________________
तरुणरहस]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
तिलाग
तरुणरहस-रोगः । ओघ० ६४ ।
तलपत्त-तलपत्राणि-तालाभिधानवृक्षवर्णानि । ज्ञाता० तरुणसहयरि-तरुणसहचरी-युवतिमयूरा । ज्ञाता० २६ । । २३१ । तरुणा-असञ्जाता । दश० १८५ ।।
तलभंगय-तलभङ्गकम् । ओप० ५५ । तलभङ्गक-भूषण. तरुणिमान:-तारुण्यम् । नंदी० १६१ ।
विधिविशेषः । जीवा० २६६ । तलभङ्गक-बाह्वाभरणम् तरुणी-अपरिपक्वा । आचा० ३२३ ।
। औप० ४६ । तलभङ्गक:-बाह्वाभरणविशेषः । प्रज्ञा० तरुणीपडिकम्म
।ज्ञाता० ३८ । ६१ । जीवा० १६४ । तलभङ्गक-बाह्वाभरणम् । तरुणीपरिकम्म-तरुणीपरिकर्म यूवतीनामङ्गसस्क्रिया व- ज० प्र० १०६ ।। र्णादिवृद्धिरूपा । जं० प्र० १३८ ।।
तलवर-परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषिततरुपडणे-तरुपतनम् । ठाणा० १३ ।
शिराः । अनु० २३ । परितुष्टनरपतिप्रदत्तपट्टबन्धतरुपतनस्थानानि-यत्र मुमूर्षव एवानशनेन तरुवत्पति- भूषितः । ठाणा० ४६३ । प्रभूस्थानीयो नगरादिचिन्त
तास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति । ठाणा० । कः । उत्त० ३४३ । तलवर:-परितुष्टनरपतिप्रदत्तपट्टतरोमल्लिन-बलाघायिनो वेगाधायिनोवा । ज्ञाता० ५८ । बन्धविभूषितः राजस्थानीयः । प्रज्ञा० ३२७ । भग तरोमलिहायणे-तरोमल्लिहायन: तरोधारको - वेगादि- ३१८, ४६३ । तलवर:-प्रतुष्टनरपतिवितीर्णपट्टबन्ध:धारको हायनः संवत्सरो यस्य सः यौवनवानिति । जं. विभूषितो राजस्थानीयः । भग० ११५ । तलवर:प्र. ५३०।
सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुद्धय. तरोमल्लो-तधारक: वेगादिकृत् । जं० प्र० २६५ ।। धिकारी । जं० प्र० १२२ । तलवर:-राजवल्लभः, तर्कणं-मनसा यदि मह्यमसौ ददातीति विकल्पनम् । उत्त० राजसमानः । अन्त० १६ । राजप्रतिमाचामरविहितो ५८७।
तलवरो । नि० चू० प्र० २७० अ । तलवर:-परितुष्टतकुंक:-वनीपकः । प्रश्न० १५४ ।
नरपतिप्रदत्तपट्टबन्धविभूषितः । औप० १४ । तलवर:तर्कणवृत्तोनि
। ठाणा० ४२० । परितुष्टनरपतिवितीर्णपट्टवन्धविभूषितः राजस्थानीयः । तर्णकं
। उत्त० ३०५ । औप० ५८ । तलवर:-कृतपट्टबन्धराजस्थानीयः। प्रश्न तप्पणालोडिकयेति-सक्त्वालोडनेन जलाद्यालोडितसक्तु- ६६ । तलवर:-राजप्रसादवान राजोत्थासनिकः । विपा. भिरित्यर्थः । ठाणा० २६१ ।
४० । तलवर:-परितुष्टनरपतिप्रदत्तरत्मालङ्कृतसौवर्णतर्षः-तृष्णा । उत्त० १८३ ।
पट्टविभूषितशिराः । जीवा० २८० । परितुष्टनरपतितलं-रूपम् । औप० १६ । उपरितनो भागः। जीवा० दत्तसौवर्णतलवरपट्टालंकृतशिरस्कः । बृ० तृ० २५५ आ । १८६ । प्रतिष्ठानम् । प्रश्न० ६३ हस्तपुटम् । जीवा० राजबल्लभः । भग० ४६३ । २६६ । भूमिका । जीवा० १०३ । तालवृक्षः । अनु० | तलवरा-तलवरा:-परितुष्टनृपदत्तपट्टबन्धविभूषिता राज१७७ । घुटिकाकाल: । बृ० द्वि० ७ अ । हस्ततलः । स्थानीयाः । जं० प्र० १६० । परितुष्टनरपतिप्रदत्तपट्टजं० प्र० ६३ । तल:-तालवृक्षः । जीवा० १२२ । तल:- बन्धविभूषिताः । राज० १२१ । हस्तक: । जोवा० १६० । तल:-हस्ततलः । जीवा० | तला-तलौ-हस्ततली । जीवा० १६२ । प्रज्ञा ८६ । २१७ । तल:-उपरितनो भागः । सूर्य० ६६ । हस्तका: । प्रज्ञा० ८६ । सम० १३८ । जं० प्र० तलउदाडा-गुच्छाविशेषः । प्रज्ञा० ३२ ।
७६ । औप० ५। तल भूमिका । प्रज्ञा० ८० । हस्ततलणं-जलनम् । प्रश्न० १४ ।
तालाः । प्रश्न० १५६ । तलताला-हस्ततालाः । सूर्य० २६७ । ज्ञाता० २३३ । तलाग-तडागः । प्रश्न० ८ । तडाग:-पुरुषादिकृतो जला. प्रश्न० १५६ ।
शविशेषः । प्रभ० १३४ । तडाग:-कृतको जलाशय(४६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |