________________
तिगडुगाईयं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[तितिक्खया
गमः । अनु० १५६ । यत्र रथ्यानां त्रयं मिलति । श्रुत्वावधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति ठाणा० २६४ । कटिभागम् । उत्त० ४७५।
वहति स तथा य एवंभूतः सः चक्षुरिन्द्रियपरमश्रुतावधितिगडुगाईयं-त्रिकटुकादिकं सुण्ठीपिप्पलीमरिचकादिकम् । भिरिति वक्तव्यं स्यात् । ठाणा० १७१ । पिण्ड० ६५ । .
तिजमलपदं-त्रयाणां यमलपदानां समाहारस्त्रियमलपदम्, तिगपरिहोणो-त्रिकेण ज्ञानदर्शनचारित्रलक्षणेन होनः । चतुर्विशत्यङ्कस्थानलक्षणं अथवा तृतीयं यमलपदं षोडशा ओघ० १७३ ।
नामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति वर्गषट्कल. तिगिछि-किंजल्क: । ठाणा० ४८२ ।
क्षणम् । अनु० २०६। तिगिछिकूडे-तिगिछी-किंजल्कस्तत्प्रधानकूटत्वात्तिगिच्छि- तिइ-तिष्ठति वर्तते आसेवते । दश० २४३ । कूट: । ठाणा० ४८२ ।
तिट्ठाणं-तिस्रो वाराः । ओघ० १६३ । मणिबंधहस्ततिगिछी
। ठाणा० ७३ ।। तलभूमिकालक्षणम् । बृ. १०७ मा । तिस्रो वारा: आ। तिगिच्छ-विमानविशेषः । सम० ३८ । चिकित्सा । आव० ६४२ । ज्ञाता० ११३ । आव० ३४८ ।
तिद्वाणकरण सुद्ध-त्रीणि स्थानानि उर:प्रभृतीनि तेषु करतिगिच्छकूडे-उत्पातपर्वत: । भग० १७२ ।
णेन क्रियया शुद्धं त्रिस्थानकरणशुद्धम् । जीवा० १६५ । -रोगप्रतिकारः । नि० चू० द्वि० ६५ आ ।
त्रीणि स्थानानि उरःप्रभृतीनि तेष करणेन क्रियया रोगप्रतीकारः । पिण्ड० १२१, १३२ । चिकित्सा । व्य० विशुद्धम् । अथवा उर:कण्ठशिरस्सु श्लेष्मणा अव्याकुद्वि० १६५ अ । मतिविभ्रमः । आव० ८१५ । प्रश्न लेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुरःकण्ठशिरोविशुद्ध
त्वात् त्रिस्थानकरणविशुद्धम् । जं० प्र० ४० । तिगिच्छायणसगोत्ते-ज्येष्ठागोत्रनाम् । सूर्य० १५०। तिट्ठाणकरणसुद्धा-त्रिस्थानक रणशुद्धा:-आदिमध्यावसानतिगिच्छायणे-चिकित्सायनं-ज्येष्ठागोत्रम् । जं प्र० ५००।
करणेन क्रियया यथोक्तवाहनक्रियया तिगिच्छि-प्राकृते पुष्परजःशब्दस्य तिगिछि इति निपातः शुद्धा अवदाता न पुनरवस्थानव्यापारणरुपदोषलेशेनापि देशी शब्दो वा। जं० प्र० ३०७ ।
कलङ्किताः । जीवा० २६६ । तिगिच्छिकूट-शिखरिणिवर्षधरे एकादशकूटनाम । ठाणा० तिणय-त्रिनतं मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतम् । ७२ । उत्पातपर्वतः ।,प्रभ०६६ । उत्पातपर्वतः। ठाणा. भग० १९४ । ३७६ । चमरेन्द्रस्य उत्पातपर्वतनाम । ठाणा० ४६२। तिणहत्थय-तृणपूलकः । भग०६८४ । सम०३३ । तिगिच्छिद्रहपतिकूटम् । जं०प्र० ३८१। तिणिस-तिनिशाभिधानतरुसम्बन्धि । भग० ४८१ । तिगिच्छिद्दह-तिगिछिः पौष्परजस्तत्प्रधानो द्रहस्तिगिछि. तिनिशः वृक्षविशेषः । ठाणा० २१९ । तैनिशं तिनिशदाद्रहो नाम द्रहः । जं० प्र० ३०६ ।।
रुसम्बन्धि । जीवा० १६२ । तिनिशद्रुमसम्बन्धि । जं. तिगिच्छिते-चकित्सिक आयुर्वेदः । ठाणा० ४५१ ।। प्र. ३७ । वृनविशेषः । नि० चू० प्र० १४४ आ। तिगिच्छी-नगरीविशेषः जितशत्रुराजधानी । विपा०६५।। तिनिशः वृक्षविशेषः । दश० २३६ । उत्त० १७ । तिगुणं-तिस्रवाराः । ओघ० ११७ । . तिण्ण-तीणः भवार्णवं स्वयमवतरितः । जीवा० २५६ । तिगुणक्कंडो-त्रिगुणं त्रीन् वारान् यावत् उत्-प्राबल्येन वीर्णः शक्तः । आव० ६१७ । तीर्ण इव तीर्णः । सम०
कण्डनं-छटनं यस्य स त्रिगुणोत्कण्डः । पिण्ड० ६५। ४। तिघरंतरं-गृहत्रयात्परतः तृतीयान्तरात्परतः । नि० चू० तितिक्खइ-तितिक्षते देन्याभावात क्रमेण वा मनःप्रभृतिप्र० १८७ ।
भिः । भग० ४६८। तिमबखू-त्रिचक्षुः उत्पन्नमावरणमयोपशमेन ज्ञानं च | तितिक्खया-तितिक्षार्थ सहनार्थम् । ओष० १६० । (अल्म• ६३)
(४६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org