________________
पलिणावई 1
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ णागदत्ते
णलिणावई-नलिनावती विजयः । सलिलावतीति पर्यायः ।। जं० प्र० १४१ । जं० प्र० ३५७ ।
णवयए-नवत्वक्-दुष्प्रतिलेखितष्यपञ्चके चतुर्थो भेदः । णलिणिगम्म-नलिनिगुल्म-सौधर्मकल्पे विमानविशेषः । आव० ६५२ । उत्त० १६० । आव० ३१६ । पुष्कलावतीविजये पुण्ड- णवरी-केवल इत्यर्थः । नि० चू० प्र० १० अ । रोकिणीनगर्यामुद्यानविशेषः । उत्त० ३२६ ।
णवायए-नवायत:-नव हस्तायतः । ज्ञाता० ६६ । पलिणिवणे-पुण्डरीकिणोनगर्या उद्यानविशेषः । ज्ञाता. णविया-नविका:-अग्रेतन भवभाविनी। ज्ञाता० २४१। २४२ ।
णहरणी-
।नि० चू० द्वि० १८ अ। णल्लग-नल्लकः । जं० प्र० १०१ ।
णहसिहा-नखाग्राः । नि० चू० प्र० १६० अ। णवं-नव-अभिनवम । सर्य०१८ ।
णहा-नखा-नखराः । ज्ञाता० १३६ । णवंतेपुरं-जोब्वणयुत्ता परिभुञ्जमाणीओ । नि० चू० प्र० णांगोली-नाङ्गोलिक:-अन्तरद्वोपविशेषः । जीवा० १४४ । २७१ अ ।
णाइ-ज्ञाति:-सजातीयः । भग० १६३ । ज्ञाति:-समानणवग-पासत्यादि पंच काहिकादी चउरो। नि० चु० द्वि० जातीयाः । विपा० ५८ । ६२ अ ।
णाइए-नादितं, प्रतिरवः । जं० प्र० १६२ । णवग्गाई-प्रत्यासन्नानि । बृ० तृ० ४३ अ ।
णाइलो-नागिल:-श्रमणोपासकः,चम्पायां सुवर्णकारकूमारणवणोइआगुम्मा-नवनीतिका गुल्माः । जं० प्र०६८।। नन्दिनो मित्रम् । आव० २६६ । णवणीतं-नवनीतं-म्रक्षणम् । जीवा० १६२ । णाई-ज्ञाति:-मातुलादिस्वजन: । औप० ८९ । ज्ञाति:णवणीयं-नवनीतं-म्रक्षणम् । सूर्य० २६३ ।
सजातीयः । औप० १०३ । ज्ञाता:-क्षत्रिया ज्ञातं वा णवतगच्छई-
। नि०चू० प्र० ३२६ आ।। वस्तु जातं विद्यते यस्य स ज्ञाती, विदित समस्तवेद्य इति । णवपज्जए-नवं-प्रत्यग्रं प्रतापितस्यायोधनकुट्टनेन तीक्ष्णं । सूत्र० ३६६ । कृतस्य पायनं-जलनिबोलनं यस्य तन्नवपायनम् । भग० | णाए-ज्ञातं-प्रसिद्धं दृष्टान्तभूतं प्रधानं वा। सूत्र० १५० । ६५० ।
णाओ-निश्चये नायनं-विशिष्टस्थानप्राप्ति लक्षणं यस्मिन् णवपज्जगए-नवं-प्रत्यग्रं पायनं-जोहकारेण तापितं कुट्टितं | सति सः न्यायः-सम्यकचारित्रावाप्तिरूपः चारित्रयोगः । तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं यस्य तत् । सूत्र० १९७। ज्ञाता० ११६ ।
.णाग-द्रमविशेषः । जं० प्र० ४६ । नाग:-भवनपति णवमिआ-नवमिका-पाश्चात्यरूचकवास्तव्या षष्ठी दिक्कु- विशेषः । जं० प्र० १२३ । नागो-वक्षस्कार: पर्वत । मारीमहत्तरीका । जं० प्र० ३६१ ।
जं० प्र० ३५७ । नाग:-द्रुमविशेषः । जीवा० २०० । णवमिका-नवमिका-पश्चिमरूचकवास्तव्या षष्ठी दिवकु- नाग:-द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३७० । मारी । आव० १२२ ।
नाग:-नागवंशप्रसूतः । औप० २७ । णवमिता। ठाणा० २०४ ।। णागजत्ता
।नि० चू० प्र० २६१ अ। णवमिताते
। ठाणा० २३१ । णागदंतगा-नर्कटिको, अङ्कुलिको । जं० प्र० ५० । पवमिया-नवमिका दक्षिणपश्चिमरतिकरपर्वतस्यापरस्यां | णागदंत-नागदन्त:-अङ्कुटक: । राज० ६४ । जीवा. गोस्तूपराजधान्यधिष्ठात्री शकदेवेन्द्रस्य तृतीयाऽग्रमहिषी।। ३६१ । जीवा० ३६५ नवमोत्क्षेपस्य षष्ठमध्ययननाम । ज्ञाता. णागदत्ता
। सम० १५१ । २५३ ।
णागदत्ते-नागदत्तः-मणिपुरनगरे गाथापतिः । विपा. पवमीपक्ख-नवमीपक्षः-अष्टमीदिवसः, नवमीदिवसः । ६५ ।
( ४६७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org