________________
तामलित्त ]
तामलित्त - ताम्रलिप्तः - ईशानेन्द्रस्य वैक्रियरूपकरणादिसामर्थ्योपदर्शने बालतपस्वी | भग० १६४ | तामलित्तग-तामलित्तिकः सैन्धवः । व्य० द्वि० २०४
अ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
तामलित्ती-सिन्धुसौवीरदेशे नगरी । बृ० द्वि० २२६ आ । वङ्गेषु ताम्रलिप्ती आर्यक्षेत्रम् । प्रज्ञा० ५५ । ताम्रलिप्तीईशानेन्द्रस्य वैक्रियरूपकरणादिसामर्थ्योपदर्शक तापसनगरी । भग० १६१ ।
तामली - तामलतानगर्यां गाथापतिः । भग० १६१ । तामसबाणा: - यः पर्यन्ते सकलसंग्रामभूमिव्यापि महान्धतममरूपतया परिणमन्ते । जीवा० २८३ । सकलसंग्रा मभूमिव्यापि महान्धसरूपतया परिणताः प्रतिवैरिवाहिag विनोत्पादका भवन्ति । जं० प्र० १२५ । ताम्रलिप्तिः- नगरविशेषः । उत्त० ६०५ । तायओ - तायते - सन्तानं करोति पालयति च सर्वापद्भ्य इति तातः स एव तातकः । उत्त० ३६८ । तायत्तीस - त्रास्त्रिशः महत्तरकल्पः पूज्यस्थानीय: । औप०
1
Jain Education International
५३ ।
तायत्तीसए - त्रास्त्रिशक: गुरुस्थानीयाः देवाः । जं० प्र० १५६ । तायत्तीसगा-त्रास्त्रशाः मन्त्रिविकल्पाः । भग० ५०२ । मन्त्रिकल्पाः । भग० १५४ । महत्त रकल्पाः पूज्याः । ठाणा० ११७ । तायत्तोसा-त्रास्त्रशाः पूज्या महत्तरकल्पाः । उपा० २७ । तार-तारा: तारकाः अर्धचन्द्राः । जं० प्र० २१६ । तारए - संसारसागरमिति गम्यते तेन तथा तारयति परानप्युपदेशवर्त्तिन इति तारकः । सम० ५ । तारओ-तारक:-अन्यांस्तारयतीति । जीवा० २५६ । तारगा- पूर्ण भदयक्षेन्द्रस्य चतुर्थी अग्रमहिषी । ठाणा०
२०४ । तार (य) ग्गं - ताराग्रं तारापरिमाणमभिषेयम् । सूर्य ० ६ । तारग्गहा-तारकाकाराग्रहाः तारकग्रहाः । ठोणा० ३५५ । नारय-तारक:- द्विपृष्ठवासुदेवशत्रुः । आव ० १५६ । तारया - यक्षेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०४ । नारा-तारा:-ज्योतिष्कभेदविशेषः । प्रज्ञा० ६६ । ताराः
[ तालपर्लव
अश्वित्यादिनक्षत्राणि । सूत्र० ४०२ । सुभूममाता । आव० १६१ । कार्त्तवीर्यपत्नी । आव ० ३६२ । ज्योतिष्कविमानानि अधिकारान्नक्षत्रजातीयज्योतिष्कानां वि. मानानीत्यर्थः । जं० प्र० ४६६ । ज्योतिर्विमानरूपा । ठाणा० ३६ । भग० १६५ । भरतक्षेत्रे सप्तमचक्रवतिमातृनाम | सम० १५२ । ताराइणे। निरय० ३६ । तारारूपाणि-तारका एव । सम० १४० । तारारूव- तारारूपं तारकजातीयम् । सम० १६ | ठाणा० ४४८ । तारारूपा:-तारिकारूपाः । जं० प्र० २६२ । तारकमात्रम् | ठाना० ११५ । तारारूप: तारिकरूपः । जीवा० १६६ ।
तारावलि - पञ्चमनाट्यभेदः । जं० प्र० ४१६ ।
तारुवता - तद्रूपता - नीललेश्यास्वभावः । भग० २०५ । ताल-तालाभिधान एकः । भग० ३६६ | कंशिकादिशब्द विशेषः । ठाणा० ३६६ । वृक्षविशेषः । ठाणा ० १८५ ५०० । हस्ततालः । ठाणा० ६३ । हस्ततालासमुत्थ उपचाराच्छब्दः । अनु० १३२ । तालवृक्ष फलविशेषः । बृ० प्र० १३५ आ । तालः - हस्तगमः । दश० ८८ | ताडः । भग० ८०३ । कंशिका | जं० प्र० ६३ । गीतादिमानकालः । जं० प्र० १३७ । ताल:- घनवाद्यविशेषः । जं० प्र० २०६ । वलयविशेष: । प्रज्ञा० ३३ । तालः । जीवा० २६६ | कंसिका । जीवा० १६२,
२१७ । प्रज्ञा० ८६ ।
तालउड - तालपुटं तालमात्र व्यापात्तिकरविषकल्प महितमि ति । विषविशेषः । दश० २३७ । ज्ञाता० १६० । तालए- आवत्तणपेढियाए । नि० चू० तृ० ५६ आ । तालजंघ - तालो वृक्षविशेषः स च दोर्घस्कन्धो भवति ततस्तालवज्जङ्घे यस्य तत् । ज्ञाता० १३७ । तालणा - ताडना चपेटादिदानानि । औप० १०३ । चपेटादिदानम् । प्रश्न० १०६ । ताडना - करादिभिराहननम् । । उत्त० ४५६ ।
तालतोयाणि-तालतोयानि । नृ० द्वि० १७३ अ । तालनं चपेटादिना हननम् । औप० १०७ । ताल पलंब - फलविशेषः । आचा० ३४८ । तालप्रलम्बः । ( ४६४ }
For Private & Personal Use Only
www.jainelibrary.org