________________
तह ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ तामलि
स्य पुरतो यदालोचनं स तत्से विलक्षण आलोचना- तहारुव-तयारूपं सङ्गतरूपम् । भग० १५५ । दोषः । ठाणा० ४८४ ।
तहारुवा-तत्प्रकारस्वभावा:-महाफलजननस्वभावाः । नितह-तथा तथैव । भग० १२१ । सेवक: सन् यथैवादि- रय०७ । ष्यते तथैव यः प्रवर्तते सः । ठाणा० २२४ , २१४ । तहिंगोलं
। नि० चू० २२ अ । तहक्कार-सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिश्चिद् तहितहि-तत्र यत्र देशे एकः । जीवा० १८१ । तस्यैव वचस्युदीरिते सति यथा भवन्तिः प्रतिपादयन्ति तथैवै- देशस्य तत्र-तत्रकदेशे । जं० प्र० ४४ । तदित्येवं करणं तथाकार:-अविकल्पगुर्वाज्ञाभ्युपगमः । तहिए-तथ्या:-सत्या: । शाता० १७७ । अनु० १०३ । भग० ६२० । तथाकरणं तथाकारः, स तहिया-तथ्या:-अवितथा निरूपचरितवृत्तयः । उत्त० च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवं ५६२ । स्वरूपः वाचनाप्रतिश्रवणयोः उपदेशे सूत्रार्थ कथने ता-तावत्-कमार्थः । सूर्य० ६। अवितथमेतदिति तथाकारः, प्रतिश्रवणे च तथाकार: । ताइ-त्राता-आत्मारामः साधुः । दश० २०६ । ठाणा० ४६६ ।
ताइणं-तायिनां त्रायिणां वा । उत्त० ४६६ । सहणाणे-यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्य- । ताई-तायी'बायी वा । उत्त० ३५३ । तायी वा पायी. ग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानस्वात, अथवा यथा मोक्षम् । भगवान् सर्वस्य परित्राणशीलः। सूत्र. ३६४ । तद्वस्तु तथैव ज्ञानं-अवबोधः प्रतीतिर्यस्मिस्तत्तथाज्ञानम्। ताए-तायः सुदृष्टमार्गोक्तिः । दश० २६२ । ठाणा० ४८१ ।
ताओ-तातेत्यामन्त्रणम् । ज्ञाता० ३४ । तहत्ति-यथापूर्वसाधवो गृह्णन्ति । ओघ० १५५ । ताडणं-ताडनं उरःशिरःकुट्टनकेशलुञ्चनादि । आव० ५८७ । तहनाणे-यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छ- ताडनं-वधः । आव० ५८८ ।। कस्यापि ज्ञानं यत्र प्रश्न स तथाज्ञानः जानत्प्रश्नः । ताडिओ-ताडित:-आहतः। उत्त० ४६१ । ठाणा० ३७६ ।
ताणं-त्राणं-बन्धुभिः पालनं जरातो वा रक्षणम् । तहमेय-यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः । ज्ञाता० उत्त० १६३ । त्राणं-स्वकृतकर्मणो रक्षणम् । उत्त० । ४७ । आप्तवचनावगतपूर्वाभिमतप्रकारवत् । भग | २२१ । तान:-तानकः । भग० ५४२ । आव० ४६७ । तहा-तथाशब्द:-अनुक्तसमुश्चयार्थः । उत्त० ५१५। तथा तात्पयं-आसेवां विदितकर्मपरिणामो विदध्यात् । आचा. निर्देशे । आव० ४६६ ।
११८ । तहाकारो-तथाकार:-सूत्रप्रश्नगोचरः यथा भवद्विरुक्तं तान-तता तन्त्री तानो भण्यते । ठाणा० ३६७ । अनु०
तथेदमित्येवस्वरूपः । आव० २५६ । तहाभाव-यथा वस्तु तथा भाव:-अभिसन्धि यत्र ज्ञाने तत्तथा ताप-सविता । ठाणा० १३३ । तपतीति ताप इह सविता । भावं, अथवा यथैव संवेद्यते तथैव भावो-बाह्य विशे० १०७४। यत्र तत्तथाभावम् । भग० १६३ ।
तापक्षेत्रं-उदयास्तान्तरं, प्रकाशक्षेत्रम् । जं० प्र०४५५ । तहामुत्ति-तथामूत्ति-कथञ्चित्तत्स्वरूपम् । दश० २१४ । उदयास्तान्तरम् । जं० प्र० ४४२ । तहारूवं-तथारूपं तथाविधिस्वभावं भक्तिदानोचित- तापिका-कटकद्वितयोपेता लोहस्थाली (तवी)। भग०८५। पात्रमित्यर्थः । भग० २२६ । तथारूपं-उचितस्वभावः | तापोदक-राजगृहनगरभाविस्वभावादेवोष्णं । कश्चनपुरुषः श्रमणा वा तपोयुक्तः। उपलक्षणत्वादस्यो- तामरसे-जलरुहविशेषः । प्रज्ञा० ३३ । तरगुणवान्नित्यर्थः । भग० १४१ ।
। तामलि-तापसविशेषः। उत्त०६८ । भग० ५१४ । (४६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org