________________
तिमिस्स]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ तिर्यग्मनुजान्
तिमिस्स-तमिस्रगुहा । प्रभ० १६ ।
अनुदिशश्च । आचा० ६३ । तीरितं तीरं पारं प्रापितिमिस्सयावेएइ-शल्यायते । आव० ४२२ । तम् । प्रश्न० ११३ । तिमीतिमिगिलामच्छो-मत्स्यविशेषः । जीवा० ३६ । । तिरियलोए-रुचकस्याधस्तानवयोजनशतानि रुचकस्योप. तिम्मणं-व्यञ्जनम् । ओघ० १२३ ।
रिखान्नवयोजनशतानि तिर्यग्लोकः । प्रज्ञा० १४४ । तिम्मति
। ओघ०२ तिरियलोयतट्ट-तटुं-स्थालं तिर्यग्लोके तट्टमिव तिर्यग्लोतिम्मिअ-तीमित । आव ० १३१ ।
कत, तस्मिश्च स्वयम्भूरमणसमुदवेदिकापर्यन्ते अष्टादतिय-त्रिपथयुक्तं स्थानं विकम् । ज्ञाता० २८ । त्रिक शयोजनशतबाहल्ये समस्ततिर्यग्लोके च । प्रा० ७६ । रथ्यात्रय मीलनस्थानम् । प्रश्न ५८ । त्रिकं यत्र रथ्या-तिरियलोयपयरं-रुचकसमाद्ध तलभागानवयोजनशतानि त्रयं मिलति तत् । जीवा० २५८ ।
गत्वा यज्ज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेतियचउक्कं-त्रिकचतुष्कम् । आव० ६७५ ।
शिकमाकाशप्रतरं तत् तिर्यलोकप्रतरम् । प्रज्ञा० १४४ । तियभंगो-त्रिकरूपो भङ्गः त्रिकंभङ्गः भङ्गत्रयम् । भग० तिरिगवाए-तिर्य गुद्गच्छन् यो वाति वातः स तिर्यग्वातः ।
प्रज्ञा० ३० । यस्तिर्यग्वाति वातः स तिर्यग्वातः । तिरंजलो-तिरोहिताञ्जलिः । व्य० द्वि० २३. आ। जीवा० २६ । तिरवंडिय-त्रिखण्डक: स्तेनः । दश० ५२ । तिरीडंति-किरिटं च मुकूटं धारयन्ति ये ते । सम० तिराशिप-राशिम: गोशालकमतानुसारी निलबविशेषः। | १५८ । मूत्र० ४५ ।
तिरीड-तिरीटं मुकुटम् । प्रश्न० ७७ । तिरीटं शिखरत्रयोपेतं तिरिअवेइया-तियंग्वेदिका यत्र संडासमध्ये हस्तौ नीत्वा | मुकुटमेव । प्रश्न० ४८ । किरीटानि मुकुटानि शिखरप्रतिलिख्यते सा । ओघ० ११० ।
त्रयोपेतानि । जं० प्र० २०५ । तिरिक्ख जोणिया-तिर्यग्गतिप्रायतिर्यग्लोके योनयस्तत्र जा. तिरोडपट्टए-वृक्षविशेषस्य वल्कभवं वस्त्रम् । वृ० द्वि० ता: तिर्यग्लोके योनयः-उत्पत्तिस्थानानि ये ते तिर्यग- २०१ अ ।। योनिजा: तिर्यग्योनिकाः । जीवा० ३३ ।
त्वङ्मयम् । ठाणा० ३३८ । तिरिघट्टना-तिर्यग्घटना-प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् | तिरीडपट्टो- । नि० चू० प्र० १२१ आ । कुट्यादि घट्टयति । ओघ० १०६ ।
| तिरोडो-वृक्षविशेषः । बृ० द्वि० २०१ अ । तिरिच्छसंपाइ-तिर्यक् संपततीति तिर्यक्संपात: पतङ्गा- तिरीलोपट्रो-तिरोडरुक्खस्स वागो तस्स तंतू पट्टसरिसो दि: । दश० १६४ ।
सो तिरोलोपट्टो । नि० चू० प्र० २५४ आ। तिरिच्छा-तिरश्वीना अननुकूला सदनुष्ठानप्रतिघातिका । तिरो-तिरोहितम् । बृ० तृ० १५६ अ । सूत्र० ३१६ ।
तिरोभाव-प्रकाशः प्रकटत्वम, आविर्भावः । विशे० तिरियंकटु-तिर्यक्कृत्वा अपहस्त्य, हस्तयित्वा वा । १०६२ । सूत्र०६०।
तिर्यक-पार्श्वतः । ओघ० १६८ । तिरियंकरेइ-तिर्थक्करोति । सूर्य० ४६ ।
तिर्यकशल्या
। नंदी० १५५। तिरियं भित्ति-तिर्यग्भित्तिः शकटोद्धिवदादी सङ्कटामग्रतो तिर्यगानुपूर्वी-द्वितीयानुपूर्वी नाम । प्रज्ञा० ४७३ । विस्तीर्णा । आचा० ३०२ ।
तिर्यग्गामिनी-नदीति तिर्यक् छिनत्ति सा । व्य० प्र० तिरिय-नो प्रतिकुलं नो अनुकुलं वितिरिच्छं तिरियं ।। २५ आ । नि० चू० तृ० ६३ आ । तिर्यक् । सूर्य० ४५ । तिर्यग्मनुजान्-जातमात्रबालकान् तिरश्च अश्ववत्सकातिर्यभित्तिप्रदेशः । जीवा० २०६ । तिर्यक् दिशः। दीन् । ओघ० १६६ ।
( ५००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org