________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ण्हारुणि
जेड्डु-नीडम् । आव० १८६ । गृहम् । आव० ३६५ । णेहावगाढ-स्नेहावगाढं-स्नेहव्याप्तम् । ज्ञाता० १६६ । ति-उत्पादयति, करेति । नि० चू० प्र० २०५ आ। हि-तै:-एतैः । उत्त० ३५६ । तैः। आव० ११६ । जेतियंति। नि० चू० प्र० ३४७ आ। होवरते
।नि० चू० प्र० १६७ आ । गेत्तं-नेत्रम् । सूत्र० ३१२ ।
णोइंदियओ-मणो । नि० चू० द्वि० ८५ आ। दूर-म्लेच्छविशेषः । प्रज्ञा० ५५ ।।
णोथलेण
।नि० चू० द्वि० ७६ अ । णेमा-भूमेरूध्वं निष्क्रामन्तः प्रदेशाः । जं० प्र० ४२ णेमा णोमालिआगुम्मा-नवमालिकागुल्माः । जं० प्र०६८ । नाम भूमिभागादूर्ध्वं निष्क्रामन्तः प्रदेशाः । जं० प्र० २३ । णोमालिय-गुल्मविशेषः । प्रज्ञा० ३२ । मि-बाह्यपरिधिः । ज० प्र० ३७ । नेमिः-बाह्यपरिधिः।।
। भग० ६८६ । जीवा० १६२ ।
णोलिय-नोदिता-स्वदेशगमनवैमख्येन यमपरीगमनाभिणेमिपासेसु-नेमिपार्श्वेषु । जं० प्र० २०६ । | मुखीकृता । ज्ञाता० १६८ ।
मो-नेमिः-कृतिकर्मदृष्टान्ते भगवान् । आव० ५१५ । णोसद्दो-नोशब्दः, एकदेशवचनः । विशे० ६२० । नेमिः-धारा । जं० प्र० २०४ ।
श्रुतं प्रत्याख्यानम् । आव० ४७६ । जेम्म-निर्भ-सदृशम् । प्रश्न० १३४ । विज्जादिएहिं हं-निपातः पूरणार्थो वर्तते । आव० १६७ । वाक्यारुक्खादी णमिज्जंतीति जेम्म बट्ट सिक्खा विज्जतस्स | लङ्कारे अवधारणे वा । सूत्र. ४१० । प्रश्न० २० । अंगाणि णमिति । नि० चू० द्वि० ७१ अ । ण्हवणं-स्नपनं-सौभाग्यपुत्राद्यर्थ वध्वादेर्मज्जनम् । प्रश्न यगहणत्तणं-ज्ञायते इति ज्ञेयं-धर्मास्तिकायादि तद्ग नत्वं गह्वरत्वं ज्ञेयगहनत्वम् । आव० ५६७ ।
हाण-स्नानम् । आव० ४१, ८३१ । रथयात्रा स्नानं जयवं-नेतव्यं-संवेदनविषयतां प्रापणीयं प्रापयितव्यम् । वा । बृ० द्वि० १८७ अ । अर्हत्प्रतिमास्नपनम् । बृ० उत्त० ८। नेतव्यं-स्मृतिपथं प्रापणीयः । जं० प्र०२७। तृ० ६१ आ। याउय-न्यायेन चरति-प्रवर्तत इति नैयायिक:-ग्यायो- हाणगोल्लो-स्नानीयाः । उत्त० २१६ । पपन्नः । उत्त० १८५ । निश्चित आयो-लाभो न्यायः- हाणपीढं-स्नानपीठम् । आव० ३५६ । ओवारा, काममुक्तिरित्यर्थः स प्रयोजनमस्येति नैयायिकः । उत्त० । जलं । नि० चू० द्वि० ८३ आ । स्नानपीढं-स्थान
योग्यं आसनम् । जं० प्र० १८६ । गेवत्थं-नेपथ्यं-देशनेपथ्यं-स्त्रीपुरुषाणामाभूषणसम्बन्धीवि- हाणमल्लिआ-स्नानयोग्या मल्लिकाविशेषः । जं० प्र० चारः । देशकथायाश्चतुर्थो भेदः । आव० ५८१ । ३५ । वत्थकहा-तासामेव अन्यतमाया: कच्छाबन्धादिनेपथ्य- ण्हाणाई-स्नानादि । ओघ० १५१ । स्य यत्प्रशंसादि नेपथ्यकथा । ठाणा० २०९ । | हाणि-स्तापय । पिण्ड० १२४ । वालं-नेपालं-देशविशेषः । उत्त० १०६ ।
ण्हाणिओ-स्नपितः । आव० ३५८ । वे
। नि० चू० प्र० २३२ आ। ण्हाणोवदाइ-स्नानोदकदायिका । ज्ञाता० ११७ । सजिते-नैषधिकः-समपदपुतादिनिषद्योपवेशी। ठाणा हायंते-
। नि० चू० द्वि० ७७ आ। ३६७ ।
ण्हारु-स्नायवः शरीरान्तर्वर्धाः । ज्ञाता० २२२ । भग० सथिएसु-सालिमादियं पोतिएसु । नि० चू० प्र० ४६६ । स्नायूनि । सम० १५० । स्नायु-शेषशिरा । ३२७ आ ।
जीवा० ३४। सप्प-निधो नैसर्प नामनि । जं० प्र० २५८ । नसर्पः- हारुणि-स्नायुः । प्रश्न० ८। स्नायवः-शरीरान्तर्वाः । नवनिधौ प्रथमः । ठाणा० ४४८ ।
। जं० प्र० २०१ । ( ४७६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org