________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ तमं
तपः-सिदत्वे दशमः भेदः । ठाणा० २५ । लिङ्गः । ठाणा तब्भत्तिय-तद्भक्तिकः-तत्र सोमे भक्ति:-सेवा बहुमानो वा
प. प्रायश्चित्त:-त्रिविषे प्रायश्चित्ते द्वितीयम् । यस्य स तद्भक्तिकः । भग० १६६। बृ० प्र० ४८ आ।
तब्भवं-तद्भवमरणं, मरणस्य सप्तमो भेदः । उत्त० २३० । सपः-संयमरक्षणार्थ कर्मनिर्जराथं च चतुर्थषष्ठाष्टमादि
तस्मिन् भवे जीवितं तद्भवजीवितम् । आव० ४८० । सम्यगनशनम् । तत्त्वा० १-१६।
तस्थेवकाए उन्भवो । नि० चू०प्र० १८८ आ। सपाक्षपणं-सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमितम्भवजीवियं-तद्भवजीवितं तस्यैव पूर्वभवस्य समानत्तप्रक्रमेणापरिक्लेशम् । दश० २७४ ।
जातीयतया सम्बन्धि जीवितम् । ठाणा० ७ । तद्भवसपति-दुनोति । ठाणा० ३६४ ।
जीवितम् । दश० १२२ । तपसढं-जं बहु देवसियं । दश० चू० ८१ आ। तब्भवजीवो-तद्भवजोवः तद्भव एवोत्पन्नः । दश० ।
यश्चित्तविशेषः । व्य० प्र० १८७ आ । १२१ । सप्प-तप्र: काष्ठसमुदायविशेषः । प्रज्ञा ५४२ । नंदी० तब्भवमरणं-जंमि भवे वट्टइ तस्सेव भवस्स हेउसु वट्ट८८ । उडुपकः । भग० ५२४ । तप्र:-मत्स्यग्रहणार्थ माणो आउयं बंधित्ता पुणो तत्थोववजिउकामस्स जं तरकाण्डविशेषः । प्रश्न० १३ । तप्र-उडुकस्तस्येवा- मरणं तब्भवमरणं । नि० चू० द्वि० ५२ आ । ऽऽकारो यस्याऽसौ तप्राकारोऽवधिर्नाकराणां मन्तव्यः, यस्मिन् भवे-तिर्यग्मनुष्यभवलक्षणे वर्त्तते जन्तुस्तद्भतप्रश्च किलाऽऽयतयस्रो अवति । विशे० ३५३ । वयोग्यमेवायुर्बध्वा पुनः तत्क्षयेण म्रियमाणस्य यद्भसप्पक्खिओ-तपाक्षिकः-तस्य हितैषी । बृ० द्वि० १६५ वति तत्तद्भवमरणम् । सम० ३३ । यस्मिनु भवे
वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बवा पुननिमाणस्य मरणं तप्पक्खिय-तस्पाक्षिकः-तस्य सोमस्य प्रयोजनेषु सहायः ।। तद्भवमरणम् । ठाणा० ६३ । भग० १९६ । तत्पाक्षिक:-केवलिपाक्षिक: स्वयंबुद्धः । तभविय-तद्भविकमरणं-यस्मिन्नेव मनुष्यभवादी मृतः । भग० २२२ ।
पुनस्तस्मिन्नेवोत्पद्य यन्म्रियते इति । उत्त० २३० । तप्पडिरूवगववहारे - तत्प्रतिरूपकव्यवहारः - अधिकृतेन तब्भारिया-तस्य सोमस्य भार्या इव भार्या अत्यन्तं सदृशस्य प्रक्षेपः । आव ८२२ ।
वश्यत्वात्पोषणीयत्वाच्चैति तद्भार्याः, तद्भारो वा येषां तप्पढ़म-तत्प्रथमं तत्कालम् । जीवा० २७१ ।
वोढव्यतयाऽस्ति ते तद्भारिकाः । भग० १६६ । तप्पण-वण्णवलादिणिमित्तं घयादिणेहपाणं तप्पणं । नि० तब्भाव-तभावः । ठाणा० ३३१ । तस्य भावस्तद्भावः चू० द्वि० ८६ । तर्पणं-स्नेहादिभिः शरीरबृंहणम् । पुंवेदः । व्य० द्वि० १७५ आ ।। विपा० ४१ । स्नेहद्रव्यविशेषबृंहणम् । ज्ञाता० १८३। तब्भावणाभाविए-तद्भावनया-कामध्वजाचिन्तया भा. तप्पणादृयालिया-मथ्यमानसाक्तकः । दश० ५६ । । वितो-वासितो यः स तदभावनाभावितः । विपा० तप्पती-तप्यते-पीड्यते क्लेशभाग्भवति । सूत्र० १८३ ।। ५३ ।। तप्पभेएण-तेषां मूलजातिभेदानां येऽन्ये प्रकृष्टाः सूक्ष्मतरा तमतमेति-तमस्तमा यत: प्रबलान्धकारतया परिणमते । भेदास्तरित्यर्थः । विशे० ९२२ ।
बृ० द्वि० १६७ आ । तप्पागारे-तप्राकार:-उडुपकाकारः । आव० ४१ । तमंपविट-तमःप्रविष्ट इव तमःप्रविष्टः । भग० ३१२ । तप्पूरक्कारे-पुरस्करणं पुरस्कार:-सर्वकार्येष्वग्रतः स्थापनं, | तमंपविटा-तमःप्रविष्टा:-अज्ञानमग्नाः । प्रश्न० ९८ ।
तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारः । आचा० २१५ । तम-तमयति-खेदयति जनलोचनानोति तमः । उत्त० नप्रादिरूपः-आकारविशेषः । प्रज्ञा० ५३६ ।
३८ । दुःखस मुद्धातेन सदसद्विवेक प्रध्वंसित्वाद्यातनातबरि-गुच्छाविशेषः । प्रज्ञा० ३२ ।
स्थानम् । अज्ञानरूपं, ज्ञानावरणादिरूप महत्तरं तमः । ( ४८७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org