________________
तव्हा गेहि ]
तण्हा गेहि - तृष्णा राद्धिः - तृष्णा- प्राप्ताद्रव्यस्याव्येच्छा वृद्धिः अप्राप्तस्य प्राप्तिर्वाञ्छा, तृतीयाधर्मद्वारस्याष्टाविंशतितमं नाम । प्रश्न ० ४४ ।
म्यामिति । उत्त० ४६० । तत्तडिया - सरचनाका । ग० ।
आव ०
तत्ततो- तप्तं तपो येन स तप्ततपाः । सूर्य ० ४ । तव्हावुच्छेअ णं- तृम्यच्छेदनं तद्विषयावभिलाषनिवृत्तिः । तत्तऽनिव्वुडं - तप्ता निर्वृतं अप्रवृत्तत्रिदण्डम् । दश० १८५ ॥ आव० ८५१ । तत्तफा सुअ-तप्तप्रासुकं तप्तं सरप्रासुकं त्रिदण्डोवृत्तं, aroutaकमात्र प्रतिगृह्णीयाद् वृत्त्यर्थम् । दश० २२८ । तत्तमासगाइनो - तप्तमाषकादिः - द्रव्यप्रत्ययः । २८० । तत्तवती - अर्जुनराज्ञी । विपा० ९५ । तत्तानिव्वुडमोइत्तं तप्तानिर्वृतभोजित्वं तप्तञ्च तदनिर्वृतञ्च - अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तदभोजित्वं मिश्रसचितोदकभोजित्वम् । दश० ११७ । तत्ति-तप्तिः । पिण्ड० ७३ । व्यापारः बृ० द्वि० ४० अ । तत्तिला - अर्थिनः । अध० ७१ । यत्नवती, परायणा । नंदी० ६४ । तत्तिल्लो - दक्षः | आव० २११ |
तत्ती - तप्तिः चिन्ता । आव० ६८३ | तप्तिः तापः । उत्त० ४३३ । गवेषणं पालनं वा । प्रश्न० ६७ । तप्तिःसारा । व्य० प्र० १७१ अ । तत्त्वज्ञः सर्वज्ञस्तीर्थकृत् । आव ० । तत्वार्थश्रद्धानं - तत्तत्थसद्द हाणं तत्त्वानां निश्चितं वाऽर्थानां प्रत्ययः । तत्त्वा०१-२ । प्रशमादिपश्ञ्चलक्षण व्यंग्यः । तत्वानुरूपं विवक्षितवस्तुस्वरूपानुसारिता, पञ्चदशो वचनातिशयः । सम० ६३ ।
तत्थ - तस्मात् । व्य० द्वि० ७७ आ । त्रस्तः-न उद्विग्नः । उत्त० ४६१ | त्रस्तम् । भग० १६६ । तत्थगए- तत्रगतः । आव० ७२६ ।
तत्था - त्रस्ता उद्विग्नाः सञ्जातभया भयप्रकर्षाभिधानायैकार्थाः । विपा० ४३ । ज्ञाता० ६४ । नष्टाः । जं० प्र० २३६ ।
तत्पदं तस्य पद्यते - गम्यते येनार्थस्तस्पदं - अभिधानम् ।
अल्पपरिचितसैद्धान्तिक शब्दकोषः, मा० ३
तत-तत वीणादि । प्रश्न०८ । ततं - वादिविशेषः । जं० प्र० ४१२ । आउज्जविसेसो । नि० चू० तृ० १ अ । तन्त्रीवर्धादिबद्धमातोद्यम् । ठाणा० ६३ । वीणाविपश्वीबद्धीसकादिं तन्त्रीवाद्यम् । आचा० ४१२ । ततं वीणादिकम् । जं० प्र० १०२ । तकः ततो वा । उत्त० २५६ | ततः-तको बालः । उत्त० २८० । तत्र । उत्त १५६ ।
ततगइ - ततस्य ग्रामनगरादिकं गन्तुं प्रवृत्तत्वेन तच्चाप्राप्तस्वेन तदन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया
विस्तारं गतस्य गतिस्ततगतिः, ततो वाऽवधिभूतग्रामा देनं गरादी गतिः । भग० ३८१ । सतगती - तता- विस्तीर्णा सा चासो गतिश्च ततगतिः, यं ग्रामं सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं ग्रामादिकं यावदद्यापि न प्राप्नोति तावदन्तरा पथि एकैकस्मिनु पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा गतिरस्तीति ततगतिः । प्रज्ञा० ३२६ ।
तता - विस्तीर्णा । प्रज्ञा० ३२८ ।
ततोपाए - ततः प्रभृति | ओघ० ७३ ।
ततोहुत्तो - ततः सकाशात् । उ० १५६ । तत् - सर्वलिङ्गवचनेष्वव्ययम् । प्रज्ञा० ८ ।
तत्करा- आसङ्गः सम्बन्धः -- तत्कराः - रागद्वेषकारिणः । आचा० २१६ ।
तत्त- तप्तं तापितम् । ज्ञाता० ६ ।
तप्तं तापितम् । विपा० ३४ । तत्वं वस्तुस्वरूपम् । प्रश्न० ३५ । तप्तं संक्रान्ततापम् । भग० १६६ | तापः । भग० ३०७ । तत्तकवल्लकब्भूय। भग० १६६ । तत्तजला - तप्तजला, अन्तरनदी नाम । जं प्र० ३५२ । तत्तजलाओतत्तजुत्त-तोत्र योग्क्रः- प्राजनकबन्धन विशेषः मर्माषट्टनाहना
Jain Education International
। ठाणा० ८० ।
आचा० २३१ ।
तत्परं तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं परमन्यत्तत्परम् । आचा० ४१५ ।
( ४८५ )
[ तत्परं
For Private & Personal Use Only
www.jainelibrary.org