________________
तिर्यग्वेदिका ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[तिवई
तिर्यग्वेदिका-जानुनोः पार्श्वतो हस्ती नीत्वा वेदिकाया- तिलत्थंबओ-तिलस्तम्बः । आव० २१२ । स्तृतीयः प्रकार: । ठाणा० ३६२।
तिलपप्पडओ-जो आगमेहि तिलेहि कीरइ । दश० चू० तिलंतिल-तिलश: । विपा०४७ ।
८६ आ। तिलंबणा-त्रिलम्बन: त्रिकवल: कवलत्रयप्रमाणः । ओघ० तिलपप्पडग-तिलपर्पट: पिष्टतिलमयः । दश० १८५ । १६० ।
तिलपर्पटिका-शष्कुलिः । दश० १७६ ।। तिल-तिला: धान्यविशेष: । दश० १६३ । औषधिविशे- तिलपिट-तिलपिष्टः । तिललोट्टः । दश० १८५ । षः । प्रज्ञा ० ३३ ! तिल: अष्टाशितो महाग्रहे एकत्रिंश- तिलपोलगचक्क-तिला कीडगा वा छुटेज्जा । नि० चू० त्तमः । जं० प्र० ५३५ । ठाणा० ७६ । वनस्पतिविशेषः। द्वि० ६१ आ। भग० ८०२ ।
तिलपुप्फवण्णे -अष्टाशितौ महाग्रहे द्वात्रिंशत्तमः । जं० तिलए-तिलक: वृक्षविशेषः । प्रज्ञा० ३२ । तिलकः सप्त- प्र ५३५ । ठाणा० ७६ । दशतीर्थंकरस्य चैत्यवृक्षनाम । सम० १५२ । भविष्य. तिलमक्खियं-तैलम्रक्षितम् । औघ० १४० । कालिन: प्रथमवासुदेवस्य प्रतिशत्रुः । सम० १५४ । तिलक: । तिलय-तिलक एकोरुकद्वोपे वृक्षविशेषः । जीवा० १४५ । भित्त्यादिषु पुण्ड्रम् । सूर्य० २६४ । प्रज्ञा० ६६ । तिलकः। तिलको विशेषको भूषकत्वात् । भग० ५४१ । तिलकाः अनु० २१२ ।
भित्त्यादिषु पुण्ड्राणि । सम० १३६ । तिलक: वृक्षविशेतिलओ-तिलकः भित्त्यादिषु पुण्ड्रम् । जीवा० १७५, षः । जीवा० २२६ । ३७६।
तिलयवणं-तिलकवनम् । आव० १८६ । तिलकटओ-तलकण्टकः कोकिलच्छदः । प्रज्ञा० ३६२। । तिललोम-तिलखलः । व्य० द्वि० ४०५ अ । तिलक-धान्यवान् श्रेष्ठी । सूत्र० १९४ । आधायाः तिलसंगुलिया-तिलफलिका । भग० ६६४ । परावर्तितद्वारे श्रेष्ठी, वसन्तपुरे श्रेष्ठिविशेषः । पिण्ड० तिलसक्कुलिया-तिलशष्कुलिका तिलप्रधाना पिष्टमयपो१०० । वृक्षविशेषः । कमनीयकामिनीकमलदलदीर्घशर- लिका । आचा० ५८ । दिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरि- तिलसिंगा-तिलफलिका उत्कटिकाभेदे तिस्रः । प्रज्ञा० न्द्रियज्ञानस्य व्यक्त लिङ्गं तरुः । विशे०६६। तिलकीडय-तिलकोटक: तिलकृमिः । आव० ६२४ ।। तिलसेंगलिया-तिलशिम्बा । आव० २१२ । तिलक्खागिया-तिलखादिका । आव० ६६७। तिलहारगकपट्ठगो-तिलहारकशिशुः । आव० ७८६ । . तिलग-तिलकं वृक्षविशेषः । आव० ५१३ । वनस्पति- | -त्रैलोक्यं भवनपतिव्यन्तरनरविद्याधरवैमानिकाविशेष: । भग० ८०३ । नि० चू० तृ० ६१ अ । तिलकः | दिसमुदायलक्षणः । अनु० ३७। विशेषको ललाटाभारणाम् । औप० ५५। . तिलोदक-तत्प्रक्षालनजलम् । ठाणा० । १४७ । तिलगचोद्दसं-तिलकं ललाटाभरणं रत्नमयं चतुर्दशं तिलोदगं-तिलोदकं तिलै: केनचित्प्रकारेण प्रासुकीकृतमुद. यत्र तत्तिलकचतुर्दशम् । जं० प्र० २१७ ।
कम् । आचा० ३४६ । तिलगचोद्दसगं-तिलकचतुर्दशकं अलङ्कारविशेषः । आव० | तिल्लपूयं-तैलप्रधानं पूपम् । आचा० ३५२ ।
६५ । तिलकचतुर्दशकं आभरणविशेषः । आव०६८। तिवइ-त्रिपदी ।। आव० १६८ । त्रिपदी भूमौ पदतिलगरयण-तिलकरत्नं पुण्ड्रविशेषाः । जीवा० २०५।। त्रयः न्यायः पदत्रयस्योन्नमनं वा । ज० प्र० २६५ । भित्यादिषु पुण्ड्रविशेषाः । जं० प्र०५४ । पुण्ड्रविशेषाः। त्रयाणां पदानां समाहारस्त्रिपदी-मल्लस्येव रङ्गभूमी जं०प्र०४६।
पदत्रयविन्यासविशेषः । अन्त०१६ । तिलगवणे-तिलकवनम् । भग० ३६ ।
तिवई-त्रिपदी मल्लस्येव रङ्गभूम्यां गतिविशेषः । ज्ञाता. (५०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org