________________
हिस्सरणं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ णीलीमेए
णिस्सरणं-प्रस्खलम् । बृ० द्वि० १५८ आ। आव० ११२ । निस्सरति । आव० १०२ । णिस्सरणणंदी-निःसरणेन-गच्छादेनिर्गमेन नन्दति यो । णीइआ-गुल्मविशेषः । प्रज्ञा० ३२ । नन्दि, यस्य सः । ठाणा० २१७ ।
णोणति-प्रापयन्ति । बृ० द्वि० १४२ आ । णिस्साकरउ-जो किंचि अववादपदं लभित्ता मुसलं जीणाविता-आनायिता । आव० ३५७ ।। पक्विवइ । नि० चू० तृ० १४६ अ ।
णोणावितो-निष्काशित:-दापितः। उत्त० १६८। निष्काणिस्साणं-आलंबणं । नि० चू० प्र० १०२ आ । शितः । आव० ३१८ । णिस्सारो-निस्सारः । आव० ३५३ ।
णीणाविय-अपनायितः । आव० ४३४ । णिस्सासनिरंभण-निःश्वासं निरुणद्धि-नासिकां दृढं । णोणिओ-नीतः । आव० २०४ । .
गृण्हाति निःश्वास निरोधार्थम् । ओघ० ८४ । णीणितो-णिवूढो-धाडितेत्यर्थः । नि० चू० प्र० ३१ णिस्सीला-निश्शीला:-गताचाराः । जं० प्र० १७१ । आ । णिस्सेस-निःश्रेयसो-मोक्षः । उत्त० ३०५ । निःश्रेयस:- णोणियं-निष्काशितम् । आव० ४०६ । आनीतम् । निश्चितकल्याणः । राज० १०२ ।
उत्त० १५६ । णिहए-निहतः-अपहृतसर्वसमृद्धिः । जं० प्र० २७७ । णीणिया-चतुरिन्द्रियजन्तुविशेषाः। प्रज्ञा० ४२ । णिहट्ठ-निहत्य-निवेश्य । जं० प्र० १८७ ।
णोणेइ-निष्काशयति । उत्त० ४५५ । णिहणाहि-निजहि । आव० ३६६ ।
णोणेऊण-निष्काश्य । उत्त० ११८ । णिहणिऊण-निहत्य । दश० ५६ ।
णोणेति-निष्काशयति । आव० २६७ । णिहया-णिक्खाया। नि० चू० तृ० ७२ आ। गोणेतुं-निर्गमितुम् । आव० ३४८ । णिहरति-निहरति-अपनयति उद्धरति । सूत्र० ३१३ । जीणेहि-व्यपनय । आव० २२६ । णिहा-कोहमाणादि । दश० चू० ३३ आ ।
णीता-नेत्रा-स्वस्थान प्रापिता । ज्ञाता० २२१ । णिहाणपउत्तं-निधानप्रयुक्तम् । आव० ३५७ । णीति-णिग्गच्छति । नि० चू० प्र० ३४ आ । णिहाय-निधाय-परित्यज्य । सूत्र० २४० ४१० । णीती-नीतिः निर्गमप्रवेशरूपा । आव० ३४६ । णिहालेयव्वं-निभालयितव्यः । उत्त० ५१ ।
णोध-निर्गच्छत । आव० १६१ । णिहिअ-निहितः-उप्तः । जं० प्र० २४३ ।
णीमे-नीपः, वृक्षविशेषः । प्रज्ञा० ३२ । णिहिणिउं-निहितुम् । उत्त० २२१ । ।
णीरए-नीरजाः निर्गतरजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यणिहितं-पक्खितं । नि० चू० तृ० ८२ आ ।
रजः कोष्ठागारवत् । जं० प्र० ६६ । णिहिरणो-निहिरण्य:-असारः । ओघ० १८८ । णोरते
।ठाणा० ३६७ । णिहुए-निभृत-अनुयुक्त: । सूत्र० १७३ ।
णील-नीलः, मरकतमणिः । जं० प्र० ११३ । प्रशान्तवृत्तिः । औप० ४८ ।
णोलवंतद्दहे-उत्तरकुरुषु नीलवद्रहो नामद्रहः । जं० णिय-उपशान्तः । प्रश्न. ४३ ।
प्र० ३२६ । णिहुया-करचरणिदिएसु जे सत्था अच्छंति ते णिहुया। णीलवंते-नीलवान दिग्हस्तिकूटं द्वितीयः । जं०प्र० ३६० । नि० चू० तृ० ६अ।
जम्बूद्वीपे द्वीपे नीलवन्नाम्ना द्वितीयः वर्षधरपर्वतः । जं० णिहे-निहा-माया । सूत्र० १७३ ।
प्र० ३७७ । णिहोडणा-निवारणम् । व्य० प्र० २५३ । णीली-गुच्छविशेषः । प्रज्ञा० ३२ । जीअदुवार-नीचद्वारं-नीचनिर्गमप्रवेशः । दश० १६७ ।। णोलीगुलिया-नीलीगुलिका-नीलीगुटिका । जं०प्र० ३३ । णीइ-निर्गच्छति । ओघ० १५६ । निरेति-निर्गच्छति । ' णीलीभेए-नीलीभेदो-नीलीच्छेदः । जं० प्र० ३३ ।
( ४७७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org