________________
तित्वगरनाम]
अल्पपरिचितसेवान्तिकशब्दकोषः, मा० ३
[तिमिसा
श्रत
प्रवचनं तदव्यतिरेकादिह सङ्घस्तीर्ण तस्य करणशील- तिपरियल्लं-त्रिःपरिवत्तं त्रयः परावर्तकाः वेष्टनानि । स्वात्तीर्थकरः । सम० ३ । तीर्थकरः द्वादशाङ्गप्रणा- ओघ० २१४ । यक: । प्रभ० १०४ ।
तिपासियं-त्रिपासितं त्रीणि वेष्टनानि दवरकेन दत्त्वा. तित्थगरनाम-यदुदयवशात् अष्टमहाप्रातिहार्यप्रमुखाश्चतु- पासितं पाशबन्धेन । मोघ० २१४ । विशदतिशयाः प्रादुष्यन्ति तत् तीर्थकरनाम । प्रशा०तिपुड-धान्यविशेषः । दश० चू० ६२ ।
तिप्पंति-प्रतिजागरति । ग० । तीर्थकरनामगोत्र-तीर्थकरत्वनिबन्धनं नाम तीर्थकर- तिप्पइ-तेपते क्षरति ददाति । पिण्ड० ६३ । नाम तच्च गोत्रं च-कर्मविशेष एवेत्येकवद्भावात. तीर्थ- तिप्पइय-त्रिपदिका । जीवा० २४७ । करनामेति गोत्रं-अभिधानं यस्य त् । ठाणा० ४५५ । तिप्पणया-परिदेवनता । सूत्र. ३६८ । दश. चू० तित्थगरपडिरूवं-तीर्थकरप्रतिरूपम् । आव० १२४ । १५ । तित्थण्हायतो- । नि० चू० द्वि० १०१ अ। तिप्पति-तिप्यति सुखाच्च्यावयति.' मा० ३२५ । तित्थधम्म-तीर्थमिह गणघरस्तस्य धर्म:-आचारः तिप्पमान-भयात प्रयदेलालादि तर्गन् । शाता० १५६ ।
धर्मप्रदानलक्षणस्तीर्थधर्मः, यदि वा तीथं प्रवचनं श्रुतमि- तिप्पयंतो-नेन्दयन् । सम० ५४ । त्यर्थस्तद्धर्मः स्वाध्यायः । उत्त० ५९४ ।
तिप्पावणया-तेपापना 'तिपृष्ट प्रक्षरणार्थी' इति वचतित्यमेय-तीर्थभेदः तीर्थमोचक: । प्रश्न० ४६ ।
नात् शोकातिरेकादेवाशुलालादिक्षरण प्रापणा । भग तित्थमेयए-णाणाइमग्गविराहणाहत्यंति भणियं होइ । १८४ । आव० ६६२।
|तिभाग-त्रिसंख्या भागास्त्रिभागाः । जं प्र०६८। तित्या-तीर्थानि चक्रवत्तिनः समुद्रशीतादिमहानद्यवतार- तिमासिआ-द्वादशे तृतीयभिक्षुप्रतिमा । सम० २१ ।
लक्षणानि तन्नामक देवनिवासभूतानि । ठाणा० १२३ । तिदंड-त्रिदण्डः । भग० ११३ ।
तिमि-तिमिः महामत्स्यः । प्रश्न० ७ । तिदंडो-त्रिदण्डी सुवर्णपुरुषकारीपरिव्राजकः । आव तिमितिमिगिला-मत्स्यविशेषः । प्रज्ञा० ४४ । ४५२ ।
तिमिरं-तिमिरसम्पाद्यो भ्रम: । प्रज्ञा० ३५६ । पित्तु. तिदिसं पगासगा-त्रिदिशं प्रकाशकानि । आचा० ४३० । दयविकारेण दवचरिवंदियस्य सवलीकरणं । नि. तिदिसि-त्रिदिशि तिसृषु दिक्षु । जीवा० २३६ ।
चू० प्र० ३०२ आ । वनस्पतिविशेषः । भंग ८०२। तिदला-तोदिका-चीन-प्रस्तावात मनोवाकायान दोलती. तिमिरं निकाचितं ज्ञानावरणीयम् । आव० ७८८ । व स्वरूपचलनेन त्रिदला । उत्त० १२१ ।
पर्वगविशेषः । प्रज्ञा० ३३ । तिनयं-विनतं आदिमध्यावसानेषु नमन भावात् । जीवा. तिमिरविद्धंसे-तिमिरं अन्धकारं विध्वंसयति अपनयति २५६ ।
तिमिरविध्वंसः । उत्त० ३५१ । तिनिशलता-सञ्ज्वलनमानभेद: । दश० १०१। तिमिश्रगुहा-गुहाविशेषः । नंदी० २२८ । तिनिशवृक्षग्रहा-
। व्य० द्वि० १८९ । तिमिसंधयारं-तमिस्रान्धकारं अत्यन्ततमः । प्रश्न०६०। तिन्नं-तिस्रो वाराः । ओघ० २१७ । स्तिमित आर्द्धता
मिश्रगुहा । आव० १५०, ६८७ ।। मतः । ज्ञाता० ११४ ।
तिमिसगुहा-वैताढ्यनवकूटे सप्तमः । जं० प्र० ३४१ । तिपट्ट-एकः संस्तारकपट्टकः द्वितीय उत्तरपट्टकः तृतीय- तिमिसगुहाकूड-तमिसगुहाधिपदेवस्य निवासभूतं कूट श्वोलपट्टक: । ओघ० १३२ ।
| तिमिस्रगुहाकूटम् । जं प्र० ७७ । तिपडोलतित्तिएणं- । आचा० ४२३ । तिमिसा-तमिस्रा रजनी । प्रश्न०६८।
(४EE)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org