________________
तितिक्खसि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[तित्वनर
तितिक्खसि-तितक्षसे दैन्यावलम्बनेन । ज्ञाता० ७१।। इति सङ्घः प्रथमगणधरो वा । प्रज्ञा० १६ । त्रिषु वा तितिक्खा-तितिक्षा परीषहजयः । प्रभ० १४६ । तितिक्षा | क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापनयनलक
परीषहजयः, योगसंग्रहे नवमो योगः । आव० ६६४। । णेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति विस्थम् । तितिक्खेमि-तितिक्षामि । ठाणा० २४७ ।
ठाणा० ३३ । तीर्थ पवित्रताहेतुः, तरणोपायश्च । तित्त-तिक्तः कोसातक्यादिवत् । उत्त० ६७६ । श्लेष्म- प्रश्न० १३६ । प्रभ० १३६ । तीर्थ भूतदेवद्रोण्यादि । नाशकृत् तिक्तः । ठाणा० . २६। तिक्त:-यदुदयात ज्ञाता० ८१ । तीर्थम् चातुर्वणः श्रमणसङ्गः । आव. जन्तुशरीरेषु तिक्तो रसो भवति यथा मरिचादीनां ति- १३४ । तीर्थ गणधरः । आव० २३३ । तीयं वा क्तरसनाम । प्रज्ञा० ४७३ ।
गणधरः । आव० २८७ । तरन्ति तेन संसारसागरतित्तगं- ।नि० चू० प्र० १६५ अ । तिक्तकं मिति तीर्थ प्रवचनम् सङ्घः । भग०७। चाउवण्णो एलुकवालुङ्कादि । दश० १८०।।
समणसंघो दुवालसंघ वा गणिपिडगं । नि० चू० प्र० तित्तालाउयं-कटकतुम्बकम् । ज्ञाता० १९६।.. ७७ अ । तीर्थम्, त्रिस्थम् व्यथं वा, जनं तीर्थमभिप्रेतार्थतित्तिय-तित्तिकः चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न साधकम् । विशे० ४८१ । यद् यस्माद् यथोक्तदाहो१४।
पशमतृष्णाच्छेदमलक्षालनरूपेषु यदि वा सम्यग्दर्शनतित्तिर-तित्तिर: पक्षिविशेषः । प्रश्न० ८ ।
ज्ञानचारित्रलक्षणेषु विष्वषेषु स्थितं ततस्त्रिस्थं संघ तित्तिरा-लोमपक्षिविशेषः । जीवा० ४१ । प्रज्ञा० ४६ । एव । विशे० ४८० । तीर्थ-क्रोधाग्निदाहोपशमतित्ती-गृप्तिः तृप्तहेतुत्वात्तृप्तिः अहिंसाया दशमं नाम । प्रभ० लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरो. १९ । तृप्तिः ध्राणिः । ठाणा० १३ । ध्राणिः बुभुक्षा- क्तास्त्रयोऽर्थाः फलरूपा यस्य तत् त्र्यथं तच्च संघः तदद्यपरमल क्षणा। विशे० १३६ ।
व्यतिरिक्तं ज्ञानादि त्रयं वा यथं प्राकृते 'तित्थं' उच्यते। तित्थंकरो-तीर्थकरः जिनः प्रशस्तभावकरविशेषः । आव० विशे० ४८० । तरन्ति येन संसारसागरमिति तीर्थं प्रव४६६ ।
चनं सङ्घः । सम० ३ । पुण्यक्षेत्रम् । उत्त० ३७३ । तित्थं यद् यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्ष. गणधरः प्रवचणं श्रुतमित्यर्थः । उत्त० ५८४ । तीयंते णं भावतस्तीर्थम् । विशे० ४७६ । जन्मजरामरणसलिलस- संसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिम्भृतं मिथ्यादर्शनाविरतिगम्भीर महाभीमकषायपातालं पदार्थसार्थप्ररूपकं परमगुरुप्रणोतं प्रवचनं सङ्गः प्रयदरवगाहमहामोहावतभीषणं रागद्वेषपवनविक्षोभितं विवि- मगणधरो वा । नंदी० १३० । त्रयो वा क्रोधाग्निधानिष्टेष्ठसंयोगवियोगवीचीनिचयसकूलं उच्चस्तरमनो- दाहोपशमादयार्थाः कलानि यस्य तत् व्यर्थम्, त्रयोरथसहस्रवेलाकलितं संसारसागरं तरन्ति येन तत्तीर्थ ।। ज्ञानदयोऽर्थाः वस्तूनि यस्य तत् व्यर्थम् । ठाणा ३३ । सकल जीवाजीवादिपदार्यसार्थप्ररूपकं अत्यन्तानवद्यं शेष- जीवाजीवादिपदार्थसाथ-अत्यन्तानवद्यशेषतीर्थान्तरीया:तीर्थान्तरीयाविज्ञात चरणकरणक्रियाधारं सकलत्रैलोक्यान्त- | विज्ञातचरणकरणक्रियाघारं त्रैलोक्यान्तर्गतविशुद्धधर्मगतविशुद्धधर्मसंपत्समन्वितमहापुरुषाश्रयमविसंवादि प्रवच- सम्पत्समन्वितमहापुरुषाश्रययं अविसंवादि प्रवचनं च । नम् । नंदी० २१ । तीयतेऽनेनेति तीर्थम । ठाणा० ३२।। तीर्थ श्रतज्ञानम् । आव० २३५ । तीर्यते संसारसम्द्रोतीर्थ-घट्टः न । जं० प्र० २०० । तीर्थ तीर्यतेऽनेनेति ऽनेनेति तीथं प्रवचनम् । राज०१०६ । । तीर्थ सङ्कः । विशे० ५९१ । तीर्थ तीर्यतेऽनेनेति प्रवचनं तित्थगर-तीर्थ-प्रवचनं तदव्यतिरेकाच्चेह सङ्घस्तीर्ण सङ्को वा । आव २६ । तीर्यते संसारसागरो- तत्करणशीलत्वात् तीर्थकरः । भग० ७ । तीर्थकरः ऽनेनेति तीर्थ यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्र- तीर्यते संसारसारसमुद्रोऽनेनेति तीर्थ तत्करणशीलः । रूपकं परमगुरुप्रणीतं प्रवचनम्, तच्च निराधारं न भवति । जीवा० २५५ । तरन्ति येन संसारसागरमिति तीर्थ
( ४६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org