________________
सहसम्मइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ सहायत्तं
सहसम्मइ-सहसम्मत्या सह-आत्मना या सकाता मतिः। विशेष: । आव० ५६४ । सा सहसम्मतिः । प्रज्ञा० ५६६ ।
सहस्सक्ख-सहस्रमणां यस्यासाविन्द्रः सहस्राक्ष.। भग. सहसख्या-सूलविसूइया । नि, चू. द्वि. ५२ अ । १७४ । पञ्चानां मन्त्रिशतानां सहस्रमणां भवतीति सहसलाह-सहमलाभ:-विशिष्टस्य कथञ्चिल्लाभ: । आव. तद्योगादरी सास्राक्षा । उपा० २६ । सहस्राक्षः सहस्र
लोचनः । त ५। सहसा-काण्ड एव । आव. ७८४ । सहसा-तत्क्षणम। सहस्सपत्त-सहस्रामम् । प्रज्ञा ३,। जलकहविशेषः । दश० ४४ । एककालम् । जीवा० २६७ । पुवावरं प्रज्ञा ३३ । अणालोचे । नि० चू, तृ. १३६ आ । आकस्मिकम् । सहस्सपाग-सहस्रणौषधीनां सहस्र वा वारा: पक्कम् । ओष. १५४ । सहसा-एककालम् । जं. प्र.१०२। ०६० २०६ अ । सहस्रके:-शतकृत्वोऽपरापरोषधिरसेन अवितक्यं । प्रश्न. ३० । अप्रतकितम् । ओघ० २२६ । कार्षापणानां शतेन वा तच्छतपाकमेवं सहस्रपाकमपि । सहसाअब्भाक्खाण-सहसा-अनालोच्याभ्याख्यानं-असद- | जं० प्र० ३९४ । सहस्रपाक तैलविशेषः । आव०११६ । दोषारोपणं सहसाऽभ्याख्यानम् । उपा० (?)। सहस्सबमक्खाण-सहसाभ्याख्यानम् । आव २० । सहसाकारेह-सहसात् कारयत-आशु पञ्चत्वं नयत । | सहस्साणीय-उदायनस्य पितृपिता । भग० ५५६ । आचा० २७३ ।
सहस्सार-सहस्रारः कल्पोपगवैमानिके भेदविशेषः । प्रज्ञा सहसागार-सहसाकार। सत्यकल्पनाय: भिक्षादोषविशेषः । आव० ५७५ ।
सहसारडिसाग-आनतकल्पे अष्टादशसागरोपमस्थिति सहसार-सहस्रारः पुरुषोत्तमवासुदेवागमनस्थानम् । आव० कदेवविमाकं सम० २५ । सहस्रारावतंशकः । सहस्राय
देवलोकस्य मध्येऽवतंसकः । जीवा० । ११२ । पहसावत्तासियाणि-सहसाऽवत्रासितानि-पराङ्मुखतादेः सहा-सभा चातुर्वेद्यादिशाला । ३६६ । सखा-बालवयसपदि त्रासोत्पदकान्यसिस्थानगर्भ घट्टनादीनि । उत्त० स्य: । ठाणा० २४५ । सखा-समानखादनपानो गाढत. ४२८ ।
मस्नेहाथानम् । जीवा० २८१ । सभा । ओप० ४१ । सहसि-सहसा भयाभावेन । ज्ञाता० ७१ ।
सहाः । जं० प्र० ३१३ । सहाः । जं. प्र० १२८ । सहसुद्दाह-सहसा-अकस्माद् उद्दाहः-प्रकृष्टो दाहः सहसो । सभा । आस्थायिका । जं० प्र० १४४ । सखा-समान
हाहः सहस्राणां वा लोकस्योहाहः । ठाणा० ५०८।। खादनपानो गाढतमस्नेहास्पदम्। जं०प्र० १२३ । सभा। सहस्रपत्र जलजम् । प्रज्ञा० ३७ ।
जं. प्र. ३८८ । समानाम ग्रामनगरादीनां तद्वासिनोकासहस्रपाकतैल-सहस्रपाकत लम् । आचा० ३१३ । स्थाथिकार्यमागन्तुकशयनाथं च कुडयाद्याकृतिः। आचा. सहस्त्रानोकराजसूनुः-। विशे० ४६५ ।
३०७ । सहस्राम्रवणं-द्वारकायां उद्यानम् । अ ४६२ । सहाकार-विशेषितग्रहणशक्तिलक्षणः । ठाणा०६३ । -सहस्सबवण-सहस्राम्रवर्ण-हस्तिनापुरे उद्यामम् । विपा० | सहाकिच्च-सहायकृत्यं-मित्रादिकृत्रं सहायकर्म । ज्ञाता. १२ । सहस्राम्रवणं-हस्तिनापुरे उद्यानम् । भग ७६७ ।। १९१ । उद्यानविशेषः । ज्ञाता. १५२ । पोलासपुर उद्यानम् । | सहामि-तदुत्पत्ताभिमुखतया । ठाणा. २४७ । उपा० ३१ ।
सहाय-सहायः-साहाय्यकारी । ज्ञाता० ८८ । सहाय:-सहस्स-सहस्रं अनंत्तसख्यायाम् । आव. ४०७ । सहचरः । ठाणा. २४५ । सहस्सकार-पूर्वमदृष्ट्वा क्षिप्ते पादे यत्पुनः पश्येत् न च सहायर्या च - सहायकृत्यम् । आव ३४६ । शक्नोति निवत्तितं पादं तत सहाकारः, अतिचार | सहायत-सहायत्व साधूना नमस्कारार्हत्वे हेतुः । भारत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org