________________
तावसपल्लि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ति
म्यां श्रेष्ठिविशेषः । उत्त० ६९ । तापसः-परिशटित-तिउडग-त्रिपुटका: धान्यविशेषः । दश० १९३ । पत्राद्युपभोगवान् बालतपस्वी । प्रज्ञा० ४०५ । पतित- तिउण-त्रिगुणं त्रिःप्रदक्षिणीकृत्य । आव० २३३ । पत्राद्युपभोगवान् बालतपस्वी । भग० ५० । तिउलं-त्रीन् मनः प्रभृतीनु-तुलयति तुलामारोपयति कष्टाताबसपल्लि-तापसपल्ली । आव० ३९१ ।
वस्थीकरोतीति त्रितुलम् । प्रश्न० १५६ । तोदक: तावसा भक्षुविशेषः । नि० चू० द्वि०६८ अ । व्यथकः । उत्त० ४७५ । ताविया-तापिका । आव० ८५४ ।
तिउला-त्रीन् मनोवाक्कायांस्तुलयति अभिभवति या सा तावेह-तापयति अपनीतशोतं करोति । जं० प्र०
त्रितुला । प्रश्न० १७ । श्रीनपि मनोवाक्कायलक्षणाननि० चू० तृ० १५ अ।
स्तूलयति, जयति तूलारूढानिव वा करोति त्रितुला तासणं-त्रासनं फेकारादिवचनं भयकारि । प्रश्र० १६० । । ज्ञाता० ६८। तासणओ-त्रासः आकस्मिकं भयं अक्रमोत्पन्नशरीरकम्प. तिकटू-इतिकृत्वा । आव० ७९३ ।
मनःक्षोभादिलिङ्गितकारकत्वात् त्रासनक: । प्रश्न० ५। तिकडुय-त्रिकटुकं शुण्ठीमरिचपिप्पल्यात्मकम् । उत्त. ताहो-तदा तस्मिन् काले । ओष० ११५ ।
६५३ । तिता-उल्ला । नि० चू० प्र० ४६ अ। भिन्ना क्लिन्ना तिकणइयाई-नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नय. आर्द्रा । दश ६६ ।
त्रिकवन्तीति त्रिकनयिकानि । सम० ४२ । तितिण-सखेदं वचनम् । भग० ९१९ ।
| तिकूडा-शीतामहानाद्याः दक्षिणतटे स्थित: वक्षस्कारतितिणि-तितिणी यत्र तत्र वा स्तोकेऽपि कारणे कर- पर्वतविशेषः । ठाणा० ८० । करायणं । व्य० प्र० २३० अ ।
तिकूडे
। ठाणा० ३२६ । तितिणिए-तितिणिकोऽलाभे सति खेदाद् यत् किश्चनाभि- तिक्ख-तीक्ष्णा भेदिका । भग० ५४० । तीक्ष्णः कटुः । धायी । ठाणा० ३७४।
उत्त० ६५३ । तीक्ष्णा वेगवती। भग० ३०६ । तीक्ष्णा तितो-क्लिन्नः । नि० चू० द्वि० ८१ आ।
छेदकरणात्मकम् । दश० २०१। तीक्ष्णा निशिताः । तिदुका
उत्त० ५७१।
उत्त० ३४६ । तिदुग-एकादशतीर्थंकरस्य चैत्यवृक्षनाम । सम० १५२। तिक्खदाढ-तीक्षणाः निशिता दंष्ट्रा एव यस्य स तीक्ष्ण तिन्दुक:-श्रीन्द्रियजीवविशेषः । उत्त० ६९५ । तेन्दुकं । दंष्ट्रः। उत्त० ३४६ । श्रावस्त्यामुद्यानम् । विशे० ९३५ ।
तिक्खसिगे-तीक्ष्णे निशिताने शृङ्गे विषाणे यस्य स तिदुगुजाणं-तिन्दुकोद्यानं श्रावस्त्यामुद्यानविशेषः । उत्त० | तीक्ष्णशृङ्गः । उत्त० ३४६ ।
तिक्खा -परुषा । भग० ७६७ । तिदुयं--तिन्दुकं तेंदुरुकीफलम् । दश० १७६ । प्रज्ञा० तिक्खुत्तो-त्रि:कृत्व: । आव० १२४, ३५६ । त्रोन्
३६४ । तिन्दुकं श्रावस्त्यामुद्यानविशेषः । उत्त० ४९८ । वारान् विकृत्वा । भग० १४ । फलविशेषः । प्रज्ञा० ३७. ३२८ । वनस्पतिविशेषः । | तिखुत्तो-सिण्णिवारा । नि० चू० प्र० २१८ अ । भग० ८०३ ।
तिग-त्रिकं यत्र रथ्याश्रयं मिलति । औप० ४ । त्रिकम् । तिदुसय-तेन्दूसकः । आव० १८१ । ज्ञाता० १८४ । आव० १३६ । त्रिकं यत्र स्थाने रथ्यात्रयमीलको भवति । ति-तृतीया सप्तरात्रिकी । आव० ६४७ ।
औप० ५७ । त्रिक-रथ्यात्रयमीलनस्थानम् । भग० १३७, तिअं-त्रिक-कटिभागः । उत्त० ४७४ ।
२००, २३८ । त्रिक:-जीवाजीवनोजीवराशित्रयं तदभ्युतिउट्टई-त्रुट्यति अपगच्छति । आचा० २६० । पगन्तरोऽपि तथैव त्रिकाः । उत्त० १५२ । श्रराशिक:तिउड-त्रिकूटनामवक्षस्कारपर्वतः । जं० प्र० ३५२ । । राशियख्यापकः । आव० ३११ । त्रिक-त्रिपथसमा
(४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org