________________
डा ]
गडा - णाडगाणि णट्टे वा । नि० चू० द्वि० ४३ आ ।
नि० चू० प्र० २८४ अ ।
डेइ - बाधते । आव ० २१५ ।
णत
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
। सम० ३७ ।
तावगोज्जोआ
। नि० च० ७ ।
णत्तं भागा - नक्तं भागानि - चन्द्रस्य समयोगीनि । ठाणा० ३६८ ।
वा । प्रश्न० ७० ।
पत्ता - नसा- पुत्रपुत्रः । जं० प्र० १४६ तिण्णो- गिलाणो । नि० चू० तृ० ८२ आ । णत्ती-ज्ञप्तिः, आदेश: । बृ० प्र० १६२ आ ।
जयमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ । यरगुत्तिय - नगरगुप्तिकः । आव० ३७१ । जयरमयहरो - नगर महत्तरः | आव० ४२६ ।
"
तुणिअत्ति- नप्तः । दश० २१५ ।
यरिबाहिरिया - नगरी बाहिरिका । आव० ४२६ ।
णत्थं न्यस्तं - साध्वर्थमुपकल्पितं अर्द्धदत्तं वा । सूत्र० णयवादसुहुमया - णेगमादिसत्तणया एक्केक्कते सत्तविधो
१०६ ।
तेहि सभेदा जा दव्वपरूवणा दिट्टिवाए कज्जति । नि० चू० तृ० ६७ आ । नरकन्ता - नरकान्तानदीदेवीकूटम् । जं० प्र० ३८० । णरवाम- पुरुषव्यामः- सुप्रसारितः । जं० प्र० २ε। णरवाहण। नि० चू० प्र० २५७ आ । णरसीहरूव-नरसिंहरूपः । ज्ञाता० २१६ । णल - पर्वतविशेषः । प्रज्ञा० ३३ ॥
लगिरि - प्रद्योतनस्य हस्तिः । नि० चू० प्र० ३४८ आ । जलदाम - नलदामा कुसुमपुरे कोलिकः । दश० ५२ । लिअंगे - नलिनाङ्ग चतुरशीत्या लक्षः पद्मः । अनु० १०० । । सूर्य० २८७ । णलिणंगं- नलिनाङ्ग - चतुरशीतिः पद्मशतसहस्राणि । जीवा० ३४५ । लिगंगाति
णदिणिसेज्जा-नदीतीरे नषेधिकी । मर० ।
। नि० चू० द्वि० ७८ अ । । ठाणा० ८६ ।
दिमुहणदीतिनदीम हो - नदीमहः - नदीसत्क उत्सवः । जीवा० २८१ । | पुंगवेदो-तणकट्टमहासंचय चिविधिघणघोरजणियमणुव संतो तत्तलक्खणो महाणगरड्डाहसमाणो । नि० चू० द्वि०
३१ अ ।
णपुंसगवेय- नपुंसक वेदः - स्त्रीपुंसोरप्यभिलाषः । जीवा०
१५ । णभसूरए - णभसेणो - नभःसेनः - उग्रसेनपुत्रः । आव० ९४ । णमंसइ - नमस्यति - प्रणमति । जं० प्र० १५९ । णमंसण - नमस्यनं - प्रणमनम् । ज्ञाता० ४५ । णमंसमाणे - नमस्यन्- प्रणमनु अभिमुखः । ज्ञाता० १० । णमइ - नमति - प्रव्हीभवति । उत्त० ६५ ।
मि- नमिः - श्री ऋषभस्वामि महासामन्तकच्छसुतः । जं० प्र० २५२ | आव० १५१ । नमिः - परीषहोपसर्गादिनमनात्, एकविंशतितमो जिन: । आव० ५०६ । मिपव्वज्जा - नमिप्रव्रज्या - उत्तराध्ययनेषु नवममध्ययनम् । उत्त० ६ । णमुदए
। भग० ३७० 1 णमोक्कार - नमस्कारः - नमस्करणम् 'णमो अरिहंताणं'
Jain Education International
[ णलिणा
अयम् । दश० १८० । आव० ६८५ । णमोक्कारसहिता - नमस्कारसहितः । आव० ८३८ 1 णय गई- नयगतिः - यनयानां नंगमादीनां स्वस्वमतपोषणं, यद्वा यन्नानां सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा । प्रज्ञा० ३२६ । णयणकता - नयनकान्ताः - लोचनाभिरामाः परिणयनभर्तारो
। ठाणा० ८६ ।
लि- नलिनं - ईषद्रक्तं पद्मम् । राज० ८ नलिनं चतुरशीतिर्न लिनाङ्गशतसहस्राणि । जीवा० ३४५ । नलिनं चतुरशीत्या लक्षैर्नलिनाङ्गः । अनु० १०० । नलिनो विजयः । जं० प्र० ३५७ । जलरुहविशेषः ।
प्रज्ञा० ३३ ।
णिकूड - नलिनकूटं वक्षस्कारपर्वतः । जं० प्र० ३४६ | नलिनकूट नाम वक्षस्कारपर्वतः ॥ जं० प्र० ३४६ । ठाणा० ३२६ ।
णलिणा- नलिना, पुष्करिणी नाम । जं० प्र० ३३५ । ठाणा० ८० । जं० प्र० ३६० ।
( ४६६ )
For Private & Personal Use Only
www.jainelibrary.org