________________
तत्वं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[तपआचार
तत्वं-शब्दार्थरूपम् । विशे० २२ । लक्षणम् । विशे० । तदेकदेसो-तदेकदेशः द्रव्यहेतुभूतः । आव० ३२७ । १०७ ।
तहवं-तद्रव्यं-पटादेव्यं तन्स्वादि । आव० २७८ . सत्रस्था-स्वरूपस्था । आव० ३३८ ।
तद्दव्वसुद्धो-यद् द्रव्यमन्येन द्रव्येण सहासंयुक्तं तच्छुद्ध तत्समध
। उपा० ७ । भवति क्षीरं दधि वा असौ तद्रव्यशूद्धिः । दश० २११ । तथा-आनन्तर्ये । आव० १० । अवधिज्ञानसारूप्य- तद्दव्वकरणं-तव्यमिति तस्यैव पटादेव्यं तद्रव्यंप्रदर्शनार्थः । आव० ८।।
तन्त्वादि, तदेव कारणमिति द्रष्टव्यम् । आव० २७८ । तथाकार:-गुर्वादिषु ब्रुवाणेषु यथाऽदिशत यूयं तथैवेति तद्रव्यनानाता-द्रव्यनानाताया भेदः । आव० २८१ । भणनम् । बृ० प्र० २२२ अ।
तद्दिट्टी-तस्य आचार्यस्य दृष्टिस्तदृष्टिः । सततं वत्तितव्यं तथाज्ञान:-जानत्प्रश्नः । ठाणा० ३७६ ।
हेयोपादेयार्थेषु, यदि वा तस्मिन् संयमे दृष्टिस्तदृष्टिः स तथाभव्यत्वं-भव्यत्वभेदः । प्रज्ञा० ११२ ।
एव वाऽऽगमो दृष्टिस्तदृष्टिः । आचा० २१५ । तथारूप:-तथाविधोऽविज्ञातव्रतविशेष इत्यर्थः । भग० तद्दिवसं-प्रतिदिनम् । बृ० प्र० २९३ अ । प्रतिदिवसं.
दिने दिन इत्यर्थः । व्य० द्वि० २९७ आ । तदंतरे-यवनिकान्तर इत्यर्थः । उत्त० ४२५ । | तहेक्कदेसेणं-तेषां-द्रव्याणामेकदेशेन इत्यर्थः । ठाणा० तदझवसाणे-तस्यामेवाध्यवसानं-भोगक्रियाप्रयत्नविशेष- २६० ।
रूपं यस्य स तदध्यवसानः । विपा० ५३ । तसे-तस्य देशस्तद्देशः । दश० ३५ । तदट्टोवउत्ते-तदर्थ-तत्प्राप्तये उपयुक्त:-उपयोगवान् यः तद्दोस-त्वग्दोषः-कुष्ठी । ओघ० १६३ । तद्दोषः । दश. स तदर्थोपयुक्तः । विपा० ५३ ।।
३५ । नि० चू० प्र० १८८ आ । तदन्नं-तदन्यत्-तस्मात् घृतादेः अन्यत्-क्षीरगुडादि । तद्दोसाई-त्वग् दोषा त्वग्दोषं क्षयव्याध्यादिः। व्य० द्वि० ओघ० १७० ।
१६० आ । तदन्नवत्थुते-तस्मात्-परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं तद्दोसी-स्वग्दोषी-कुष्ठी । पिण्ड० १३९ । वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुकः । ठाणा० | तद्धितो-तद्धितः-तस्य हितः । आव० १५५ । २५४ ।
तद्धिय-तद्धितः-तस्मै हितं तद्धितमित्याद्यर्थाभिवायको यः तदन्नवयणे-तदन्यवचनम्, तस्माद्-विवक्षितघटादेरन्यः । प्रत्ययः । प्रश्न० ११७ । पटादिस्तस्य वचनम् । ठाणा० १४१ ।
तद्यक्तं-बलीवादिभिः । ठाणा० २४० । तप्पियकररणे-तस्यामेवापितानि - ढोकतानि करणानि तनु-स्तोकं मन्दं यतनयेति । उत्त० ४११ ।
इन्द्रियाणि येन स तदर्पितकरणः । विपा० ५३। तनुवर्गणा-ध्रुवानन्तरं वर्गणानामुपरि प्रत्येकमेकोत्तरतदुपरि-तत्र जङ्घार्द्धप्रमाणे उदकसंस्पर्श संघट्टः, नाभि- | वृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्र एव तनुवर्गणा भवन्ति । प्रमाणे उदकसंस्पर्श लेपः, तत उपरि उदकसंस्पर्श विशे० ३३१ । भेदाभेदपरिणामाभ्यामौदारिकादियोग्यतदुपरि । व्य० प्र० २५आ।
ताऽभिमुखा । आ० ३५ ।। तदुग्भवो-तदुद्भवः-शरीरोद्भवो गण्डादिः । आव० | तन्नगं-बालवच्छं । नि० चू० द्वि० ५६ अ । ७६४ ।
तन्त्रपाल:-दण्डनायकः । भग० ३१८ । तदुभयपतिट्टिए-तदुभयप्रतिष्ठितः-आत्मपररूपोभयप्रति- | | तन्निवेसणे-तस्य-गुरोनिवेशनं-स्थानं यस्यासौ तनिवेशनः, ठितः । प्रज्ञा० २६० ।
सदागुरुकुलवासी । आचा० २१५ । तदेक्कदेसभाए-तदेकदेशमामे मंदरादिवाप्यादिषु । प्रश तपआचार:-अनशनादिभेदो द्वादशधा । ठाणा० ३२५, ७१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org