________________
तालपिशाच ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ तावस
भग० ३६६ । तालपिशाच-पिशाचविशेषः । ठाणा० ५०२ । पिशाच-Lतालाद्यादि-विद्याविशेषः । नि० चू० द्वि०१६७ आ। भेदविशेषः । प्रज्ञा० ७० ।
तालायर-तालाचर:-तालादानेन प्रेक्षाकारी। औप० ३ । तालपिसाय-तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः ताल- तालाचरा नटाः । ६० प्र० १०३ अ । तालाचरः तालापिशाचः । ज्ञाता० १३७ ।
दानेन प्रेक्षाकारी दण्डपाशिको वा । औप०७२। ताला. तालपुट-विषविशेषः । उत्त० ३१८ । सद्यो घाति यत्रो. । चरः प्रेक्षाकारिविशेषः । प्रश्न. १४१ । ष्ठपुटान्तर्वत्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते । तालायरा-तालाचराः प्रेक्षाकारिविशेषः । जं० प्र० तत् । उत्त० ४२६ ।
११४ । चारणा: । औष० २२३ । नर्तकचट्टादयः । तालपूडं-तालपुटं विषविशेषः । आव० ३७४ । जेणं ताला । बृ० द्वि० २७३ आ। भडचेडणडादिया । नि० चू० प्र०
सडिजाइ तेणं भरेणं मारयतीति । दश०० १२७ अ । ३५८ अ ।। तालफलं-प्रलम्बं फलविशेषः । दश० १७६ ।
तालिअटे-तालवन्तं व्यजन विशेषः । दश० १५४, २२८ तालवट-ताल पत्रशाखेत्यर्थः । नि० चू० प्र०६० आ। जं० प्र० १६१ । " तालमत्थकडं- । भग० ४३६ । तालिज्जंताणं-ताडनम् । राज० ५२ । तालयंट-तालवृन्तं-वायूदीरकमेव द्विपुटादि । प्रश्न० ८। तालियंट-तालवृन्तं मयूरपिच्छकृतव्यजनमित्यर्थः । तालवंट-तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्तछोट आचा० ३४५ । तालाभिधानवृक्षपत्रं वृन्तं तत्पत्रच्छोट इत्यर्थः । ज्ञाता० ४८ ।
इत्यर्थः । भग० ४६८ । तालवृन्तं-व्यजनकम् । आव० तालवृन्तं-वीजनकम् । उत्त० ६० । व्यजनम् । जं० १२२ । तालवृन्त-वीजनकम् । प्रभ० १६३ । प्र० ४११ ।
तालियंटक-तालवृन्तकं व्यजनविशेषः । प्रश्न० १५२ । तालवेंट-तालवृन्तं विद्याविशेषः । व्य० द्वि० १३३ आ। तालु-काकुदम् । जीवा० २७३ । काकुन्दम् । ज्ञाता. भग० ४७४ ।
१३८ । आचा० ३८ । सालसमं-नट्टविशेषः । नि० चू० तृ० १ अ । यत्परस्परा- तालुगागारो- । ओघ० २०६ । हतहस्ततालस्वरानुवत्ति भवति तत् तालसमम् । ठाणा तालुग्घाडणीए-विद्याविशषः । नि० चू०
तालुग्घाडणीए-विद्याविशेषः । नि० चू० प्र० ७६ अ । ३६६ । यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण तालेइ-ताडयति हस्तादिना । भग० १६६ । गीयते तत् । अनु० १३२ ।
तालोदगं-
। नि० चू० तृ० १५ आ। तालसुसंपउत्तं-परस्पराहतहस्ततालस्वरानुवत्ति यद् गीतं | तालोदा-तालोदकानि । बृ० द्वि० १७३ अ । तत्,यद् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च ताव-तावत् । ठाणा ४६७ । ताप:-आतापनामकर्मोदयानृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत् तालसुसंप्रयु- द्रविमण्डलानामुष्ण: प्रकाशः । जं० प्र० ४३३ । क्तम् । जं० प्र० ४० । तालसुसंप्रयुक्त-परस्पराहतहस्तता- तावखित्तं-तापक्षेत्रं सूर्यातपव्याप्ताकाशखण्डम् । जं० प्र० लस्वरानुवत्ति यद् गीतं तत् । यत् मुरजकंसिकादीनामा.! ४५३ । तोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः तावखेत्तपुव्व-तापक्षेत्रपूर्व आदित्योदयमधिकृत्य यत्र पादोत्क्षेपस्तेन समं तद्वा । जीवा० ११५ ।
या पूर्वादिक । दश० ८५ । साला-कंसिका: । प्रश्न. १५६ ।।
तावणिज्ज-तापनीयं-तापपहम् । भग०६७२ । तालाचरा-तालाद्यादिभिःविद्याविशेषैःचरन्ति तालाचरा। | तावण्णत्ता-तस्या इव नीललेश्या इव वर्णो यस्याः सा नि० चू० द्वि० १६७ आ । तालादानेन प्रेक्षाकारिणः। तद्वर्णा तद्धावस्तत्ता तद्वर्णता। भग० २०५।। राज० २ । ज्ञाता० ४० । प्रेक्षाकारी । विपा० तावस-तवेदिओ। दश० चू० ३३ आ । तापस:- कौशा
( ४६५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org