________________
णिसंतं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[णिस्संसो
-
णिसंतं-निशान्तं-अवधारितम् । सूत्र. १४४ । णिसंत-णिरय । नि० चू० प्र० २०८ आ ।
णिसामिअ-निशम्य-आकर्ण्य तत्राक्षिप्तचित्ततयेतिभावः । णिसंते-नितरां-अतिशयेन शान्तः-उपशमवान्, अन्तः । उत्त० ४३४ ।। क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः। उत्त णिसासमणो-निःश्वसन्तीव अधोगमनसाधात् तद्गत
जननि:श्वाससाधाद्वा निःश्वसन्ती। ज्ञाता० १५८ । णिसंतपडिणिसंत-निशान्तप्रतिनिशान्ते-अत्यन्तं भ्रमणा- णिसिटुं-निषेधनं-निषेधम् । वृ० तृ० २२३ आ । द्विरते निशान्तेषु वा गृहेषु प्रतिनिशान्ते-विश्रान्ते- निसृष्टम् । आव० ३६७ । अनुज्ञातम् । पिण्ड ० ११३ । निलीने-अत्यन्तजनसञ्चारविरह इत्यर्थः । ज्ञाता०१८0 णिसिभत्तं
। नि० चू० प्र० ६१ आ। णिसग्ग-परिछावणियासमिती । नि० चू० प्र० ३१ अ । णिसिरणा-परिद्वावणिया । नि० चू० प्र० ८७ आ । णिसज्जकरणं-
।नि चू० प्र०२३७ आ। णिसिरामो-प्रयच्छामः । आचा० ३५० । णिसज्जण-जंघा । नि० चू० प्र० १५५ आ।
णिसिरिय-निसृज्य-पातयित्वा । सूत्र० ३१४ । णिसज्जा-निषद्या-समपुतोपवेशनादिका । प्रश्न० १०७। णिसोयणं-उवविसणं । नि० चू० प्र० ६० अ । णिसटुं-णदत्तं । नि० चू० प्र० २४६ आ, २६१ अ।। णिसीयति-निषीदति-उपविशति । जीवा० २०१ । जं णिदेज दिण्णं तं णिसट्रं । नि० चू० द्वि० १०५ णिसीयवं-निषीदितव्यं-उपवेष्टव्यं संदंशकभूमिप्रमाणआ।
नादिन्यायेनेत्यर्थः । ज्ञाता० ६१।। णिसट्टतेण-अक्कंतिया वेला अवहरंति । नि० चू० तृ० | णिसीहं-अप्रकाशम् । नि० चू० प्र० २३ अ, १८७ अ । १६ आ ।
णिसीहादि-छेदसुत्तं । नि० चू० तृ० ३० आ । णिसट्टा-खरा । नि० चू० प्र० २४५ आ । निसृष्टा- णिसीहिया-समणट्ठाण णिमित्तं णिसीहिया । नि० चू० निर्लज्जा । बृ० द्वि० १७६ आ ।।
प्र. २२३ अ । नैषेधिको-निषीदनस्थानम् । जीवा० णिसढे-निषध:-वृषभः। जं० प्र०३०८। यादवविशेषः।। २०५ । निषदनस्थानम् । जं० प्र० ५१ ।
ज्ञाता० २०३ । निषधः-वर्षधरपर्वतः । जं० प्र० ३०८। णिसुदंते-आद्रीभवत्सु । नि० चू० प्र० ३५४ आ । णिसण्णो-निषण्णः-उपविष्टः । ओघ० २२। णिसेगो-शुक्रपुद्गलाहरणलक्षण ओजः । बृ० तृ० १०४ णिसम्म-निशम्य-हृदये परिणमय्य । जीवा० २४३ । णिसह-निषधः-उत्तरकुरी प्रथमद्रहनाम । जं० प्र० ३५५, | मिसेजणा-पुत्ता। नि० चू० प्र० २४७ अ । ३०४ । नितरां सहते स्कन्धे पृष्ठे वा समारोपितं णिसेज्जा-निषद्या । आव० २२७ । निषद्या स्त्रीभिः-कृता भारमिति निषधो-वृषभः, तत्संस्थानसंस्थितानि-वृषभ- माया, स्त्रीव सती वा। सूत्र० ११० । निषद्या-प्रणिपत्य संस्थितानि निषधाश्चात्र देवाधिपत्यं परिपालयति, पृच्छा (गौतमस्य तिसुः अनियताः शेषाणां । आव० चू०) तेन निषधाकारकूटयोगान्निषधदेवयोगाद्वा निषधः ।। एगाए निसज्जाए एक्कारस अंगा चोदसहि । चोद्दसजं० प्र० ३१० ।
पूव्वाणि नं० चू०) णिसहकुडे-निषधकूट-नन्दनवनकूटनाम । जं० प्र० ३६७ । | णिस्संचार-द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितः । ज्ञाता०
निषधवर्षधराधिपवास कूटम् । जं० प्र० ३०८ । १४६ । णिसा-निशेव नित्यान्धकारत्वात् निशा-नर्कभूमिः । सूत्र० णिस्संसो-नृशंसा:-निःशूकः; निष्क्रान्तो वा शंसायाः ४०१ ।
श्लाघाया इति । प्रश्न० ५ । नृशंस:-निस्तूंशो जीवानू णिसाओ-निषादः-ब्राह्मणेन शूद्रयां जातः । उत्त० १८२।। विहिंसन् मनागपि न शङ्कते,निशंसो वा परप्रशंसा रहितः। णिसाते-निषीदन्ति स्वरा यस्मिन् स निषादः । ठाणा० उत्त० ६५६ ।
(४७६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org