________________
हारू ]
हारू
। भग० २२६ ।
हा विई - नापिती । आव० ३९६ । हाविओ - नापित: - क्षौरकारः । आव० ४२६ । हाविता - कम्मर्जुगिता विसेसो । नि० चू० द्वि० ४३ आ । हाविय - नापित: । आव० २२४ । नापितः - मुण्डनकारः । दश० १०५ । नि० ० प्र० महावियपसेवओ
६ आ ।
। उपा०
हा वियसालिग - नापितशाला । आव० ६६० । हुया - स्नुषा - वधूः । दश० ६७ ।
ण्हे - अनयोः । उत्त० ३६४ ।
होरगं - निहोरकम् । बृ० तृ० १२ अ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
त
त तावत् । प्रज्ञा० ७ । तदा । आव० ३५८ । तंगंध - तद्गन्धं तादृग्गन्धवत् । ओघ० २२३ ॥ तं जहा - तद्यथा-वक्ष्यमाणभेदकथन प्रकाशनार्थः। प्रज्ञा० ७ तद्यथा-प्रतिज्ञातार्थोदाहरणम् । आचा० १३ । तद्यथा । सम० १५० । तद्यथा उपप्रदर्शनार्थः । आचा० १३० । तंडवेति- ताण्डवयति ताण्डवरूपं नृत्यं करोति । जीवा०
|
२४७ ।
तंडुल - यूपविशेष: । सूर्य ० २६३ । तंडुलीयक - हरितविशेषः । प्रज्ञा० ३१ । तंत - तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्रम् । आव० ८६ । तन्त्रं - तुरीवेमादिः । भग० २५४ । तान्त:- कायेन खेदवान् । ज्ञाता० १३६ । तान्तः-तरकाण्डकाङ्क्षावान् । ज्ञाता० २२७ । तान्ता - मनःखेदेन । विपा० ४१ । 'तनु विस्तारे,' तन्यते - विस्तार्यते यद् यस्मादनेन, अस्मात् अस्मिन् वाऽर्थ इति तन्त्रम्, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रम्, सूत्रस्य द्वितीय पर्यायः । विशे० ५६१ । तंतमस्सति - आक्रन्दति । दश० ११ ।
तंतयं - तन्त्र-वेमविलेखन्याञ्छनिकादि, तस्माज्जातं तन्त्रजं, उभयत्र वस्त्रं कम्बलो वा । उत्त० १२२ । तंतवा - चतुरिन्दियजन्तुविशेषः । जीवा० ३२ ।
प्रज्ञा०
४२ ।
Jain Education International
[ तंबयागर
तंतागार। नि० चू० प्र० १०४ आ । तंतिचरता। नि चू० द्वि० ४३ आ । तंतिसमं - नट्टभेओ । नि० चू० तृ० १ अ । तन्त्रीसमंवीणादितत्रीशब्देन तुल्यं मिलितं च । ठाणा० ३९४ । तंती - तन्त्री वीणा । जं० प्र० ६१ । सूर्य० २६७ । प्रज्ञा० ८६ । जीवा० २१७ | तन्त्री - वीणाविशेषः ।
प्रश्न० १५६ ।
संतु- तन्यते भवोऽनेनेति तन्तुः - भवतृष्णा । उत्त० ५०५१ तंतुअं - तन्तुकम् । आव० ३५५ । तंतुग्गयं-रिवेमारुतीर्णमात्रम् | भग० ३७६ |
तंतुवा - तन्तुवाय: । अनु० १४६ ।
तंतुवाय- पटकारकः । प्रश्न० ३० । तन्तुवायः शाटिका
कारः । आव० ४२१ ।
तंतुवायसाला - कुविन्दशाला | भग० ६६३ । तंतुवाया - तन्तुवाया:- कुविन्दाः । प्रज्ञा० ५६ | तंतू सूत्राष्टिका । बृ० तृ० ९ आ ।
तंदुल - तन्दुलं औषधिः । आव० १३१ । तन्दुला - निस्स्वचितकणाः । जं० प्र० १०४ ।
तंदुलकणिया- तन्दुलकणिका । आव० ८५५ । तंदुल लम्बं - भुग्न शाल्या दितन्दुलानिति । आचा० ३५७ । तंदुलमच्छो-तन्दुलमत्स्यः मत्स्यविशेषः । जीवा० ३६ ॥ जलचरविशेषः । जीवा० १२६ । प्रज्ञा० ४४ । तंदुलमत्स्य - निरपेक्षितायां दृष्टान्तः । विशे० ७४८ । तंदुलीयकं - हरितभेदः । आचा० ५७ । हरितविशेषः । जीवा० २६ । तंदुलेज्जग - वनस्पतिविशेषः । भग० ८०२ । तंदुलेज्जगतणे - हरितविशेषः । प्रज्ञा० ३३ । तंदुलेयकं - हरितविशेषः । उत्त० ६९२ । तंदुलोदयं तन्दुलोदकम् । आव० ६२० । तंबं - ताम्र - शुभ्रं (शुल्) । प्रश्न ०१५२ । ताम्रं - पृथिवीभेद: आचा० २६ । ताम्रा-रक्ताः । जं० प्र० ११० । ताम्रम् । प्रज्ञा० २७ ।
तंबकरोडयं - ताम्रकरोटकम् । प्रज्ञा० ३६० । तंबगाइ - चतुरिद्रियजीवभेदः । उत्त ० ६६६ । तंबयागर
( ४८० )
For Private & Personal Use Only
। भग० १६६ 1
www.jainelibrary.org