुत्रात्रास्व श्रीश्च प्रज्ञा
च माधति । तस्मादृष्टिविषां च विधेहि
प्रमो. २०१३
नारी दूरतः परिवर्जयेत् ना. प. ६३७ मा ते व्यथा मा च विमूढभावः भ. गी. ११३९ ।,
माधवः पाण्डवश्चय
भ. गी. २१४ मा ते सङ्गोऽस्त्वकर्मणि भ.गी. २०४७
माधुकरेण करपात्रेणास्यपात्रेण मात्राद्वादशयोगेन प्रणवेन शनैः शनैः । पूरयेत्सर्वमात्मानं सर्व
कालं नयेत् ( यतिः) १सं. सो. २०५९ द्वारं निमध्य च क्षुरिको.३
| माधूकरमसंकृतं प्राक्प्रणीतमयाचिमात्राद्वादशसंयुक्तो दिवाकरनि
। तम् । मधुमक्षिकवत्कृत्वा शाकरो। दोषजालमवघ्नन्तो
भैक्षं पचविधं स्मृतम् १सं.सो. २०६५ ज्ञातव्यो योगिभिः सदा
यो. चू.१०२
माध्यन्दिनर सवनमनुसन्तनुतेति छांदो. ३२१६।२ मात्रा बलम्
तैत्ति. १२२१ | मानवान् भवति
तैत्ति. ३११०१३ मात्रामिरोवानुशात्रनुज्ञाविकल्प
| मानवो प्रौवैक ऋत्विकुरूनवाभिरूपं चिन्तयन् प्रसेत् नृसिंहो. २४ रक्षत्येवंविद्ध वै ब्रह्मा यज्ञं मात्रामात्राः प्रतिमात्राः कुर्यात नृसिंहो. १७ यजमानर सर्वांश्चस्विजोमात्रामात्राः प्रतिमात्रागताः
ऽभिरक्षति
छांदो. ४१७१० सम्यक्समस्तानपिपादाजतीति
मानसपूजया जपेन ध्यानेन स्वयम्प्रकाशः स्वयं ब्रह्म भवति भ. शिखो.३ कीर्तनेन स्तुत्या मानसेन मात्रालिमपदं त्यक्त्वा शब्दव्य
सर्वेण नित्यस्थलं प्राप्नोति गधोप.१०६+४ अनर्जितम् । यस्वरण मका
मानसमिति विद्वाश्सस्तस्मारेण पदं सूक्ष्मं च गच्छति म.ना.४
द्विद्वारस एव मानसे रमन्ते नहाना. १६६१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org