________________
णीले ]
णीले - अष्टाशीतौ महाग्रहे पञ्चविंशतितमः । ठाणा ०७६ । नीलवत्कूटं—नीलवद्वक्षस्काराधिपकूटम् । जं० प्र० ३७७ । णीलोभासे - अष्टशीतो महाग्रहे पञ्चविंशतितमः | ठाणा० ७६ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
णोवातय-वनस्पतिविशेषः । भग० ८०३ । णीवट्टमाणो - निवर्त्तमानः । उत्त० १३६ । णी वारे-निवारः - सूकरादीनां पशूनां वध्यस्थानप्रवेशन भूतो भक्ष्यविशेषः । सूत्र० २५८ । निवारः - भक्ष्यविशेष: । सूत्र० ११४ ।
मए- आच्छादयेत् । बृ० प्र० १७७ अ । णूमगिहं भूमिधरं । नि० चू० द्वि० ६६ आ । णूमियं - गोपितम् । उत्त० ११५ ।
मेंति - नुमन्ति - गोपयन्ति । ज्ञाता० २२७ । मेस्सति स्थापयिष्यति । नि० चू० द्वि० १५४ अ ॥ र्णेति - निर्गच्छन्ति । आव ० ६३२ ।
उप० मा० ३५६ ।
- आत्मनिर्देशः । नि० चू० प्र० ३३० आ । अस्माकम् । बृ० द्वि० ८८ । नो अस्माकम् । विशे० ६८४ ॥ सूत्र० ११३ । नः । भग० १०० ।
जीसन्दं - निष्पन्दः । प्रज्ञा० ६ ।
णीसरइ - निःसरति । दश० ६१ ।
उणिअ - नैपुण्यं - आलेख्यादिकला लक्षणम् । दश० २४६१
णीसवमाणो - निभवयन् - यस्मात्सामायिकं प्रतिपद्यते तदा णेउणियवत्थु-निपुणं वस्तु - अनुप्रवादपूर्वे आलापकवि
वरण कर्मनिर्जयन् । आव ० ३४० ।
शेषः । उत्त० १६३ ।
णीसहो - निस्सहः । उत्त० १९३ ।
हट्टु - निःसार्य | आचा० ४०१ ।
जो संकं - निशङ्क - अविद्यमानसन्देहम् । भग० ५४ । णीस - निसृष्टं - प्रकामम् । बृ० तृ० १२६ आ । निसृष्ट:नारविमुक्त आत्यन्तिको वा । प्रश्न० २० । निष्प्रसरम् ।
[ णेगामोसा
तर्क प्रश्नहेतुषु । प्रज्ञा० २४६ । निश्चितम् । ज्ञाता० ६६ । णूमं - दवियं भिन्नं । नि० ० द्वि० ७० आ । माया । सूत्र० ३४ । गहनं, मायेति । सूत्र० ५२ । प्रच्छन्नं गिरिगुहादिकम् । सूत्र० ८६, ३०७ । न्यवमम् । सम०
७१ । सूत्र० ३०७ ।
उरं - नुपुरं - पादभूषणम् । आव० ३४६ । उरपंडिया - नुपुर पण्डिता । उत्त० ४९६ ।
नोहारि - निहारि - प्रबलो गन्धप्रसरः व्यापि वा । आव ० णेउरा - द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ ।
२३१ ।
नोहारिम-निहारिमा - दूरदेशगामिनी । औप० ८ । यद्व सतेरेकदेशे विधीयते तत्ततः शरीरस्य निर्हरणात् - निस्सारणान्निहरिमम् । ठाणा० ६४ । यत्पादपोपगमनमाश्र यस्यैकदेशे विधीयते तन्निहरिमम् । भग० ६२५ । नोहारी - नीहारी - अतिक्रामी । औप० ७८ । णीहि-निर्गच्छ । आव० ३९४ । णीहू - अनन्तकायभेदः । भग० ३००, ८०४ । णीहूय - कन्दविशेषः । उत्त० ६६१ । णीहूया - निर्व्यापारा । व्य० प्र० २५४ । णु-वितर्के । विशे० ३० ।
शुभ - नुद्य - सौंदर्य म् । व्य० द्वि० १७३ अ । शुवन्नो- अनुपन्नस्त्वग्वतितः । वृ० द्वि० २२७ आ । वोहेज्जा - उपबृंहयेत् परिणामवृद्धि कुर्यात् । दश० ४८ ॥ गुणं - नूनं एवमर्थे । भग० १४ । नूनं - उपमानावधारण
Jain Education International
कुंतितो- व्यतिक्रमः । नि० चू० प्र० २०२ अ । णेक्कारो - जुगुच्छितो, कोलिगजातिभेदो णेक्कारो । नि० चू० द्वि० ४३ आ ।
णेगमं - वणियवग्गो जत्थ वसति तं णेगमं । नि० चू० द्वि० ७० आ । निगमेषु वा भवो नंगमः, निगमा:-पदार्थपरिच्छेदाः । आव० २५३ । न एकं नैकं प्रभूतानि, नैकैर्मानि :- महासत्तासामान्यविशेषज्ञानं मिमीते मिनोतीति वा नैकम: । आव ० २८३ । नैकेन - सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैकमः, अथवा निगमाः - निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः - अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः । ठाणा० १५२ । नैगमः । प्रज्ञा० २८४ । नयविशेषः । प्रज्ञा० ३२७ । गामोसा-न एके आमशः अनेकामर्शाः, अनेकस्पर्शाः । ओघ ० ११० ।
(805)
For Private & Personal Use Only
www.jainelibrary.org