________________
मा भषाको
उपनिषद्वाक्यमहाकोशः
मा मैत-
४५
मा भवाज्ञो भवज्ञस्त्वं जहि संसार
। मामेवानुत्तमां गतिम्
भ.गी. ७११८ भावनाम् । अनात्मन्यात्म.
मामेवैष्यसि युक्त्वैवं
भ. गी. ९।३४ भावेन किमन्य इव रोदिषि महो. ४.१३० मामेवैष्यसि सत्यं ते
भ.गी. १८६५ मा भैषीरौतम जितो वैते लोक इति सूर्यता. ३१ मामेवैष्यत्यसंशयः
भ.गी. १८१६८ मामकाः पाण्डवाश्चैव - भ.गी. श१ , मामेवष्यस्यसंशयः
भ.गी. ८७ मामनुस्मरतश्चित्तंमामेवात्र विलीयते यो. शि. ३२५ मामैतस्मिन् संवदिष्ठा अतिष्ठाः मामनुस्मर युद्धय व
भ. गी. ८७
सर्वेषां भूतानां राजति बृह. २।१।२,३,६ मामन्तेवासिनमनुशासयामोझमिति भस्मजा. १ मामैतस्मिन् संवादयिष्ठाअसुरितिवा को. त. ४.१२ मामप्राप्यैव कौन्तेय . भ.गी. १६२० मा मैतस्मिन्संवदिष्ठाः असुरिति मामात्मगुप्तां वहते स्वभूत्यै तां
वा अहमेतमुपासे
बृह. २।१।१० राजिमन्तां धूधूरयन्तीं धूसि
मामैतस्मिन्संवदिष्ठा आत्मन्वीति ध्रुवाय स्वाहा
पारमा. ९६ वा महमेतमुपासे
वृह. २।१।१३ मामात्मपरदेहेषु
भ. गी. १६।१८ मामैतस्मिन् संवादयिष्टाः इन्द्रो मा मा ब्रह्म निराकरोदनिराकरण
वैकुण्ठोऽपराजिता सेनेति वा कौ. स. ४७ मेऽस्त्वनिराकरणं मेऽस्तु.. केनो. शां. पा. मा मतस्मिन्संवदिष्टा इन्द्रो मामायुरमृतमित्युपास्व
कौ. उ. ३२ . वैकुण्ठोऽपराजिता सेनेति बृह. २०१६ मामाश्रित्य यतन्ति ये
भ. गी. २९
मा मैतस्मिन्संवदिष्टास्तेजस्वीति
मा मत मामिकामेवव्याहृतिमादिवः कृणुध्व
वा अहमेतमुपास इति स य मित्येवं मामका अधीयन्ते
एतमेवमुपास्ते तेजस्वी ह भवति बृह. २।१४ मामिच्छानुं धनजय
म. गी. १२१९ मा मतस्मिन्संवदिष्ठाः, (समवादमामुपेत्य तु कौन्तेय
भ. गी. ८/१६
यिष्ठाः) द्वितीयोऽनपग इति मामुपेत्य पुनर्जन्म
भ. गी. ८.१५ वा अहमेतमुपासे [बृह.२।१।११+ कौ.त. ४.११ मामेकं शरणं ब्रज [त्रि.म.ना.८६+ भ. गी. १८६६ मा मैतस्मिन् संवादयिष्ठा नाम्न मा मे बलं विवृहो मा प्रमोषी: चित्त्य. १५/१ आत्माऽग्निरात्मा ज्योतिष्ट
[महाना. १३॥१३+ ते. आ. ३।१५।१। आत्मेति वा महमेतमुपास इति को. त. ४१६ मामेभ्यः परमव्ययम्
म. गी, ७४१३ मा मैतस्मिन् संवादयिष्ठा नाम्न्यमामेव ये प्रपद्यन्ते
भ. गी. ७१४
_स्यात्मेति वा महमेतमुपास इति को. त. ४९ मामेव विजानीहि, एतदेवाई
मा मैतस्मिन्संवादयिष्ठाः पूर्णममनुष्याय हितत मन्ये
३११ प्रवर्तीति वा अहमेतमुपास इति वृह. २।११५ मामेव विदित्वाऽमृतत्वमेति
मा मतस्मिन्संवादयिष्ठाः पूर्णतरति शोकम्
भस्मजा. २१५
मप्रवर्ति ब्रह्मेति वा... कौ. त. ४६ मामेव विदित्वा स तिकी रुजं
मा मैतस्मिन् संवादयिष्ठाः प्रजा. द्रावयति
भस्मजा. २१५
पतिरिति वा अहमेतमुपास इति को. त. ४।१४ मामेव वेदाश्चतुतिधराः भस्मजा. २०१३ मा मैतस्मिन्संवदिष्ठाः प्रतिरूप मामेव स्तुवन्ति वेदाः साङ्गाः
इति वा अहमेतमुपास इति __ सोपनिषदः
भस्मजा. २०११ [बृह. २०१८ ___ को. त. ४११० मामेवं विदित्वा संमृति
मा मैतस्मिन्संवदिष्ठा अतिष्ठाः पाशात्प्रमुच्यते
भस्मजा. २७ सर्वेषां भूतानां मूर्धा राजेति वा बृह. २०१२
को. त. ३११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org