________________
तवाइसओ ]
ज्ञाता० १२३ । तपस्वी-उग्रतपश्चरणरतः । दश० ३१। तपस्वी - विवृष्टक्षपकः । दश० २०५ । तपस्वी तपोऽस्यास्तीति विकृष्टाष्टमादि तपोऽनुष्ठानवान् । उत्त० ८४ । तपस्वी निदानादिविरहिततथा प्रशस्ततपोऽन्वितः । उत्त० १८५ । करवीरलताभ्रामक: कश्चित् । उत्त० २९५ । शिष्यः । औप० ३३ । विचित्रानशनादिलक्षणं तपोविद्यते यस्य सः सामान्यसाधुर्वा । आव० ११६ । तवाइसओ - तपोऽतिशयः । दश० १०५ । तवारिहे - तपोऽहं- निविकृतादिकं तपः । औष० ४२ । निविकृतिकादि तल्लक्षणां शुद्धि यदर्हत्यतिचारजातं तत्तपोऽहम् । भग० ९२० ।
तर्वेति - तापयन्ति । सूर्य • ६३ । तपन्ति मन्दाङ्गाररूपता प्रतिपद्यन्ते । जं० प्र० ४१६ ।
तवे - उपति अनीतशीतं करोति यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति । भग० ७८ । १८८ । तपः कर्म - तपोऽनु
तवोकम्मं - कर्म । आव ष्ठानम् । दश० १६६ । तवमग्गो
सम० ६४ ।
तोवहाणे - तपउपधानं विशिष्टतपोविशेषः । सूत्र० १४६ । तप उपधानं अनशनादिकम् । बृ० प्र० २१५ आ । तप उपाधानं द्वादशविधं तपः । सम० १०७ । तथ्यं (च्च) णिगि - रत्तपडा । नि० चू० प्र० ७७ आ । तव्वइरित्तदंसणे - तद्व्यतिरिक्तदर्शने अभिग्रहीत मिथ्या
दर्शन प्रत्ययिकी क्रियायाः द्वितीयो भेदः । आव० ६१२ । तब्वज्जं तद्वर्जः बुबुदवजं - वर्षम् । आव० ७३३ । तथ्वणिय - सुगतः । विशे० ४८२ । रक्तपट्टलिङ्गः । आव० ६२८ । तद्वणिकः तच्चणिक:- बौद्धः । आव०
आचार्यश्री आनन्दसागरसूरि सङ्कलित:
६३६ । तवणिगिणी - तद्वर्णिकी । आव० ६४० । तव्वणि सडगा - तच्च निकश्राद्धी | आव० ७६६,८०० ॥ तव्वत्थुए - तदेव - परोपन्यस्तसाधनं वस्त्विति - उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकः । ठाणा० २५६ तव्वत्थू पन्नास- तद्वस्तूपन्यासः, उपन्यासस्य प्रथमो भेदः । दश० ५५ ।
तव्वन्निए
Jain Education International
। नि० चू० द्वि० ३३ अ ।
[ तस्सेवी
तव्विवरीए - यादृशं वस्तु स्वप्ने दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वनो यथा कश्चिदात्मनं मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मध्यमर्थं कंचन प्राप्नोतीति । भग० ७०६ । तव्विहायरियविरहो- तद्विधः सम्यगविपरीततत्वप्रतिपादनकुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः, तस्य विरहः - अभावः तद्विधाचार्यविरहः । आव ० ५६७ ।
तस-तस्य । उप० मा० गा० ४२४ ।
तसरेणु - त्रस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणु । अनु० १६३ । पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः । ठाणा० ४३५ । त्रस्यतिपौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः । भग० २७७ । जं० प्र० ६४ । तसवाइया - त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । तसा - श्रसाः तेजोवायुद्वीन्द्रियादिकाः । सूत्र० १५५ । सा:- सन्ति afrefर्वमभिसन्धिपूर्वकं वा ऊर्ध्व मधस्तिर्यक् चलन्तोति श्रसा:- तेजोवायवो द्वोन्द्रयादयश्च । जीवा० ६ । तसा - त्रसन्ति - उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेनार्थं स्थानान्तरमिति त्रसा:- द्वीन्द्रियादयाः । प्रज्ञा०४७४ । त्रस्यन्तीति श्रसा:- चलनधम्मर्णिः श्रसनामकर्मोदयवत्तस्वात् श्रसाः । ठाणा० १३४ । प्रस्यन्ति - तापाद्युपतन्ती छायादिकं प्रत्यभिसर्पन्तीति साः- द्वीन्द्रियादयः । उत्त ० २४४ । त्रसा:- तेजोवायवो गतियोगात् श्रसाः । ठाणा० १.४ ।
तसिए - शुष्क : - आनन्द रसशोषात् । ज्ञाता० ६८ । तसिया - त्रसनं त्रस्तं दुःखादुद्वेजनम् । दश० १४१ । उद्विग्नः । ज्ञाता० ६४ | भग० १६६ । तस्करावस्कन्दः - चौरावपातः । नंदी० ६३ तस्सन्नी-तस्य संज्ञा तत्संज्ञा तज्ज्ञानम् । आचा० २१५ । तस्साभवइ-तस्या भवति । आव० २२५ । तस्सेवी - यमपराषमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति । भग० | दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्त
१
( ४६२ )
For Private & Personal Use Only
www.jainelibrary.org