________________
जंदग ]
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
[ णंदोत्तरा
गंदग-नन्दकः - खङ्गविशेषः । प्रश्न० ७७ । साधुजुगुप्सक: णंदिकर - नन्दिकरः - वृद्धिकरः । ज्ञाता० १८ | दिघोसा - नन्दिघोषा - स्तनितकुमाराणां घण्टा । जं० प्र०
कौशाम्ब्यां जन्मदीक्षे ।
णंदण - सप्तमो बलदेवः । आव० १५६ | मायोदाहरणे कोशलपुरे श्रीमतीकान्तिमती पिता । आव० ३९४ ।
ज० प्र० ३५६ |
णंदणवण - नन्दनवनं - विजयपुरनगर उद्यानम् । विपा० णंदियगो-नन्दितकः । उत्त० २७२ । ६५ । रैवतके उद्यानम् । ज्ञाता० ६६ । णंदनवणकूडे - नन्दनवन कूटं, नन्दनवन कूटनाम । जं० प्र०
३६७ । णंदणवणाणंदणवने-नन्दनवनं नन्दयति-आनन्दयति देवादीनिति
। ठाणा० ८०/
नन्दनम् । णंदपभं
नंदलेसं
णंदवणं
नंदसिंगं
४०७ ।
णंदिकला - वृक्षविशेषाः । ज्ञाता० ११४ । दिमित्ते
जं० प्र० ३६१ ।
णंदावत- महाशुक्रं कल्पे विमानम् । सम० २६ । दृष्टिवादे सूत्रस्य द्वादशमभेद: । सम० १२८ । नि० चू० प्र० ५५ अ । नन्द्यावर्त :- गृहविशेषः । जं० प्र० २०९ । नन्द्यावर्त्तः - अष्टमङ्गलेषु अष्टमं मङ्गलम् । जं०प्र० ४१९ । मंदि - द्वादशतूर्यसंघातः । जं० प्र० ५३ । नन्दिः । राज
। सम० २६ ।
| सम० २६ ।
। सम० २६ । | सम० २६ ।
दस
। सम० २६ ।
४०७ ।
गंदा - नन्दति नन्दयतीति वा नन्दः - समृद्धः समृद्धि प्रापको णंदी - नन्दी- भगवत्प्रियमित्रम् । आव० २२२ । ठाणा० वा । ज्ञाता० ५५ । ठाणा० २३०, २३१ । नन्दा - पूर्वदिगुरूचकवास्तव्या दिक्कुमारो । आव० १२२ । नन्दा - सुगुप्सामात्यपत्नी मृगावतीवयस्या च । आव० २२२ । नन्दा-अचलभ्रातृमाता । आव० २५५ । नन्दा - दक्षिणदिग्भाव्यञ्जन पर्वतस्य दक्षिणस्यां पुष्करिणी । जीवा० ३६४ । नन्दा - उत्तरपूर्व रतिकरपर्वतस्य दक्षिणस्यामीशान देवेन्द्रस्य कृष्णराजस्य राजधानी । जीवा० ३६५ । नन्दा - पौरस्त्यरुचकवास्तव्या द्वितीया 'दिक्कुमारी ।
Jain Education International
। ज्ञाता० १५२ ।
नंदियावत्ते। ठाणा० १६८ | मंदिरुवखे - नन्दिवृक्षः - बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । दिवद्धणा- नन्दिवर्धना पूर्वदिग्रुचकवास्तव्या दिक्कुमारी । १२२ । नन्दिवर्धना- पौरस्त्यरूचकवास्तव्या चतुर्थी दिक्कुमारी । जं० प्र० ३६ । नन्दिवर्द्धना-दक्षिणदिग्भाञ्जनपर्वतस्योतरस्यां पुष्करिणी । जीवा० ३६४ । दिवद्धणे - नन्दिवर्द्धनः- श्रीदामराजस्य कुमार: । विपा०
आव ०
७० ।
णंदिसेणा
। ठाणा० २३० ।
णंदिस्सरा - नन्दिस्वरा - वायुकुमाराणां घण्टा । जं० प्र०
३६३ ।
| सम० १५२ ।
। ठाणा० २२९ ।
णंदीतूरं नन्दीतूयं मङ्गलतूर्यम् । उत्त० ३०२ । णंदीफले - नन्दीफलं - षष्ठाङ्गे पश्चदशं ज्ञातम् । उत्त०६१४ । |णंदीरुक्खेणंदोसरवरणंदीसरो-नन्द्या - समृद्धघा ईश्वरः - स्फातिमानु नंदीश्वरः । जीवा० ३६५ । णंदीसरोदे-नन्दीश्वरोद :- नन्दीश्वरे द्वीपे समुद्रः । नन्दीश्वरयोरुदकं यत्रासी, नन्दीश्वरवरं द्वीपं परिवेष्टय स्थित इति नन्दीश्वरं प्रतिलग्नमुदकं यस्या सौ वा । जीवा● ३६५ ।
णंदुत्तर्खाडसगं -
| सम० २६ ।
गंदुत्तरा - नन्दुत्तरा पूर्वदिग्रूचकवास्तव्या दिक्कुमारी । आव० १२२ । नन्दोत्तरा - पौरस्त्य रूचकवास्तव्या प्रथमा दिक्कुमारी । जं० प्र० ३९१ । ठाणा० २३०, २३१ ।
६८ ।
मंदिआवत्त - नःद्यावर्त्तः - प्रासादविशेषः । जं० प्र० १०६ । णंदोत्तरा - नन्दोत्तरा-दक्षिणदिग्भाव्यञ्जन पर्वतस्य पूर्वस्यां दिशि पुष्करिणी । जीवा० ३६४ । उत्तरपूर्व रतिकर पर्वतस्म ( ४६४ )
नन्द्यावर्तः । जं० प्र० ४०५ ।
For Private & Personal Use Only
www.jainelibrary.org