________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[णडवलंब
पूर्वस्यामीशानदेवेन्द्रस्य कृष्णाऽभिधानमहिष्याः राजधानी। मध्ययनम् । उत्त० । जीवा० ३६५ ।
णग्गई-न्यग्गतिः-क्षत्रीयपरिव्राजके तृयीयः । औप० ६१ । ज-वाक्यालङ्कारे । विशे० ६८७ । वाक्यालङ्कारे । जग्गती-नग्गतिः-द्रव्यव्युत्सर्गे गान्धारजनपदे परिमपुरनगउत्त० १८१ । णगारो देसिवयणेण पादपूरणे । नि० चू० रेऽधिपतिः, यः पुष्पितानं दृष्ट्वा संबुद्धः सः । आव० ७२० । प्र० २१ अ। .
णग्गभावे
ज्ञाता० २२७ । उअंगाति
। ठाणा० ८६। णग्गोधपरिमंडलं-न्यग्रोधपरिमण्डलं-न्यग्रोधवत् परिमण्डलं णउआति
। ठाणा० ८६। यस्य यथा न्यग्रोध उपरिसम्पूर्णः प्रमाणोऽधस्तु हीनपउए
। भग० २१० । स्तद्वत् यत्संस्थानं, नाभेरुपरि संपूर्णमधस्तु न तथा, उपरिणउलओ-नकुलकः । दश० ३५।
विस्तारबहुलमिति भावः, द्वितीयं संस्थानम् । जीवा. णउलग-नकुलकम् । उत्त० २७६ ।
४२ । णउलो-नकुलः । प्रश्न० ८ ।
णग्गोह-न्यग्रोधः, वृक्षविशेषः । प्रज्ञा०३२ । भग० ८०३ । णओ-नयः । प्रज्ञा० २८४ ।
सम० १५२ । णकर-ण करा जत्थ तं णकरं । नि० चू० द्वि० ७० । णग्गोहमंडले-न्यग्रोधमण्डलं- विस्तारबहुलं संस्थानम् । णक्का-मत्स्यविशेषाः । प्रज्ञा० ४४ ।
आव० ३३७ । णक्खत्तं-नक्षत्राणि । सूर्य० १०० । नक्षत्र-राज्याभिषे. णच्चाविय-नर्तयितव्यः ! ओघ० १०८ । कोपयोगि श्रुत्यादित्रयोदशनक्षत्राणामन्यतरत् । जं० प्र० | | णज्जति-ज्ञायते ।
आव० ३०० । २७३ ।
ण-गीतेण विरहितं णटुं । नि० चू० तृ० १ अ । णक्खत्तविजये-विचयनं-विचयो नक्षत्राणां नक्षत्रविचय:- नटा:-नाटयितारः । नृत्यन्ति स्म नृत्ता:-नृतविधायिनः । नक्षत्राणां स्वरूपनिर्णयः । सूर्य० १७५ ।
जं० प्र० १२३ । णक्खत्तसंवच्छरे-यावता कालेनाष्टाविंशत्यपि नक्षत्र:- गट्टमालए-नृत्तमालक:-खण्डप्रपाताधिपतिः । जं० प्र० सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभि- ७४ । गुणितो नक्षत्रसंवत्सरः । सूर्य० १५३ । ठाणा० ३४४ । । णट्टमालगे-नाट्यमालकः, नृत्तमालकः । जं० प्र० २५५ । णक्खत्तसीमच्छेए-नक्षत्रसीमाछेदः । सूर्य० २४७ । । णमाला-नृत्तमालाः । जं० प्र० ९८ । एकोरुकद्वीपे णक्खत्ता-नक्षत्राणि-अश्विन्यादिरेवत्यन्तानि, सोमस्या- | वृक्षविशेषः । जीवा० १४५ । ज्ञोपपातवचन निर्देशवतिन्यो देवताः । भग० १६५। णट्टवाइत्तं-नर्तकीत्वम् । बृ० तृ० २४७ आ । णगधारा-पर्वतनितम्बः । नि० चू० प्र० ३४५ आ । णविही-नाट्यविधिः- सामान्यतो नर्तनविधिः । जीवा० णगरं-करो जत्थ न विज्झति णगरं । नि० चू० प्र० २४७ । नृत्यविधि:-नाट्यकरणप्रकारः । जं० प्र० २५६ । २२६ अ । नगरम् । सूत्र० ३०६ ।
णहि-द्वात्रिंशत्पात्रोपलक्षित ट्यैः । उत्त० ३८६ । जगरगुत्तिय-नगरगुप्तिकः । विपा० ५२ ।
णमतीते-चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् । ज्ञाता० णगरनिद्धमण
। प्रज्ञा ५० ।। णगररक्खिओ-कोटवालो । नि० चू०प्र० १६५ अ ।
-नष्टसंज्ञो मनसो भ्रान्तत्वात् । ज्ञाता० २३० । गरविणट-नगरविनष्टः । आव० ६६ ।
-नष्टश्रतिको-निर्यामकशास्त्रेण दिगादिविवेचगराति-नैतेषु करोऽस्तीति नकराणि । ठाणा० ८६ । नस्य करणे अशक्तत्वात् । ज्ञाता० २३० । णगा-पव्वता । नि० चू० प्र० १९ आ।
णड
। नि० चू० तृ० १८ अ । णगारमग्गे-अनगारमार्ग:-उत्तराध्ययनेषु पञ्चत्रिशत्तम- डवेलंबं-बालरोदनादि । नि० चू० द्वि० १०६ अ । (अल्प० ५६)
(४६५ )
.
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org