________________
तमतमप्पभा ]
सूत्र० २२ । कण्हचउदसीए राओ भास रदव्वाभावो । नि० चू० प्र० ३०२ आ । तमः - अज्ञानम्, बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं वा । आव० ७८८ | अकायपरिणामरूपोऽन्वकारः । ठाणा० २१७ । तमः - अंधकाररूपत्वात् । भग० २६६ । नरकः । उत्त० ४०० । कृष्णचतुर्दशी रात्री ध्वान्तम् । बृ० तृ० १५४ आ । न किंचि स्पश्यतीत्यर्थः । नि० चू० प्र० ३०२ आ । तमतमप्पभा - तमः तमः प्रभा । प्रज्ञा० ४३ । तमतमा - अतिशयतमोरूपद्रव्ययुक्ता पृथ्वी । अनु० ८६ । प्रकृष्टं तमस्तमस्तमः । तमस्तमः प्रभेत्यर्थः | भग० ६- । तमस्तमः प्रभा नाम्नी सप्तमी पृथिवी । भग०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ तय
तमा - रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः । भग० ४६३ । ठाणा० १३३ । तमा-अन्धकारयुक्तत्वेन रात्रितुल्यस्वादधोदिशश्च । ठाणा० ४७८ । अधोदिक् । आव ० २१५ । तमोरूपद्रव्ययुक्ता पृथ्वी । अनु० ८९ । तमाल-वनस्पतिविशेषः । भग० ८०३ । तमालपत्तं - तमालपत्रम् । उत्त० १४२ । तमालपत्र - पत्र विशेषः । जीवा० २३६ । तमाले - वलयविशेषः । प्रज्ञा० ३३ । तमिति -
। ठाणा० २१७
1 ठाणा० ७१ ।
तमिश्रा गुहा - तमिसगुहा - तमिश्र गुहा । आव० १५० । तुमुए - भगवतोसूत्रस्य षष्ठशतकस्य तमस्कायार्थनिरूपणार्थ: पञ्चमः । पञ्चमोद्देशकः । भग० २५० । तमुकाए-तमस्कायः अन्धकारराशिरूपत्वात् । भग० २७०। तमुक्काए तमसां तमिश्र पुद्गलानां कायोराशिस्तमस्का ।
६८ ।
भग० २६८ ।
तमतिमिरं- रातो जदा रयरेणु घूमिगा भवति तदा तमतिमिरं । नि० चू० प्र० ३०२ आ । सरजो धूमि कादिकं कृष्णचतुर्दशी रात्रि तमः । बृ० तृ० १५४ आ । तमतिमिर पडलं समेध दुर्दिनरजोधूमकादिकं कृष्णचतुर्दशी रात्रिध्वान्तं तदा तमतमिरपडलम् । वृ० तृ० १५४ | तमुक्कातेति तमसः - अप्पकाय परिणामरूपस्यान्धकारस्य आ । रातीए रायादिआ मेह दुद्दिणं व भवति, अंधकार • विशेषः । नि० चू० प्र० ३०२ आ । तमतिमिरपडलविद्धंसणं तमस्तिमिरपटल विध्वंसन:-अज्ञानतिमिरवृन्दविनाशनम् । आव० ७८८ । तमपडल मोहजाल परिच्छन्न - तमः पटलमिव तमःपटलंज्ञानावरणं मोहो - मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना - आच्छादिता ये ते तमःपटल मोहजालप्रतिच्छिन्नाः । भग० ३१२ ।
तमप्पभा - तमः प्रभा । प्रज्ञा० ४३ । तमबल पलज्जणे - तमो बलेन - अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रकाशचारी । ठाणा० २४६ । तमो - मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि - उक्तरूपे बले च सामर्थ्यं प्ररज्यते - रति करोति इति तमोबलप्ररञ्जनः । ठाणा० २४६ । तमरय - तमोरजसी - अज्ञानपातके । सम० ११५ । तमस - तमसं तमोवत् । दश० १६७ । तमः प्रभा - नरकपृथ्वी । आव ० लक्षिता पृथ्वी । अनु० ८६ ।
३६३ । कृष्णद्रव्योप
Jain Education International
काय:- प्रचयस्त मस्कायः । ठाणा० २१७ । तमूयत्ता - तमस्त्वं अत्यन्तान्घतमसत्वं जात्यन्धता, अत्यन्ताज्ञानवृतता वा । सूत्र० ३१६ । तमोक सिय-तमसि काषी तमसि कषितुं शीलं यस्य सः 1 पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । सूत्र० ३१३ । तमोरूवत्ता - तमोरूपता - अन्धबधिरता । सूत्र० ४२२ । तम्प्रति-तमाश्रित्य - तद्व्यवच्छेदायेत्यर्थः । विशे० ३३२ । तम्मण - तन्मनाः द्रव्यमनः प्रतीत्य विशेषोपयोगं वा । विपा० ५३ । ओप० ६० । तत्रैव अर्थादौ मन:विशेषोपयोगरूपं यस्य सः । भग० ८६ । तम्मुती-तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिः । आचा०
२१५ ।
तम्मुहो- तन्मुखः । आव० ४११ ।
तय-सतं - मृदङ्गपटहादि । जीवा० २४७ । ततं वीणादिकम् । भग० २१७ | जीवा० २६६ । ततं विस्ती र्णम् । उत्त० ४०७ । श्वक् वल्कलम् । औप० ७ । बाह्यवल्कम् | ठाणा० १८६ | तिलतुसतिभागमेत्तं । नि० चू० प्र० ३५५ अ ।
(855)
For Private & Personal Use Only
www.jainelibrary.org