________________
बागर ]
संबागर - ताम्राकरः - यस्मिनिरन्तरं महामूषास्वयोदलं प्रक्षिप्य ताम्रमुत्पाव्यते सः । जीवा० १२३ । तंबायं - तम्बाकं ग्रामः । आव २०७ । तंबिता - ताम्रमयाः । नि० चू० द्वि० ४३ आ । तंबिया - ताम्राः | आव० ३५६ । तंबे - ताम्रम् । प्रज्ञा० ३६० ।
तंबोलिआ - नारुकाया नवमभेद: । जं० प्र० १९३ । तंबोली - ताम्बूली - नागवल्ली । ज०प्र० ४६ । जीवा० २०० । तंसबलं। नि० चू० प्र० १२५ आ । तं ससण्ठाणपरिणया- त्र्यत्रसंस्थानपरिणताः I प्रज्ञा० ११ ।
तं से- संस्थानविशेषः । भग० ८५८ । व्यस्रः संस्थानविशेषः । प्रज्ञा० २४२ ।
तअ - ततः - विस्तीर्णः, विस्तृतनामकः । जं० प्र० २१६ । तइओ - तृतीय: । बृ० तृ० २२५ अ । तइयकसाया - तृतीयकषायाः - अप्रत्याख्यानावरणः । आव ०
७८ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
[ तक्षः
प्रायः शिरः कण्डूयनादयः पुरुषधर्मा । ठाणा० २१ । तर्क:- विमर्शस्तत्स्वभावेहा । विशे० १६४ । तर्क-तक्रा ख्यम् । पिण्ड० १६८ ।
तक्कणं - तर्कणं प्रार्थनम् । वृ० प्र० ३१२ अ । तक्कर - तस्कराः - सर्वदा चौर्यकारिणः । जं प्र० ६६ । चौरः । ज्ञाता० ८० । तदेविक्कं करोतीति तक्करो । नि० चू० द्वि० ३८ आ । तदेव कुर्वन्तीति तस्करा :सर्वकालं चौर्यकारिणः । उत्त० ३१२ । तक्करघराणि - तस्करगृहाणि तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि । ज्ञाता० ८१ । तक्करद्वाणाणि तस्करस्थानानि शून्यदेव कुलागारादीनि ।
Jain Education International
ज्ञाता० ८१ ।
तक्करत्तणं - तस्करत्वं - अधर्मद्वारस्य नवम नाम । प्रश्न० ४३ ।
तक्करपओगे - तस्करप्रयोगः चौराणा हरणक्रिया प्रेरणम् । आव० ८२२ ।
तक्कलि - वलयाकारवृक्षविशेषः । भग० ८०३ । तक्कलि मत्थए-तक्कली - कन्दली तन्मस्तकं तन्मध्यवर्तीगर्भः । आचा० ३४६ ।
तइया - सञ्जातत्वचः । ज्ञाता० ११६ । तउअ - पृथिवीभेदः । आचा० २६ । तउयं-त्रपुकं वङ्गम् । प्रश्न० १५२ । त्रपु । प्रज्ञा० २७ । तज्यागरा। भगं० १६६ । तउस-त्रपुषः । दश ० ६१ । त्रपुषम् । प्रज्ञा० ३७ १ तउर्णा मजगा-त्रीन्द्रियजन्तुविशेषः । उत्त० ६६५ । तउसमिजिया - पुषभिञ्जिका श्रीन्द्रियजन्तुविशेषः । जीवा ० ३२ ।
तउसी - वल्लीविशेषः । प्रज्ञा० ३२ । वनस्पतिविशेषः । भग० ५०३ ।
तओ - तकः । उत्त० ८६ । तदनन्तरं तको वा प्राणी । उत्त० १५२ ।
५१८ । तक्का - तर्का स्वकीयविकल्पना । सूत्र० ३७ । तर्कः एवमेव चायमर्थ उपपद्यते इत्यादिरूपा । दश ० १२५ । तक्कारो - तदेव चौर्यं करोतीत्येवंशीलः तस्करः । प्रश्न० ४६ । तक्कि - याचा | बृ० द्वि० १८० अ । तक्किया- तर्कयित्वा पर्यालोच्य । आचा० २७३ । तक्की - उपजीवकः । बृ० प्र० २६९ अ । तक्कोयणं-तक्रोदनं तक्रसहितमोदनम् । ओघ० ४६ । दशो नाट्यविधिः । जीवा० २४७ । - तक्खणओलुग्ग-तत्क्षणमेव प्रव्रजामीतिवचनश्रवणक्षण एव तकेत - परम्परतो । नि० चू० द्वि० २१ आ । अवरुग्णं - म्लानम् । भग० ४६७ । तक्क - तर्क :- विमर्शः । भग० ५६ । ठाणा० ४६६ । तक्खलम्हासती - तत्स्थानवर्ती । नि० चू० प्र० २०८ अ । तर्कणं तक्क - विमर्शः अवायात् पूर्वा इहाया उत्तरा तक्षः - रथः । उत्त० ४१३ । सूत्रधारः । अनु० २२३ । ( अल्प ० ६१ ) ( ४८१ )
तओसिमि जिया - त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । तकारयकारवकारधकारनकारप्रविभक्ति-नामा अष्टा
तक्कली - वलयविशेषः । आचा० ५७ । प्रज्ञा० ३३ कन्दली । आचा० ३४६ ।
तक्क सेणे - अतीतायां उत्सर्पिण्यां पञ्चमः कुलकरः । ठाणा ०
For Private & Personal Use Only
www.jainelibrary.org