________________
तया]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[तरुणा
तया-त्वक्-छल्ली । जं० प्र० २६ । त्वचः-छल्लयः । प्रज्ञा० तरपन्नं-तारणमूल्यम् । नि० चू० द्वि० ७८ अ । ३१ । त्वक् । सूत्र० ३१२ । त्वक्-त्वगिवासारं भोक्त- तरमल्लिहायणा-तरो-वेगो बलं वा तथा 'मल्लमल्लिव्यमित्यर्थसूचकत्वात् त्वगुच्यते, साधोरूपमानम् । दश० धारणे' ततश्च तरो धारको वेगादिकृत् हायन:-संवत्सरो .१८ । स्वक्-चातुर्जातकाङ्गम् । उत्त० १४२ । त्वचा
वर्तते येषा ते तया यौवनवन्तः । भग० ४८० । जं. सनादिकम् । जं० प्र० १४७ ।
प्र० २६५। तयापाणए। भग० ६८० । तरमाण
। नि० चू० प्र० २६ अ । तयाहारा-तृणाहाराः । निरय० २५ ।
तरसि-शक्नोषि। आव० ३०५। तयाविस-त्वग्विषः । आव० २७४, ४२६ । तरा-त्वरा-मानसौत्सुक्यम् । जं० प्र० ३८८ । तयाविसा-स्वचि विषं येषां ते त्वविषाः । जीवा० ३६ । प्रज्ञा० ४६।
तरियव्वो-तरणीयः । ज्ञाता० १६६ । तरंगवइक्कारे
। अनु० १४६। तरो-तरिका-उडुपः । पिण्ड० १०२ । तरंगवती-कामकथायां अनुभूतमधिकृत्य निजानुभवनिवेद- तरुगणा-तरुगणा: नालिकेर्याचारामाः । दश० १६३ । यित्री । दश० १६० । मिश्रकथाव्याख्याने स्त्री । तरुगणगणो-तरुगणगण:-वृक्षगुच्छादिवृन्दसमूहः । प्रश्न दश० ११४ । धर्मकथाविशेषः । व्य० द्वि० ११३ आ। २४ । बृ० तृ० १६ अ।
तरुण-प्रवर्द्धमानवयाः । अनु० १७६ । नवम् । जीवा० तरंड-पोतः । ओघ० ३१ ।
२७१ । प्रत्ययः । ज्ञाता० २२२ । तरुण:-उद्गच्छत् । तरंति-शक्नुवन्ति । ओघ० ७५ ।।
जं० प्र० १८३ । तरुणः-प्रवर्द्धमानवयाः विशिष्टवर्णादितर-तरः वेगो बलं वा । जं प्र० ५३० । भग० ४८० ।
गुणोपेतमभिनवं वस्तुजातम् । जीवा० १२१ । यद् औप०७० । शय्यातरः । बृ० द्वि० १४७ आ। द्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणम् । तरइ-तरति-शकुनोति । विशे० ९४ ।
राय० २२ । वर्धमानवयाः, वर्णादिगुणोपचितः । उपा० तरई-तरति-क्षेमेण वर्तते । पिण्ड० १२३ ।
४६ । अर्वाक चत्वारिंशतो वर्षेभ्यः । व्य० प्र० २४५ । तरच्छ-तरक्षवः मृगादनाः । जं० प्र० १२४ । तरक्षुः चत्ता सत्तरुणो । ब्य० द्वि० ११२ आ। जन्मपर्यायेण व्याघ्रविशेषः । भग० १६१, ३०६ । ज्ञाता० ७० । षोडशवर्षाण्यारभ्य यावश्चत्त्वारिंशद्वर्षाणि तावत्तरुणः । तरक्षुः-व्याघ्रजातिविशेषः । प्रज्ञा० २५४ । तरक्ष:- ध्य० प्र०२४५ अ। तरुण:-प्रथमकुमारत्वे वर्तमानः । व्याघ्रविशेषः । प्रश्न. ७ । तरक्षः-सनखपदश्चतुष्पद- व्य० प्र० १४३ अ। विशेषः । जीवा० ३८ । तरच्छ-वनजीवाः । मर० । तरुणइत्ते-तरुणः युवा । दश० १०५। तरणं-बाह । आव० ५६ । णित्थारणं । नि० चू० प्र० तरुणगं-अभिनवम् । भग० ६८४ । अहुणुट्टियं । दश० ९५ अ।
चू० ८६ अ। तरणीयं-उडुप नद्यादि । आव० ५६ ।
तरुणदिवायरनयणो-तरुणदिवाकरनयन:-रक्ताक्षः । आतरतमजोगो-तरतमयोग:-साकारोपयोगः । विशे० व० ५६६। ११९८ ।
तरुणधम्मो-तस्य तावन्तं कालमसमापयन तरुणधर्मा तरति-शक्नोति । नि० चू०प्र० २७ अ ।
अविपक्वपर्यायः । बृ० प्र० १२६ आ। जस्स वा सुत्तस्स तरत्थम
। नि० चू० द्वि० १३३ आ। जो कालो भणितो तं अपूरेतो तरुणधम्मो भर्वा तरपणट्टा
। ओघ० ३३ ।
चू० तृ० ८१ अ। तरपण्णं-तरपण्यम् । बृ० तृ० १६० आ।
तरुणा-तरुणा अभिनवा कोमलेति । अनुत्त०४। . . (अल्प० ६२)
(४८९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org