________________
सहायपणखाण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ साइजण
३८३ । सहायत्वं अहंदादीनां नमस्कारात्वे हेतुः । तहे-सहते-क्षमते । आव० ५६८ । आक. ३७३ ।
सहेज-सदेत । ज्ञाता. १७३ ।। सहायपमुक्खाण-सहाया:-साहाय्यकारिणो यतयस्तत्व सहो-सहा-समर्थः सहायादिगुणयुक्तः । आव० ५३७ । स्याख्याने तथाविषयोग्यताभाविनाऽभिग्रहविशेषकरः ।उत्तर सहोढ-सलोप्तः । पिण्ड, ११३ । समोषम् । ज्ञाता० ५८६ ।
८६ । सलोप्तः । नि० चू० तु. १२८ अ । सलोत्रः। सहावो-स्वभावः यद् मुगादीनां राद्धिस्वभावमितरता स। बृ. प्र. १५४ अ । सहोढ - सलोत्रम् । नि. चू० वि० प्रभ० ३५ । स्वभावः । प्रभ० ३५ । स्वभावः-स्वरूपः । १०७ अ । उत्तः ६८५ । स्वभाव-वस्तुनः स्वत एव । (१)। सांकायिक-मारोदहनयन्त्रम् । निरय० २६ । सहावफूल्ल स्वभावफुल्लं प्रकृतिविकसितम् । दश० ७३ । सांगडओ-साङ्गतिकः-सङ्गतिमात्रघटितः । जीवा० २८१ । सहावसिद्ध स्वभावसिद्ध आत्मायं कृतम्, उदामादि । सांग्रामिकी-द्वारवयां वासुदेवस्य प्रथमा भेरी । संग्रामरहितम् । दश० ७३ ।
कालेसमुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते । विशे० सहि सखा-मित्रम् । ज० प्र० १४९ । सहिः । ठाणा | २४७ ।
सांतर-साम्तर:-सावकाशः बृहदन्तरालः । ओष. ८२ । सहिए-सहितः महाग्रहः । ज० प्र० ५३४ । सहितः । सांतरा-पत्नी । व्य० द्वि० ८५ ब । सम्यग्दर्शनादिभिरन्यसाधुभिः । उत्त० ४१४ । स्वस्मै सांप्रतं-1 ध्य. द्वि. ३८७ आ । हितः स्वहितः । सत्त, ४१४ । सह हितेन वत्तंत इति । सांभरक-दीपसस्को रूपकः । वृ• द्वि. २२७ अ । सहितः, सहितो-युक्तो वा ज्ञानादिभिः । स्वहिता- सांमोही-सम्मोही, गुढात्मनो देवविशेषास्तेषामियं साम्मोबारमहितो वा । सूत्र. ६६ । सह हितेन वर्तत इति ही । ६० प्र० २१२ मा । सहितः । आचा. १२६ ।
सांयात्रिकः। ०२०८ । सांयात्रिकः । बाचा. २४७ सहिओ-कालोचितस्वाध्यायप्रतिलेखनातपःसहितः । व्य० सांव्यवहारिकप्रत्यक्षम् । प्रज्ञा. ३०३ । प्र० २३६ ।
सांशयिक-मिथ्यात्वे पञ्चमभेदः । ठाणा० २७ । सहिण-श्लषणं-सूक्मम् । आचा• ३९४ । श्लणं-सूक्ष्मम् । साइ-सादि नामोतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च न तदनुप्राचा० ३९४ । सहिष्णुः । बृ.द्वि. ७० छ ।
रुपं संस्थानम् । भग० ६५० । अविश्रमः । ज्ञाता. सहिणकल्लाण-श्लणं-सूक्ष्म तत् वर्णन्छब्यादिभिश्च क. २३८ । सह मादिना-नाभेरबस्तनमागेन यथोक्तप्रमाणल्याणं शोभनं वा सूक्ष्मकल्याणम् । बाचा. ३९४ ।
लक्षणेन वर्तते इति सादि । तृतीयं संस्थानम् । प्रज्ञा. सहिय-सहित:-मिलितः। उत्त० ७०६ । संहतम् । ओप० ४१२ । सादि-उत्सेधबहुलं संस्थानम् । आव ० ३३७ । ६७ । सहित:-समुदितः । जीवा० १९४ । ।
स्वाति: माया । दशा० २७२ । सहिया-सहिता-सन्तता नवपान्तरालव्यवच्छिन्ना । जीव. साइजोग-अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण निर२७१ ।
तिशयस्य योगस्तस्प्रतिरूपकरणम् । भग० ५७३ । सहिष्णु-समर्थः । भग० २७८ ।
साइजोगजुत्त-सादियोगयुक्तः अशुभमनोयोगयुक्तः । द्वासहीण-स्वाधीन स्ववशम् । दश० २२५ । प्रवृत्तः । विंशतितममोहनीयस्थानम् । आव० ६६१ । पउ. ४५॥
साइबइ-स्वदत्ते-अनुमन्यते । भग० ६८४ । बासादयति सह-सहिष्णु:-निष्ठुरशरीरम् । उपा. (?)।
प्रतिगृह्णाति । व्य० वि० २२३ अ । सह-सहू। समर्पः । पोष. ४२ । समर्थः । श्राव. ७७५ साइजण-अभिष्वानं-प्रतिबन्धविधानमित्यर्थः । विशे. सहिष्णुः । आव० ८५८ ।
। १.६७ । सातये-सङ्गोपये । बृ० प्र० २२० । ( १९२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org